NCERT Solutions for Class 8 Sanskrit Chapter 5 सर्वनामपदानि तथा संख्यावाचकनि

संस्कृतभाषायाम् सर्वनामशब्दानां रूपाणि त्रिषु लिङ्गेषुभवन्ति। (संस्कृत में सर्वनाम शब्दों के रूप तीनों लिंगों में होते हैं। In Sanskrit Pronouns are declined in all three genders.)
तत्, एतत्, किम्, अस्मद्, युष्मद्, इदम् इति सर्वनाम-शब्दानां रूपाणि अध: दत्तानि । सर्वनाम-पदानां प्रयोगः अपि प्रदर्शितः। (नीचे तत् आदि सर्वनामों के रूप दिए गए हैं; सर्वनाम पदों का प्रयोग भी दर्शाया गया है। Given below is the declension and usage of pronouns viz. तत्, एतत् etc.)
तत् (वह-he) (पुंल्लिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 3
वाक्य-प्रयोगः

  • सः बालकः अभिनवः ।
  • अहं तम् बालकम् पश्यामि।
  • रोहितः तेन बालकेन सह गच्छति।
  • माता तस्मै बालकाय फलम् यच्छति ।
  • तस्य बालकस्य गृहं समीपे अस्ति।
  • तस्मिन् बालके सर्वेषाम् स्नेहः

उपरोक्त वाक्यों से स्पष्ट है कि सर्वनाम पद का लिंग, वचन आदि संज्ञा पद के लिंग वचन आदि पर निर्भर करता है।

तत् (वह-She) (स्त्रीलिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 4
वाक्य-प्रयोगः

  • सा बालिका सुनीता।
  • अध्यापिका ताम् बालिकां पश्यति
  • सुदीप्तिः तया बालिकया खेलति
  • सा तस्यै बालिकायै कन्दुकं यच्छति ।
  • अध्यापिका तस्याः बालिकायाः कन्दुकम् आनयति ।
  • एषः कन्दुकः तस्याः बालिकायाः अस्ति।
  • कन्दुकः तस्याम् बालिकायाम् पतति ।।

उपरोक्त वाक्यों से स्पष्ट है कि संज्ञा पद स्त्रीलिंग होने पर सर्वनाम के स्त्रीलिंग रूप का प्रयोग किया जाता है।

तत् (वह-that) (नपुंसकलिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 5
शेष रूप तत्-पुंल्लिङ्ग की भाँति । (Remaining forms are the same as in तत्-masculine.) एतत् सर्वनाम के रूप तत् की भाँति चलते हैं; यथा-एषः, एतौ, एते; एषा, एते, एताः इत्यादयः।
अवधेयम्-एक, अनेक, पर, अपर, इतर, अन्य, सर्व आदि भी सर्वनाम हैं। (All these are pronouns too.)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 6
किम् * (कौन-who) (पुंल्लिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 7
सर्वनाम् ‘किम्’ का प्रयोग प्रश्न निर्माण के लिए होता है। (The pronoun किम् is used to frame questions.)
प्रयोग:-कथनम्प्रश्नः
1. बालकः पठति ।
2. अध्यापक: बालकम् वदति।
3. अभिनवः मित्रेण सह क्रीडति ।
4. अध्यापक: छात्राय पारितोषिकं यच्छति।
5. बालकाः अध्यापकात् पठन्ति ।
6. बालकस्य गृहम् समीपे अस्ति।
7. वर्षाजलम् बालके पतति ।

1. कः पठति ?
2. अध्यापकः कम् वदति ?
3. अभिनवः केन सह क्रीडति ?
4. अध्यापक: कस्मै पारितोषिकं यच्छति ?
5. बालका: कस्मात् पठन्ति ?
6. कस्य गृहम् समीपे अस्ति ?
7. वर्षाजलम् कस्मिन् पतति ?

किम् (कौन-who) सर्वनाम (स्त्रीलिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 8
वाक्य-प्रयोगः

  • एषा लता। – एषा का?
  • बालिका लताम् पश्यति। – बालिका कोम् पश्यति ?
  • सा अम्बया सह उद्यानं गच्छति। – सा कया सह उद्यानं गच्छति ?
  • सा अम्बायै पुष्पाणि यच्छति । – सा कस्यै पुष्पाणि यच्छति ?
  • लतायाः पुष्पाणि पतन्ति । – पुष्पाणि कस्याः पतन्ति ?
  • लतायाम् श्वेतानि पुष्पाणि सन्ति । – श्वेतानि पुष्पाणि कस्याम् विकसन्ति ?

किम् (कौन-which) (नपुंसकलिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 9
शेष रूप ‘किम्’ पुंल्लिङ्ग की भाँति। (Remaining forms are the same as in किम्-Masculine.)

अस्मद् (मैं, हम-I, We)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 10

युष्मद् (तुम–you)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 11

इदम् (यह-this) सर्वनाम
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 12

इदम्-(नपुंसकलिङ्गम्)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 13
शेष रूप ‘इदम्’ पुंल्लिङ्ग की भाँति । [Remaining forms are the same as in इदम् (mas.)]
वाक्य-प्रयोगः-

  • अयम् वृक्षः दीर्घः सघन: च अस्ति। – (यह वृक्ष-This tree)
  • इयम् वाटिका विशाला रमणीया च। – (यह वाटिका-This park)
  • इदम् फलम् पक्वं मधुरम् च। – (यह फल-This fruit)।
  • अनेन बालकेन पत्रम् लिखितम्।। – (इस बालक द्वारा By this child)
  • अनया बालिकया पाठः पठितः।। – (इस बालिका द्वारा By this girl)
  • अस्मिन् विद्यालये अनेके छात्राः पठन्ति। – (इस स्कूल में In this school)
  • अस्याम् कक्षायाम् कति छात्राः सन्ति ? – (इस कक्षा में—In this class)
  • एषु वनेषु सिंहाः भ्रमन्ति। – (इन वनों में-In these forests)
  • इमान् बालकान् पश्य। – (इन बालकों को-these children)
  • इमानि चित्राणि पश्यत ।। – (इन चित्रों को at these pictures)

संख्यावाचिपदानि (Numerals)
एक (एक-one) (सदा एकवचन में-Always in singular)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 14

द्वि (दो-two) (सदैव द्विवचन में-Always in dual)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 15

त्रि (तीन-three) (सदा बहुवचन में-Always in plural)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 16

चतुर् (चार-four) (सदा बहुवचन में-Always in plural)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 17
अवधेयम्-संख्यावाची शब्द विशेषण होते हैं। अत: लिंगानुसार प्रयोग में भेद आ जाता है। किंतु पञ्चन् (पाँच, five) के बाद संख्यावाची शब्दों में लिङ्ग-भेद नहीं होता। [Numerals are adjectives. Hence they undergo change as per gender in usage. There is no gender difference in the form of word, beginning from पञ्चन् (five).] विशेषण होने के नाते संख्यावाची शब्द में वही विभक्ति प्रयुक्त होती जो उसके विशेष्य पद में प्रयोग में लाई गई है। यथा ‘एकस्मिन् वृक्षे’ (Being Adjective Numerals take the same case form as the words (nouns) they qualify.)

संख्यावाचक-पदानि (1-100)
NCERT Solutions for Class 8 Sanskrit Chapter 5 Sarnampadani Tatha Sankhyavachkani 18

अभ्यासः (Exercise)
प्रश्न 1.
उचितविकल्पेन रिक्तस्थानानि पूरयत-(उचित विकल्प से रिक्तस्थान भरिए-)
(क)
1. …………………….. नार्यः ।(चत्वारि, चतस्रः, चत्वारः)
2. …………………….. फलानि। (पञ्चानि, पञ्चाः, पञ्च)
3. …………………….. दिवसाः। (त्रिंशत्, त्रिंशतः, त्रिंशता:)
4. …………………….. छात्रा:। (विंशत्, विंशतिः, विंशतयः)
5. …………………….. नराः। (त्रयः, ञयाः, त्रि)
उत्तरम्:
1. चतस्रः
2. पञ्च
3. त्रिंशत्
4. विंशतिः
5. त्रयः।

(ख)
1. …………………….. (अष्टमः, अष्टमी, अष्टमम्)
2. …………………….. दिवसे। (दशमः, दशमे, दशमम्)
3. …………………….. रुप्यकाणि। (शत, शतम्, शतानि)
4. …………………….. वृक्षे। (एकस्मिन्, एके, एकस्याम्)
5. …………………….. पुरस्कारम्। (द्वितीय, द्वितीयम्, द्वितीयः)
उत्तरम्:
1. अष्टमी
2. दशमे
3. शतम्
4. एकस्मिन्
5. द्वितीयम्।

(ग)
1. प्रत्यूषः …………………….. मित्रम् अस्ति। (मम्, मम, माम्)
2. …………………….. छात्राः अत्र पठन्ति। (अनेक, अनेकाः, अनेके)
3. तुषार: …………………….. किम् अवदत्? (त्वम्, त्वाम्, त्वया)
4. …………………….. स्वदेशं उन्नतिपथे नेष्यथ। (युयम्, यूयम्, युवाम्)
5. इदम् …………………….. गृहम् अस्ति। (आवयोः, आवयो, आव्यो:)
उत्तरम्:
1. मम
2. अनेके
3. त्वाम्
4. यूयम्
5. आवयोः।

प्रश्न 2.
कोष्ठकदत्तस्य सर्वनाम-शब्दस्य उचितरूपं रिक्तस्थाने लिखत-(कोष्ठक में दिए गए सर्वनाम
शब्द का उचित रूप रिक्त स्थान में लिखिए-)
1. …………………….. (तत्) वने।।
2. …………………….. वाटिकायाम् (एतत्)।
3. …………………….. (किम्) गृहे।
4. …………………….. (किम्) बालकाय। |
5. …………………….. (तत्) गुरवे।
6. …………………….. (सर्व) छात्रेभ्यः ।।
उत्तरम्:
1. तस्मिन्
2. एतस्याम्
3. कस्मिन्
4. कस्मै
5. तस्मै
6. सर्वेभ्यः।

प्रश्न 3.
उचितेन सर्वनामपदेन रिक्तस्थानानि पूरयत-(उचित सर्वनाम-पद द्वारा रिक्त स्थान भरिए-) अयम्, इदम्, इयम्।
1. …………………….. छात्रः
2……………………… छात्रा .
3. …………………….. पुस्तकम्
4. …………………….. वाटिका
5. …………………….. जलम्
6. …………………….. सरोवरः
उत्तरम्:
1. अयम्,
2. इयम्,
3. इदम्,
4. इयम्,
5. इदम्,
6. अयम्।

प्रश्न 4.
उचितविकल्पेन रिक्तस्थानानि पूरयत-(उचित विकल्प द्वारा रिक्त स्थान भरिए-)
(क) किम् (स्त्रीलिङ्गम) तृतीया विभक्तिः एकवचनम् …………………….. । (कया, कस्यै, काभ्याम्)
(ख) अस्मद् षष्ठी विभक्तिः द्विवचनम् ।=…………………….. :। (मम्, आवयोः, आवाभ्याम्)
(ग) युष्मद् पञ्चमी विभक्तिः बहुवचनम् …………………….. :। (त्वत्, युवाभ्याम्, युष्मत्)
(घ) इदम् (पुंल्लिगम्) पञ्चमी विभक्तिः (बहुवचनम्) …………………….. । (अस्मात् आभ्याम् एभ्यः)
(ङ) इदम् (स्त्रीलिंगम्) सप्तमी विभक्तिः (बहुवचनम्) …………………….. । (आसु, अनयोः, आस्याम्)
उत्तरम्:
(क) कया
(ख) आवयोः
(ग) युष्मत्
(घ) एभ्यः
(ङ) आसु

More CBSE Class 8 Study Material