CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण

समास-प्रकरण :

दो या दो से अधिक समर्थ अर्थात् परस्पर सम्बद्ध अर्थवाले पदों का मिलकर एक पद बन जाता है। इस वृत्ति को समास वृत्ति कहते हैं। दो पदों का मिलकर एक समस्तपद होना ही समास है। समास वृत्ति से बने हुए पदों को समस्तपद कहते हैं तथा समस्तपद के पदों को अलग-अलग करने की प्रक्रिया विग्रह कहलाती है। समस्तपद बनाते समय पदों का परस्पर संबंध बताने वाली बीच की विभक्ति आदि का लोप हो जाता है तथा अंतिम पद में ही प्रकरण के अनुसार विभक्ति, वचन आदि का प्रयोग होता हैं समास निम्न प्रकार के होते हैं
(क) अव्ययीभाव (ख) तत्पुरुष (ग) कर्मधारय (घ) द्विगु (ङ) द्वन्द्व (च) बहुव्रीहि।

समास के भेद :

(क) अव्ययीभाव-समास – इस समास में पूर्व पद अव्यय होता है। पूर्वपद का अर्थ प्रधान होता है। समस्त पद नपुंसकलिङ्ग
एकवचन होता है तथा अव्यय होता है।
उदाहरण –
दयया सह = सदयम्

(ख) तत्पुरुष-समास – इसमें परवर्ती पद प्रधान होता है, बीच की विभक्ति का लोप होता है।
उदाहरण –
CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण 1

तत्पुरुष के अन्य भेद – 1. उपपद तत्पुरुष, 2. नञ् तत्पुरुष।

1. उपपद तत्पुरुष – उत्तरपद क्रियापद होने पर यह समास होता है।
CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण 2

2. नञ् तत्पुरुष – निषेध अर्थ को बताने के लिए ‘न’ समास होता है। इसमें उत्तरपद के पूर्ववर्ती वर्ण के व्यंजन होने पर ‘अ’ तथा स्वर होने पर ‘अन्’ जुड़ता है।
CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण 3

(ग) कर्मधारय-समास – इसमें दोनों पद विशेषण-विशेष्य होते हैं। प्रायः दोनों में प्रथमा विभक्ति होती हैं। पूर्वपद विशेषण तथा उत्तरपद विशेष्य होता है।
उदाहरण –
CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण 4

(घ) द्विगु समास – इसमें उत्तरपद संज्ञा तथा पूर्वपद संख्यावाचक होता है; जैसे
दशशतम् = दशानां शतानां समाहारः। , पञ्चानाम् पदानाम् समाहारः = पञ्चपदम् ।

(ङ) द्वन्द्व समास- इसमें दोनों पद प्रधान होते हैं।
दु:खं च सुखं च = दु:खसुखे
निघर्षणं च छेदनं च तापः च ताडनं च = निघर्षणछेदनतापताडनानि।

(च) बहुव्रीहि समास- इसमें अन्य पद प्रधान होता है और समस्तपद प्रायः अन्य पद का विशेषण होता है; जैसे –
CBSE Class 12 Sanskrit व्याकरणम् समास-प्रकरण 5

अभ्यासार्थ :

निम्नलिखित वाक्येषु रेखाकितानां पदानां समासविग्रहः समासो वा कृत्वा लिखत

1. सत्यम् अहिंसा च भारतस्य विशिष्टगुणद्वयम् अस्ति।
उत्तर:
विशिष्टं गुणद्वयम् (कर्मधारयः)

2. वयं भारतीयाः सर्वान् प्राणिनः आत्मवत् पश्यामः।
उत्तर:
सर्वप्राणिनः (कर्मधारयः)

3. वयं निरन्तरं मानवकल्याणाय उद्यताः भवेम।
उत्तर:
मानवानाम् कल्याणाय (षष्ठी तत्पुरुषः)

4. वयं अज्ञाननिद्रा परित्यज्य जीवन मूल्यानि जीवने धारयेम।
उत्तर:
अज्ञानस्य निद्राम् (षष्ठी तत्पुरुष:) /अज्ञानम् एव निद्रां (कर्मधारयः)

5. तृणानि भूमिरुदकं वाक् चतुर्थी च सुनृता।
उत्तर:
भूमिः च उदकं च तयोः समाहारः (द्वन्द्वः)

6. एतानि अपि सतां गेहे कदाचन न उच्छिद्यन्ते।
उत्तर:
सद्गृहे (षष्ठी तत्पुरुषः)

7. अहिंसया च भूतात्मा शुध्यति।
उत्तर:
न हिंसया (नञ् तत्पुरुषः)

8. सत्यमेव जयते न अनृतम्
उत्तर:
न ऋतम् (नञ् तत्पुरुष:)

9. देवयानः पन्थाः सत्येन विततः।
उत्तर:
देवयान पन्थाः (कर्मधारयः)

10. तत् हि सत्यस्य परमम् निधानम् अस्ति।
उत्तर:
परमनिधानम् (कर्मधारयः)

11. सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।
उत्तर:
सर्वेषु भूतेषु (कर्मधारयः)

12. तत् दुर्गं पथः कवयो वदन्ति।
उत्तर:
दुर्गपथ: (कर्मधारयः)

13. सूर्यः एव प्रकृत्याधारः
उत्तर:
प्रकृते: आधारः (षष्ठी तत्पुरुषः)

14. अस्माकं सृष्टे: आधारः कः?
उत्तर:
सृष्ट्याधारः (षष्ठी तत्पुरुषः)

15. कथम् ऋतूणां दिनरात्र्योः च परिवर्तनं भवेत्?
उत्तर:
दिनस्य च रात्रेः च (द्वन्द्वः)

16. सर्वत्र एव सूर्यस्य महिमा वर्णिता।
उत्तर:
सूर्यमहिमा (षष्ठी तत्पुरुष:)

17. गुरुसेवने पटु बटुः उदेष्यन्तं भास्वन्तं प्रणमति।
उत्तर:
गुरुसेवन पटु (सप्तमी तत्पुरुषः)

18. अपितु भाषायाः सौन्दर्यस्य अपि उत्कृष्टम् उदाहरणम्।
उत्तर:
भाषासौन्दर्यस्य (षष्ठी तत्पुरुषः)

19. अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः
उत्तर:
मरीचयः एव मालाः यस्य तस्य (बहुव्रीहिः)

20. चक्रवर्ती खेचरचक्रस्य वर्तते।
उत्तर:
खेचराणाम् चक्रस्य (षष्ठी तत्पुरुषः)

21. आखण्डलदिशः कुण्डलम् वर्तते।
उत्तर:
आखण्डलस्य दिशः (षष्ठी तत्पुरुषः)

22. ब्रह्माण्डभाण्डस्य दीपक: सूर्य: वर्तते।
उत्तर:
ब्रह्माण्डम् एव भाण्डम्, तस्य (कर्मधारयः)

23. पुण्डरीकपटलस्य प्रेयान् वर्तते।
उत्तर:
पुण्डरीकाणाम् पटलस्य (षष्ठी तत्पुरुषः)

24. कोकलोकस्य शोकविमोकः वर्तते।
उत्तर:
कोकानाम् लोकस्य (षष्ठी तत्पुरुषः), शोकस्य विमोकः (षष्ठी तत्पुरुषः)

25. सूर्यः एव रोलम्बकम्बस्य अवलम्बः वर्तते।
उत्तर:
रोलम्बः कदम्बः, तस्य (कर्मधारयः)

26. सर्वव्यवहारस्य सूत्रधारः अस्ति।
उत्तर:
सर्व व्यवहारः, तस्य (कर्मधारयः)

27. अयमेव अहोरात्रम् जनयति।
उत्तर:
अहश्च रात्रिश्च (द्वन्द्वः)

28. अयम् एव वत्सरं द्वादशसु भागेषु विभनक्ति।
उत्तर:
द्वादशभागेषु (कर्मधारयः)

29. अयम् एव षण्णाम् ऋतूणाम् कारणम् अस्ति।
उत्तर:
षड़तूणाम् (कर्मधारयः)

30. एष एव दक्षिणम् अयनम् अङ्गीकरोति।
उत्तर:
दक्षिणायनम् (कर्मधारयः)

31. अनेन एव युगभेदाः सम्पादिताः।
उत्तर:
युगानाम् भेदाः (षष्ठी तत्पुरुषः)

32. अनेन एव कल्पभेदाः कृताः।
उत्तर:
कल्पानाम्/कल्पस्य भेदाः (षष्ठी तत्पुरुषः)

33. परमेष्ठिनः परार्द्धसङ्ख्या एनमेव अश्रित्य भवति।
उत्तर:
पराद्ध सङ्ख्या (कर्मधारयः)

34. धन्यः एष कुलमुलं श्रीरामचन्द्रस्य।
उत्तर:
कुलस्य मूलम् (षष्ठी तत्पुरुषः)

35. अन्यथा निराधारी पृथिवी कथम् आकाशे तिष्ठेत्।
उत्तर:
निराधारपृथिवी (कर्मधारयः)

36. निजपर्णकुटीरात् निर्गत्य बटुः सूर्यस्य महिमानं वर्णयति।
उत्तर:
निजपर्णानाम् कुटीरात् (षष्ठी तत्पुरुषः)

37. देशस्य कृते एव प्रजाधनस्य सदुपयोग: स्यात्।
उत्तर:
प्रजायाः धनम्, तस्य (षष्ठी तत्पुरुषः)

38. अमात्यः चाणक्यः सर्वदा देशहिताय एव प्रयत्नं करोति।
उत्तर:
देशस्य हिताय (षष्ठी तत्पुरुषः)

39. इति संस्कृत नाटकात् सङ्कलितः।
उत्तर:
संस्कृतस्य नाटकात् (षष्ठी तत्पुरुषः)

40. कुसुमपुरे चन्द्रगुप्तस्य प्रासादः
उत्तर:
चन्द्रगुप्तप्रासादः (षष्ठी तत्पुरुषः)

41. भोः भोः प्रासादाधिकृताः पुरुषाः
उत्तर:
प्रासादे अधिकृताः (सप्तमी तत्पुरुषः)

42. अत: सुगाङ्गप्रासादस्य उपरि स्थिता: प्रदेशाः संस्क्रियन्ताम्।
उत्तर:
सुगाङ्गः प्रासादः, तस्य (कर्मधारयः), स्थितप्रदेशा: (कर्मधारयः)

43. किं ब्रूथ? कौमुदी-महोत्सव: प्रतिषिद्धः?
उत्तर:
महान् उत्सवः (कर्मधारयः)

44. आः किम् एतेन? का प्राणहरेण कथा प्रसङ्गेन?
उत्तर:
कथायाः प्रसङ्गेन (षष्ठी तत्पुरुषः)

45. चन्दनवारिणी भूमि शीघ्र सिञ्चन्तु।
उत्तर:
चन्दनस्य वारिणा (षष्ठी तत्पुरुष:)

46. पुष्पमालाभिः स्तम्भान् अलङ्कुर्वन्तु।
उत्तर:
पुष्पाणाम् माला, ताभिः (षष्ठी तत्पुरुषः)

47. इदम् अनुष्ठीयते देवस्य शासनम् इति।
उत्तर:
देवशासनम् (षष्ठी तत्पुरुष:)

48. अयमागतः एव देव: चन्द्रगुप्त:
उत्तर:
देवचन्द्रगुप्तः (कर्मधारयः)

49. दुराराध्या हि राजलक्ष्मीः
उत्तर:
राज्ञः लक्ष्मी: (षष्ठी तत्पुरुषः)

50. आर्य वैहीनरे! सुगाङ्गमार्गम् आदेशय।
उत्तर:
सुगाङ्गस्य मार्गम् (षष्ठी तत्पुरुषः)

51. (सक्रोधम्) आः, केन?
उत्तर:
क्रोधेन सह/युगपत् (अव्ययी भाव:)

52. देव! कः अन्यः जीवितुकामो देवस्य शासनम् अतिवर्तेत?
उत्तर:
जीवितुम् कामयते येन सः (बहुव्रीहिः), देवशासनम् (षष्ठी तत्पुरुष:)

53. ततः प्रविशति स्वभवनगतः आसनस्थ: चाणक्यः।
उत्तर:
स्वभवनम् गतः (द्वितीया तत्पुरुषः)/ स्वम् भवनम् गतम् येन सः (बहुव्रीहिः), आसने स्थः यः सः (बहुव्रीहिः)

54. कथं स्पर्धते मयां सह दुरात्मा राक्षस:?
उत्तर:
दुष्टः आत्मा यस्य सः (बहुव्रीहिः)

55. अहो राजाधिराजमन्त्रिण: विभूतिः।
उत्तर:
राजसु अधिराजः (सप्तमी तत्पुरुषः) तस्य मन्त्रिणः (षष्ठी तत्पुरुषः)

56. तथाहि गोमयानाम् उपलभेदकम् एतत् प्रस्तरखण्डम्
उत्तर:
प्रस्तरस्य खण्डम् (षष्ठी तत्पुरुषः)

57. इत: शिष्यैः आनीतानां दर्भाणाम् स्तूपः।
उत्तर:
शिष्यानीत दर्भाणाम् (तृतीया तत्पुरुषः, कर्मधारयः)

58. अत्र जीर्णाः भित्तयः सन्ति।
उत्तर:
जीर्णभित्तयः (कर्मधारयः)

59. वैहीनरे! किम् आगमन-प्रयोजनम्?
उत्तर:
आगमनस्य प्रयोजनम् (षष्ठी तत्पुरुषः)

60. अतएव निस्पृहत्यागिभिः एतादृशैः जनैः राजा तृणवद् गण्यते।
उत्तर:
निस्पृहै: त्यागिभिः (कर्मधारयः), एतादृज्जनैः (कर्मधारयः)

61. यदि कार्य बाधा न स्यात्।
उत्तर:
कार्यबाधा (सप्तमी तत्पुरुषः)

62. आर्य! देवः चन्द्रगुप्तः आर्यं शिरसा प्रणम्य विज्ञापयति।
उत्तर:
देवचन्द्रगुप्तः (कर्मधारयः)

63. किं ज्ञात: कौमुदीमहोत्सव-प्रतिषेधः?
उत्तर:
कौमुदीमहोत्सवस्य प्रतिषेधः (षष्ठी तत्पुरुषः)

64. सः सुगाङ्गप्रासाद अस्ति।
उत्तर:
सुगाङ्गे प्रासादे (कर्मधारयः)

65. सुगाङ्गप्रासादस्य मार्गम् आदेशय।।
उत्तर:
सुगाङ्ग प्रासादमार्गम् (षष्ठी तत्पुरुष:)

66. अये सिंहासनम् अध्यास्ते वृषलः।
उत्तर:
सिंह इव आसनम् (कर्मधारयः)

67. आर्यप्रसादात् अनुभूयते एव सर्वम्।
उत्तर:
आर्यस्य प्रासादात् (षष्ठी तत्पुरुषः)

68. आर्यस्य दर्शनेन आत्मानम् अनुग्रहीतम्।
उत्तर:
आर्यदर्शनेन (षष्ठी तत्पुरुषः)

69. न निष्प्रयोजनं प्रभुभिः अधिकारिणः आहूयन्ते।
उत्तर:
प्रयोजनस्य अभावः (अव्ययीभाव:)

70. यदि एवं तर्हि शिष्येण गुरोः आज्ञा पालनीया।
उत्तर:
गुर्वाज्ञा (षष्ठी तत्पुरुषः)

71. किन्तु न कदाचित् आर्यस्य निष्प्रयोजना प्रवृत्तिः।
उत्तर:
निर्गतम् प्रयोजनम् यस्याः सा (बहुव्रीहिः)

72. नेपथ्ये वैतालिकौ काव्यपाठं कुरुतः।
उत्तर:
काव्यस्य पाठम् (षष्ठी तत्पुरुषः)

73. आभ्यां वैतालिकाभ्यां सुवर्णशतसहस्रं दापय।
उत्तर:
सुवर्णाणाम् शतम् च सहस्रम् च (षष्ठी तत्पुरुषः, द्वन्द्वः)

74. वृषल! किम् अस्थाने महान् प्रजाधनापव्ययः?
उत्तर:
न स्थाने (नञ् तत्पुरुषः), महाप्रजाधनापव्ययः (कर्मधारयः)

75. आर्येण एव सर्वत्र निरुद्धचेष्टस्य मे बन्धनम् इव राज्यम्।
उत्तर:
निरुद्धा चेष्टा यस्य तस्य (बहुव्रीहिः)

76. वृषल! स्वयम् अनभियुक्तानाम् राज्ञाम् एते दोषाः सम्भवन्ति।
उत्तर:
न अभियुक्तानाम् (नञ् तत्पुरुष:)

77. प्रथमं मम आज्ञायाः पालनम्।
उत्तर:
आज्ञापालनम् (षष्ठी तत्पुरुषः)

78. पर्वतकपुत्र: मलयकेतुः अस्मान् अभियोक्तुम् उद्यतः।
उत्तर:
पर्वतकस्य पुत्रः (षष्ठी तत्पुरुष:)

79. सोऽयं व्यायामकालो न उत्सवकालः इति।
उत्तर:
व्यायामस्य कालो (षष्ठी तत्पुरुषः)

80. अतः इदानीं दुर्गसंस्कारः प्रारब्धव्यः।
उत्तर:
दुर्गस्य संस्कारः (षष्ठी तत्पुरुष:)

81. राष्ट्रचिन्ता ननु गरीयसी।
उत्तर:
राष्ट्रस्य चिन्ता (षष्ठी तत्पुरुषः)

82. प्रथमं तु राष्ट्रसंरक्षम् ततः उत्सवाः इति।
उत्तर:
राष्ट्रस्य संरक्षम् (षष्ठी तत्पुरुषः)

83. दूरदृष्टि: फलप्रदा
उत्तर:
फलम् प्रददाति या सी (बहुव्रीहिः)

84. यः जनः दूरदर्शी भवति।
उत्तर:
दूरम् पश्यति इति (उपपद तत्पुरुषः)

85. पञ्चतन्त्रे विष्णुशर्मा मत्स्यानाम् उदाहरणेन
उत्तर:
पञ्चानाम् तन्त्राणाम् समाहारः, तस्मिन् (द्विगु:)

86. राजपुत्रान् एतदेव शिक्षायितुं प्रयत्नं करोति।
उत्तर:
राज्ञः पुत्रान् (षष्ठी तत्पुरुषः)

87. प्रत्युत्पन्नमति: शीघ्रमेव निर्णयं कृत्वा आत्मरक्षां करोति।
उत्तर:
प्रत्युत्पन्ना मति: यस्मिन् सः (बहुव्रीहिः), आत्मनः रक्षाम् (षष्ठी तत्पुरुषः)

88. कस्मिंश्चित् जलाशये त्रयः मत्स्याः प्रतिवसन्ति स्म।
उत्तर:
जलस्य आशयः, तस्मिन् (षष्ठी तत्पुरुषः)

89. जलाशयं दृष्ट्वा तत्र गच्छद्भिः मत्स्यजीविभिः उक्तम्।
उत्तर:
मत्स्यैः जीवन्ति इति, तैः (उपपद तत्पुरुष:)

90. अहो बहुमत्स्यः अयं हृदः।
उत्तर:
बहवः मत्स्याः यस्मिन् सः (बहुव्रीहिः)

91. अद्य तु आहारवृत्तिः सञ्जाता।
उत्तर:
आहारस्य वृत्तिः (षष्ठी तत्पुरुषः)

92. सन्ध्या समयः अपि संवृत्तः।
उत्तर:
सन्ध्यायाः समय: (षष्ठी तत्पुरुषः)

93. अशक्तैः बलिन:शत्रोः कर्तव्यम् प्रपलायनम्।
उत्तर:
न शक्तैः (नञ् तत्पुरुष:)

94. येषाम् अन्यत्र अपि विद्यमाना सुखावहा गतिः भवति।
उत्तर:
सुखम् आवहति या सा (बहुव्रीहिः)

95. ते विद्वांसः देहभङ्गम् कुलक्षयम् च न पश्यन्ति।
उत्तर:
देहस्य भङ्गम् (षष्ठी तत्पुरुष:), कुलस्य क्षयम् (षष्ठी तत्पुरुष:)

96. आयुः क्षयोऽस्ति चेत्।
उत्तर:
आयुषः क्षयः (षष्ठी तत्पुरुष:)

97. अरक्षितं दैवरक्षितं तिष्ठति।
उत्तर:
न रक्षितम् (नञ् तत्पुरुषः), दैवेन रक्षितम् (तृतीया तत्पुरुषः)

98. सुरक्षितं दैवहतं विनश्यति।
उत्तर:
सुष्ठ (शोभनम्) रक्षितम् (कर्मधारयः), दैवेन हतम् (तृतीया तत्पुरुष:)

99. अनाथः वने विसर्जितः अपि जीवति।
उत्तर:
न नाथः (नञ् तत्पुरुषः)

100. कृतप्रयत्नः गृहे अपि न जीवति।
उत्तर:
कृतम् प्रयत्नम् येन सः (बहुव्रीहिः)

101. छात्राः विद्यालयस्य पत्रिकायां चित्राणि पश्यन्ति।
उत्तर:
विद्यालयपत्रिकायाम् (षष्ठी तत्पुरुषः)

102. किम् एतानि चित्राणि पर्वतारोहणस्य सन्ति?
उत्तर:
पर्वते आरोहणम्, तस्य (सप्तमी तत्पुरुषः)

103. किं प्रक्षेपकमाध्यमेन तत् सर्वं यात्रावृत्तं द्रष्टुं वाञ्छथ?
उत्तर:
प्रक्षेपकस्य माध्यमेन (षष्ठी तत्पुरुषः), यात्रायाः वृत्तम् (षष्ठी तत्पुरुषः)

104. सर्वे कक्षायां यथास्थानम् उपविशन्ति।
उत्तर:
स्थानम् अनतिक्रम्य (अव्ययीभावः)

105. अहो! विपुला हिमराशिना धवला: एते लद्दाखप्रदेशीया गिरयः अतीव शोभन्ते।
उत्तर:
हिमस्य राशिः, तेन (षष्ठी तत्पुरुषः), लद्दाखप्रदेशीयगिरयः (कर्मधारयः)

106. शृणुत, उत्तुङ्गपर्वतानाम् उपत्यकाभूमिम् लद्दाख इति वदन्ति।
उत्तर:
उत्तुङ्गानाम् पर्वतानाम् (कर्मधारयः), उपत्यकायाः भूमिम् (षष्ठी तत्पुरुषः)

107. श्रूयते यत् लद्दाखमार्गेण एव तिब्बतक्षेत्रे बौद्धधर्मस्य प्रवेशः अभवत्।
उत्तर:
लद्दाखस्य मार्गेण (षष्ठी तत्पुरुषः), बौद्धधर्मप्रवेशः (षष्ठी तत्पुरुष:)

108. पश्यन्तु, कथं लद्दाखे आस्तृतः नीलाकाशः छत्रवत् प्रतीयते।
उत्तर:
नील: आकाशः (कर्मधारयः)

109. ग्रीष्मे नीलवर्णा भूमिः धूसरवर्णा जायते।
उत्तर:
नीलः वर्णः यस्य: सा (बहुव्रीहिः), धूसरः वर्ण: यस्याः सा (बहुव्रीहि:)

110. एषः ‘सेंग्ये’ नाम राजप्रासादः
उत्तर:
राज्ञः प्रासादः (षष्ठी तत्पुरुष:)

111. इदं ‘लेह’ इत्यभिधानेन प्रसिद्ध पर्यटनस्थलम्
उत्तर:
पर्यटनस्य स्थलम् (षष्ठी तत्पुरुषः)

112. एषः बौद्धधर्मस्य प्रसिद्धः प्राचीनश्च श्वेतस्तूपः।
उत्तर:
बौद्धनाम् धर्म: तस्य (षष्ठी तत्पुरुषः), श्वेतः स्तूपः (कर्मधारयः)

113. रात्रौ अयं दीपेषु प्रज्वलितेषु भव्यम् आलोकं वितरति।
उत्तर:
भव्यालोकम् (कर्मधारयः)

114. एते प्रख्याताः बौद्धमठाः सन्ति।
उत्तर:
बौद्धानाम् मठाः (षष्ठी तत्पुरुष:)

115. भगवतो बुद्धस्य विशालकाया मूर्तिः पर्यटकानाम् आकर्षणकेन्द्रम्
उत्तर:
विशालकाय मूर्तिः (कर्मधारयः)

116. एको विशालः ‘स्टाक पैलेस संग्रहालयः वर्तते।
उत्तर:
संग्रहस्य आलयः (षष्ठी तत्पुरुषः)

117. बौद्धानां सामाजिक जीवन कीदृशम् वर्तते?
उत्तर:
सामाजिक जीवनम् (कर्मधारयः)

118. किं तेऽपि उत्सवप्रिया:?
उत्तर:
उत्सव: प्रिय: यान् ते (बहुव्रीहि:)

119. बौद्धानां ‘गम्पा’ नाम वार्षिकोत्सवः शीते आयाति।
उत्तर:
वार्षिक उत्सवः (कर्मधारयः)

120. ‘ताहथोकदीनि ग्रीष्मपर्वाणि’ भगवन्तं बुद्ध प्रति भक्तिभावं दर्शयन्ति।
उत्तर:
भगवद्बुद्धं (कर्मधारयः), भक्तिः च भावः च तयोः समाहारः (द्वन्द्व:)

121. मठेषु उत्कीर्णा: लेखाः भित्तिलेखाःतिब्बतशैल्याः परिचायकाः।
उत्तर:
उत्कीर्णलेखा: (कर्मधारयः), भित्त्याः लेखा: (षष्ठी तत्पुरुषः), तिब्बतस्य शैल्याः (षष्ठी तत्पुरुषः)

122. लद्दाखस्य प्राकृतिक स्थलानां विषये किमपि भवती ब्रवीतु।
उत्तर:
प्राकृतिकानाम् स्थलानाम् (कर्मधारयः)

123. कारगिले आक्रमण कारिणाम् अपसारणाय भारतीयैः वीरैः यत् शौर्यं प्रदर्शितम्।
उत्तर:
भारतीयवीरैः (कर्मधारयः)

124. उपत्यकाभूमिषु शीत ऋतौ महान् हिमराशि: निपतति।
उत्तर:
शीत (कर्मधारयः), महाहिमराशिः (कर्मधारयः)

125. ग्रीष्मे सः द्रवीभूय कृषकाणां भूमिसेचने उपकरोति।
उत्तर:
भूमेः सेचने (षष्ठी तत्पुरुषः)

126. पर्वतारोहणाय ‘लिकिर’ ‘स्टाक’ नाम्नी स्थले उपयुक्ते स्त:।
उत्तर:
पर्वतस्य आरोहणाय (षष्ठी तत्पुरुष:)

127. घनीभूतं हिमं गिरिराजस्य शोभा सततं प्रवर्धयति।।
उत्तर:
घनीभूतहिम (कर्मधारयः), गिरीणाम् राजा, तस्य(षष्ठी तत्पुरुष:)

128. महाकवेः कालिदासस्य पद्यम् अस्य सौन्दर्यं सततं वर्णयति।
उत्तर:
महत: कवे:/महान् कविः, तस्य (कर्मधारयः)

129. अनन्तरत्नप्रभवस्य यस्य।
उत्तर:
अनन्तानि रत्नानि प्रभवन्ति यस्मात् सः, तस्य (बहुव्रीहिः)

130. एको हि दोषो गुणसन्निपाते
उत्तर:
गुणानाम् सन्निपाते (षष्ठी तत्पुरुष:)

131. सुधामुचः वाचः।
उत्तर:
सुधाम् मुञ्चन्ति याः ता: (बहुव्रीहि:)/सुधाम् मुञ्चन्ति इति (उपपद तत्पुरुषः)

132. सन्मार्ग च सूक्तयः सुभाषितानि का प्रदर्शयन्ति।
उत्तर:
सत् च तत् मार्गम् (कर्मधारयः)

133. विपदि निपतिताः मानवाः एतैः सुभाषितैः आश्वासनं प्राप्नुवन्ति।
उत्तर:
विपन्निपतिता: (सप्तमी तत्पुरुषः)

134. संस्कृतवाङ्मयं सहस्रशः सुमधुरवचनैः अलङ्कृतम् वर्तते।
उत्तर:
संस्कृतस्य वाङ्मयं (षष्ठी तत्पुरुषः), सुमधुरैः वचनैः (कर्मधारयः)

135. केषाञ्चिद् मधुरवचनानां सङ्कलनं अत्र प्रस्तूयते।।
उत्तर:
मधुरवचनसङ्कलनम् (षष्ठी तत्पुरुष:)

136. यूयम् अपि परियोजनारूपेण एतादृशमेव सङ्कलनं कर्तुं शक्नुथ।
उत्तर:
परियोजनाया: रूपेण (षष्ठी तत्पुरुषः)

137. वदनं प्रसादसदनं सदयं हृदयं सुधामुचः वाचः।
उत्तर:
प्रसादस्य सदनम् (षष्ठी तत्पुरुषः)

138. करणं परोपकरणं येषां केषां न ते वन्द्याः ।
उत्तर:
परेषाम् उपकरणम् (षष्ठी तत्पुरुष:)

139. कालपर्ययात् शिक्षा क्षयं गच्छति।
उत्तर:
कालस्य पर्ययात् (षष्ठी तत्पुरुषः)

140. सुबद्धमूला: पादपाः निपतन्ति।
उत्तर:
सुबद्धानि मूलानि येषाम् ते (बहुव्रीहिः), पादैः पिबन्ति ये ते (बहुव्रीहिः)

141. जलस्थानगतम् जलं च शुष्यति।
उत्तर:
जलस्य स्थानं गतम् (षष्ठी-द्वितीया तत्पुरुष:)

142. यथा निघर्षणच्छेदनतापताडनै: चतुर्भिः कनकं परीक्ष्यते।
उत्तर:
निघर्षणेन च छेदनेन च तापेन च ताडनेन च (द्वन्द्वः)

143. तथा त्यागेन (च) शीलेन (च) गुणेन (च) कर्मणा (च) चतुर्भिः पुरुषः परीक्ष्यते।
उत्तर:
त्यागशीलगुणकर्मभिः (द्वन्द्वः)

144. ते मूढधियः पराभवं व्रजन्ति।
उत्तर:
मूढाः धियः येषां ते (बहुव्रीहि:)

145. इषवः तथाविधान् असंवृत्ताङ्गान् प्रविश्य तं ध्वन्ति।
उत्तर:
असंवृत्तानि अङ्गानि येषां तान् (बहुव्रीहिः)

146. यः अधिपं साधु ने शास्ति स किंसखा
उत्तर:
किम् च सः सखा (कर्मधारयः)

147. यः हितान् न संशृणुते स किंप्रभुः
उत्तर:
किम् च सः प्रभुः (कर्मधारयः)

148. नृपेषु अमात्येषु च अनुकूलेषु हि सर्वसम्पद: सदा रतिं कुर्वते।
उत्तर:
सर्वाः सम्पदः (कर्मधारयः)

149. लोभः चेत् (तदा) अगुणेन किम्?
उत्तर:
न गुणेन (नञ् तत्पुरुषः)

150. यदि सुमहिमा अस्ति तदा मण्डनैः किम्?
उत्तर:
शोभना महिमा (कर्मधारयः)

151. यदि सविद्या तदा धनैः किम्?
उत्तर:
सत् च सा विद्या (कर्मधारयः)

152. अयं पाठः ‘चारुदत्तं’ नाटकस्य प्रथमाङ्कात् सङ्कलितः।
उत्तर:
प्रथमः अङ्कः , तस्मात् (कर्मधारयः)

153. स उज्जयिनीवासी रूपवान् सङ्गीत् विद्यायाः प्रेमी, परोपकारपरायणः चासीत्।
उत्तर:
उज्जयिन्या:वासी (षष्ठी तत्पुरुष:), सङ्गीतविद्याप्रेमी (षष्ठी तत्पुरुषः), परोपकारे परायणः (सप्तमी तत्पुरुषः)

154. सः उदारतावशदानकारणात् शीघ्रं दरिद्रो जातः।
उत्तर:
उदारतायाः वशम् (षष्ठी तत्पुरुषः), तस्मात् दानकारणात् (पञ्चमी तत्पुरुषः)

155. दरिद्रावस्थायां मित्राणाम् उपेक्षायाः कारणात् कटुः अनुभवः भवति।
उत्तर:
मित्रोपेक्षाकारणात् (षष्ठी तत्पुरुष:)

156. मैत्रेयः विनोदप्रिय: विपत्तौ अपि चारुदत्तस्य विश्वासपात्रम् अस्ति।
उत्तर:
विनोदम् प्रियम् यस्मै सः (बहुव्रीहिः), विश्वासस्य पात्रम् (षष्ठी तत्पुरुषः)

157. ततः नान्द्यन्ते सूत्रधारः प्रविशति।
उत्तर:
नान्द्या: अन्ते (षष्ठी तत्पुरुष:), सूत्रम् धारयति इति (उपपद तत्पुरुष:)

158. किन्तु अद्य पुष्करपत्रपतितजलबिन्दू इव मेऽक्षिणी चञ्चलायेते।
उत्तर:
पुष्करपत्रे पतितजलबिन्दू (सप्तमी तत्पुरुषः)

159. किम् अस्त्यस्माकं गेहे कोऽपि प्रातराश:?
उत्तर:
प्रात: अश्यते इति (उपपद तत्पुरुषः)

160. एवं शोभनानां भोजनानाम् दात्री भव।
उत्तर:
सुभोजनानाम् (कर्मधारयः)

161. आः अनायें!
उत्तर:
न आयें (नञ् तत्पुरुषः)

162. यदि आर्यस्य अनुग्रह: स्यात्।
उत्तर:
आर्यानुग्रहः (षष्ठी तत्पुरुषः)

163. अहम् आर्यचारुदत्तस्य गेहे अहोरात्रम् आकण्ठमात्रम् अशित्वा दिवसान् अनयम्।
उत्तर:
अहश्च रात्रम् च तयो:समाहार: (द्वन्द्वः)

164. तदैव तत्र भवतः चारुदत्तस्य देवकार्य कारणात् गृहीतानि समनसः।
उत्तर:
देवानाम् कार्यम् (षष्ठी तत्पुरुषः) तस्य कारणात् (षष्ठी तत्पुरुषः)

165. एष चारुदत्तः यथाविभवं गृहदैवतानि अर्चयन् इत एवागच्छति।।
उत्तर:
विभवम् अनतिकम्य (अव्ययीभाव:), गृहस्य दैवतानि (षष्ठी तत्पुरुषः)

166. ततः प्रविशति चारुदत्तो, विदूषकः चङ्गेरिकाहस्ता चेटी च।।
उत्तर:
चङ्गेरिका हस्ते यस्याः सा (बहुव्रीहिः)

167. भो: दारिद्र्यं खलु नाम मनस्विनः पुरुषस्य, सोच्छ्वासं मरणम्।
उत्तर:
मनस्वीपुरुषस्य (कर्मधारयः), उच्छ्वासेन सह (अव्ययीभावः)

168. दानेन विपन्नविभवस्य, बहुलपक्षचन्द्रस्य ज्योत्स्ना परिक्षय इव।
उत्तर:
विपन्न:विभवः यस्य तस्य (बहुव्रीहिः), बहुलपक्षस्य चन्द्रस्य (कर्मधारयः)

169. भवत: रमणीयोऽयं दरिद्रभावः
उत्तर:
दरिद्रः भावः (कर्मधारयः)/दरिद्रस्य भावः (षष्ठी तत्पुरुषः)

170. न खलु अहम् नष्टां श्रियम् अनुशोचामि।।
उत्तर:
नष्टश्रियम् (कर्मधारयः)

171. गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति।
उत्तर:
गुणानां रसः (षष्ठी तत्पुरुषः), तम् ज्ञायते यः सः (बहुव्रीहिः)

172. यथान्धकारात् इव दीपदर्शनम्
उत्तर:
दीपस्य दर्शनम् (षष्ठी तत्पुरुषः)

173. किं भवान् अर्थविभवं चिन्तयति।
उत्तर:
अर्थः च विभवः च तयोः समाहारः (द्वन्द्वः)

174. सत्यं न मे धनविनाशगता विचिन्ता।
उत्तर:
धनविनाशम् गता (द्वितीया तत्पुरुषः)

175. भाग्यक्रमेण हि धनानि पुनर्भवन्ति।
उत्तर:
भाग्यस्य क्रमेण (षष्ठी तत्पुरुषः)

176. एतत्तु मेनष्टधनश्रियः मां दहति।
उत्तर:
नष्टे धनम् चे श्रीः च यस्य सः (बहुव्रीहिः)

177. तथैव धनविनाशदु:खस्य पुनः पुनः चिन्त्यमानस्य।
उत्तर:
धनविनाशस्य दु:खं तस्य (षष्ठी तत्पुरुषः)

178. नानाविद्याः चिन्ताङ्कुरा: प्रादुर्भवन्ति।
उत्तर:
चिन्तायाः अङ्कुराः (षष्ठी तत्पुरुषः)

179. विभवानुवशा भार्या समदु:खसुखो भवान्।
उत्तर:
विभवैः अनुवशा (तृतीया तत्पुरुषः), समम् दु:खे च सुखे च (सप्तमी तत्पुरुषः)

180. आश्चर्यमयं विज्ञानजगत्
उत्तर:
विज्ञानस्य जगत् (षष्ठी तत्पुरुषः)

181. विद्यालयस्य सूचनापट्टे विज्ञप्तिः।
उत्तर:
सूचनायाः पट्टे (षष्ठी तत्पुरुषः)

182. एकविंशतितारिकायां गुरुवासरे अर्धावकाशानन्तरं सभागारे एका सङ्गोष्ठी भविष्यति।
उत्तर:
अर्धावकाशात् अनन्तरम् (पञ्चमी तत्पुरुषः), सभायाः आगारे (षष्ठी तत्पुरुषः)

183. सर्वे छात्राः यथासमयं कृपया तत्र आगच्छन्तु।
उत्तर:
समयम् अनतिक्रम्य (अव्ययीभावः)

184. अस्माकं छात्रै: यद् विशिष्टाध्ययनं कृतं तस्य परिचयः अस्मभ्यम् लाभप्रदः भविष्यति।
उत्तर:
विशिष्टम् अध्ययनम् (कर्मधारयः)

185. अस्माकं मध्ये ग्रीष्मावकाशपरियोजनाकार्ये सर्वोत्तमान् अङ्कानु लब्धवन्तः छात्राः सन्ति।
उत्तर:
ग्रीष्मावकाशस्य परियोजना (षष्ठी तत्पुरुषः), तस्याः कार्ये (षष्ठी तत्पुरुषः), सर्वोत्तमाकान् (कर्मधारयः)

186. एते स्वाध्ययनस्य विशिष्टांशान् अत्र प्रस्तोष्यन्ति।
उत्तर:
स्वस्य अध्ययनम्, तस्य (षष्ठी तत्पुरुषः), विशिष्ट: अंशः, तान् (कर्मधारयः)

187. अस्त त्रिपुरस्य यथाक्रमम् भागत्रयं भवेत्।
उत्तर:
भागानाम् त्रयम् (षष्ठी तत्पुरुषः)

188. तेषु प्रथमभागस्य सञ्चारः पृथिवीतले
उत्तर:
पृथिव्याः तले (षष्ठी तत्पुरुषः)

189. त्रिपुरविमानस्य प्रथमः भागः, पृथिव्याः तले सञ्चरति।
उत्तर:
प्रथमभागः (कर्मधारयः), पृथिवीतले (षष्ठी तत्पुरुषः)

190. द्वितीयभाग: जलस्य अन्त: बहिः च विहरति।
उत्तर:
द्वितीयः भागः (कर्मधारयः), जलान्तः (षष्ठी तत्पुरुषः)

191. करतलध्वनिना अभिनवस्य उत्साहवर्धनं कुर्वन्तु।
उत्तर:
उत्साहस्य वर्धनम् (षष्ठी तत्पुरुषः)

192. करतलध्वनिना सभागार: गुञ्जति।।
उत्तर:
सभाया: आगार: (षष्ठी तत्पुरुषः)

193. इदानीं शालिनी अस्माकं ज्ञाने वृद्धिं करष्यति।
उत्तर:
ज्ञानवृद्धिः (सप्तमी तत्पुरुषः)

194. तर्हि सुश्रुतविरचिता सुश्रुतसंहिता अवश्यमेव पठनीया।
उत्तर:
सुश्रुतेन विरचिता (तृतीया तत्पुरुषः)

195. तत्र अष्टविधं शल्यकार्यं वर्णितम्।
उत्तर:
शलस्य कार्यम् (षष्ठी तत्पुरुषः)

196. सुश्रुतसंहितायां नासिका प्रत्यारोपणं विस्तरशः वर्णितम्।
उत्तर:
नासिकायाः प्रत्यारोपणम् (षष्ठी तत्पुरुषः)

197. सुश्रुतः प्रथमः त्वक्प्रत्यारोपकः आसीत्।
उत्तर:
त्वचः प्रत्यारोपणं करोति यः सः (बहुव्रीहिः)

198. प्रशंसनीया एव भवत्याः प्रस्तुतिः
उत्तर:
भवत्प्रस्तुतिः (षष्ठी तत्पुरुषः)

199. पुनः करतलध्वनिः भवति।
उत्तर:
करस्य तलम् (षष्ठी तत्पुरुष:) तस्य ध्वनिः (षष्ठी तत्पुरुष:)/करतलस्य ध्वनिः (षष्ठी तत्पुरुषः)

200. सस्वरं गायति।
उत्तर:
स्वरेण सहितम् (अव्ययीभाव:)

201. तस्माद् दक्षिणपार्वे सलिलं पुरुषद्वये स्वादु।
उत्तर:
दक्षिणे पार्वे (कर्मधारयः)

202. तालिकावादनेन सह सभागारं पूरयति।
उत्तर:
तालिकायाः वादनेन (षष्ठी तत्पुरुषः), सभायाः आगारम् (षष्ठी तत्पुरुष:)

203. जम्बूवृक्षस्य प्राग्वल्मीको यदि समीपस्थः भवेत्।
उत्तर:
समीपे स्थः (सप्तमी तत्पुरुष:)

204. यथा वृक्षायुर्वेद: वास्तुविज्ञानं, ज्योतिष, पशुविज्ञानम् इत्यादयः।
उत्तर:
वृक्षाणाम् आयुः (षष्ठी तत्पुरुष:) तस्य वेदः (षष्ठी तत्पुरुषः), पशूनाम् विज्ञानम् (षष्ठी तत्पुरुष:)

205. मिहिरेण बहुमूल्या सामग्री सङ्कलिता।
उत्तर:
बहुमूल्यसामग्री (कर्मधारयः)

206. परन्तु समयाभावात् तस्याः प्रस्तुतिः अत्र नः भविष्यति।
उत्तर:
समयस्य अभावात् (षष्ठी तत्पुरुष:)

207. इदानीं भारती आर्यभटीयम् इति ग्रन्थस्य वैशिष्ट्यं वर्णयिष्यति।
उत्तर:
ग्रन्थवैशिष्ट्यम् (षष्ठी तत्पुरुषः)

208. वयं वर्तमानकाले सङ्गणकस्य प्रयोगं कुर्मः।
उत्तर:
वर्तमाने काले (कर्मधारयः), सङ्गणक प्रयोगम् (षष्ठी तत्पुरुष:)

209. यदि आर्यभटेन शून्यस्य अविष्कार: न कृतः स्यात्।
उत्तर:
शून्याविष्कारः (षष्ठी तत्पुरुषः)

210. सूर्यं प्रति पूर्वाभिमुखा पृथिवी 365.25 वारं प्रतिवर्ष भ्रमति।
उत्तर:
पूर्वाभिमुख पृथिवी (कर्मधारयः), वर्षम् वर्षम् इति (अव्ययीभावः)

211. यथा नौकायां स्थितः मनुष्य: वृक्षादीन् पृष्ठं प्रति गच्छतः पश्यति।
उत्तर:
नौकास्थितः (सप्तमी तत्पुरुषः)

212. इदानीं नागार्जुन: कौटिल्यरचितात् अर्थशास्त्रात् रसायनशास्त्रम् अधिकृत्य।
उत्तर:
कौटिल्येन रचितम्, तस्मात् (तृतीया तत्पुरुषः), रसायनस्य शास्त्रम् (षष्ठी तत्पुरुषः)

213. अस्माकं ज्ञानवृद्धिं करिष्यति।
उत्तर:
ज्ञाने वृद्धिं (सप्तमी तत्पुरुषः)/ज्ञानस्य वृद्धिम् (षष्ठी तत्पुरुष:)

214. कौटिल्यस्य अर्थशास्त्रं तु अद्भुतः ग्रन्थः यत्र बहवः विषयाः वर्णिताः।
उत्तर:
अद्भुतग्रन्थः (कर्मधारयः), बहुविषयाः (कर्मधारयः)

215. धन्यवादः। प्रियबान्धवाः
उत्तर:
प्रिया: बान्धवाः (कर्मधारयः)

216. इयं सर्वे दिल्लीस्थ-लौहस्तम्भेन परिचिताः एव।
उत्तर:
दिल्लीस्थेन लौहस्तम्भेन (कर्मधारयः)

217. अन्ये विस्मयकरा: स्तम्भाः सन्ति।
उत्तर:
विस्मयम् कुर्वन्ति ये ते (बहुव्रीहिः)/विस्मयम् कुर्वन्ति इति (उपपद तत्पुरुषः)

218. सुचिन्दरं देवालये स्थिताः सङ्गीतमया: स्तम्भाः
उत्तर:
देवानाम् आलयः, तस्मिन् (षष्ठी तत्पुरुषः), सङ्गीतमयस्तम्भाः (कर्मधारयः)

219. फतेहपुरसीकरी मध्ये स्थिताः ध्वनिवाहकाः स्तम्भाः वैज्ञानिकानां गौरवगाथां वर्णयन्ति।
उत्तर:
ध्वनि वहन्ति इति (उपपद तत्पुरुषः)/ध्वनिम् वहन्ति ये ते (बहुव्रीहिः), गौरवस्य गाथाम् (षष्ठी तत्पुरुषः)

220. वयं सुषमाया: ज्ञानपूर्णेन सूचना प्रदानेन अनुगृहीताः।
उत्तर:
ज्ञानेन पूर्णम्, तेन (तृतीया तत्पुरुषः)

221. ये छात्राः भारतीयविज्ञानक्षेत्रे विशिष्टाः उपलब्धी: आधृत्य अध्ययनं करिष्यन्ति।
उत्तर:
भारतीयविज्ञानस्य क्षेत्रे (षष्ठी तत्पुरुषः), विशिष्टोपलब्धीः (कर्मधारयः)

222. अस्माकं प्राचार्यमहोदयः सम्मानपत्राणि प्रदास्यन्ति।
उत्तर:
प्राचार्य: महोदयः (कर्मधारयः)

223. पारितोषिकानि सम्मानपत्राणि च श्वः प्रार्थनासभायां प्रदास्यन्ते।
उत्तर:
प्रार्थनायाः सभायाम् (षष्ठी तत्पुरुषः)

224. सः सम्राजः चन्द्रगुप्तस्य आदेशस्य उल्लङ्घनम् अपि कर्तुम् उत्सहते स्म।
उत्तर:
सम्राट्चन्द्रगुप्तस्य (कर्मधारयः)

225. राज्यं हि नाम धर्मवृत्तिपरकस्य नृपस्य कृते महत् कष्टदायकम्
उत्तर:
धर्मवृत्तिपरकनृपस्य (कर्मधारयः), महाकष्टदायकम् (कर्मधारयः)

226. आर्य! अथ अस्मद्वचनात् आघोषित: कुसुमपुरे कौमुदीमहोत्सवः?
उत्तर:
अस्माकम् वचनम्, तस्मात् (षष्ठी तत्पुरुषः), कौमुद्या:महोत्सवः (षष्ठी तत्पुरुषः)

227. न खलु आर्यचाणक्येन अपहृतः प्रेक्षकाणाम् अतिशय रमणीयः चक्षुषो विषय:?
उत्तर:
आर्यः चाणक्यः, तेन (कर्मधारयः), चक्षुर्विषयः (षष्ठी तत्पुरुषः)

228. यद्येवं तर्हि कौमुदीमहोत्सव-प्रतिषेधस्य प्रयोजनं श्रोतुमिच्छामि।
उत्तर:
कौमुदी महोत्सवस्य प्रतिषेधः, तस्य (षष्ठी तत्पुरुषः)

229. पितृवधात् क्रुद्धः राक्षसोपदेशप्रवण: महीयसा म्लेच्छबलेन परिवृतः।
उत्तर:
पितुः वधात् (षष्ठी तत्पुरुषः), राक्षसस्य उपेदशे प्रवणः (षष्ठी तत्पुरुषः, सप्तमी तत्पुरुषः)

230. तत् नूनं प्रभातसमये मत्स्यजीविनः अत्र आगल मत्स्यसंक्षयं करिष्यन्ति।
उत्तर:
मत्स्यानाम् संक्षयम् (षष्ठी तत्पुरुषः)

231. विद्यालयस्य वार्षिकपत्रिकायां पर्वतारोहणं कुर्वतां छात्राणां चित्राणि प्रदर्शितानि।
उत्तर:
पर्वते (पर्वतस्य) आरोहणम् (सप्तमी (षष्ठी) तत्पुरुषः)

232. छात्राः शिक्षिकाम् उपेत्य तस्याः यात्रायाः वृत्तान्तं ज्ञातुम् अनुरोधं कुर्वन्ति।
उत्तर:
यात्रावृत्तान्तम् (षष्ठी तत्पुरुषः)

233. तेषाम् आग्रहं मत्त्वा शिक्षिका लेहलद्दाखयात्रायाः रोमाञ्चकारिणम् अनुभवं प्रस्तौति।
उत्तर:
लेहस्य लद्दाखस्य च यात्रायाः (षष्ठी तत्पुरुषः), रोमञ्चम् करोति, तम् (उपपद तत्पुरुषः)

NCERT Solutions for Class 12 Sanskrit