CBSE Class 12 Sanskrit व्याकरणम् उपपदविभक्ति प्रयोग

CBSE Class 12 Sanskrit व्याकरणम् उपपदविभक्ति प्रयोग 1
CBSE Class 12 Sanskrit व्याकरणम् उपपदविभक्ति प्रयोग 2

अभ्यासार्थ

1. निम्नवाक्येषु मजूषायां प्रदत्तानां शब्दानाम् सहायतया रिक्तस्थानपूर्तिः कर्तव्यः

1. (i) तृणानि भूमिः उदकं चतुर्थी च ………………….. वाक्; सताम् गेहे एते कदाचन न उच्छिद्यन्ते।
(ii) …………… ऋषयः येन अत्र आक्रमन्ति तत् सत्यस्य परमं निधानं भवति।
(iii) …………… पन्थाः सत्येन एव विततोऽस्ति।
(iv) यः तु ………………… भूतानि आत्मनि एव अनुपश्यति।
(v) कवयः तत् पथः ………………… वदन्ति।
मञ्जूषा – देवयानः, सुनृता, सर्वाणि, दुर्गम्, आप्तकामाः।
उत्तर:
(i) सूनृता
(ii) आप्तकामाः
(iii) देवयान:
(iv) सर्वाणि
(v) दुर्गम्

2. (i) ………………… पृथिवी अन्यथा कथम् आकाशे तिष्ठेत्?
(ii) शिवराजविजयस्य प्रारम्भेऽपि सूर्योदयस्य रम्यम् अद्भुतं ………………… वर्णनम् उपलभ्यते।
(iii) निजपर्णकुटीरात् निर्गत्य ………………… बटुः सूर्यस्य महिमानं वर्णयति।
(iv) इदम् भाषायाः सौन्दर्यस्य अपि ………….. उदाहरणम् अस्ति।
(v) अरुण एष पूर्वस्यां ………………… मरीचिमालिनः प्रकाशोऽस्ति।
मञ्जूषा – विज्ञानमयं, भगवतः, निराधारा, गुरुसेवनपटुः, उत्कृष्टम्।
उत्तर:
(i) निराधारा
(ii) उत्कृष्टम्
(iii) गुरुसेवनपटुः
(iv) विज्ञानमयं
(v) भगवतः

3. (i) अयमेव भगवान् ………………… ऋतूणाम् कारणाम् अस्ति।
(ii) वेदाः एतस्य एव ………………… सन्ति ।
(iii) विश्वेषाम् एषः सूर्यः एव ………………… अस्ति।
(iv) एषः एव ………………… दक्षिणं च अयनम् अङ्गीकरोति।
(v) वनस्पतीनां सूर्यं विना अस्तित्वं ………………… भविष्यति।
मञ्जूषा – उत्तरम्, वन्दिनः, षण्णाम्, समाप्तं, प्रणम्यः।
उत्तर:
(i) षण्णाम्
(ii) वन्दिनः
(iii) प्रणम्यः
(iv) उत्तरम्
(v) समाप्तं

4. (i) चन्द्रगुप्तस्य राज्ये ………………… चाणक्य: देशहिताय एव प्रयत्नं करोति।
(ii) चाणक्यः ………………… चन्द्रगुप्तस्य आदेशस्य उल्लङ्घनं कर्तुमपि उत्सहते स्म।
(iii) सदैव राष्ट्रचिन्ता ………………… भवति।
(iv) भोः भोः प्रासादाधिकृताः पुरुषा ………………… चन्द्रगुप्तः वः विज्ञापयति।
(v) अतः सुगाङ्गप्रासादस्य उपरि ………………… प्रदेशाः संस्क्रियन्ताम्।
मजूषा – देवः, स्थिताः, अमात्यः, गरीयसी, सम्राजः।
उत्तर:
(i) अमात्यः
(ii) सम्राजः
(iii) गरीयसी
(iv) देवः
(v) स्थिताः

5. (i) आः किम् एतेन व ………………… कथाप्रसङ्गेन?
(ii) आर्य! देवस्य ………………… शासनम् अनुष्ठीयते।
(iii) अहो! राज्यं हि नाम ………………… नृपस्य कृते महत् कष्टदायकम्।
(iv) संसारे ………………… हि राजलक्ष्मीः भवति।
(v) आर्य! अथ अस्मद् वचनात् ………………… कुसुमपुरे कौमुदीमहोत्सव:?
मञ्जूषा – दुराराध्या, धर्मवृत्तिपरकस्य, प्राणहरेण, आघोषितः, इदम्।
उत्तर:
(i) प्राणहरेण
(ii) आघोषितः
(iii) धर्मवृत्तिपरकस्य
(iv) दुराराध्यो
(v) इदम्

6. (i) खलु आर्यचाणक्येन प्रेक्षकाणाम् ………………… चक्षुषो विषयः न अपहृतः?
(ii) देव! कः ………………… जीवितुकामो देवस्य शासनम् अतिवर्तेत?
(iii) ततः ………………… स्वभवनगतः चिन्तां नाटयन् चाणक्यः प्रविशति।
(iv) इत: शिष्यैः ………………… दर्भाणां स्तूपः दृश्यते।
(v) अत्र ………………… समिद्भिः अतिनमित: छदिप्रान्तः वर्तते।
मञ्जूषा – शुष्यमाणैः, अन्यः, अतिशयरमणीयः, आनीतानाम्, आसनस्थः।
उत्तर:
(i) अतिशयरमणीयः
(ii) अन्यः
(iii) आसनस्थः
(iv) आनीतानाम्
(v) शुष्यमाणैः

7.(i) अत: ………………… एतादृशैः जनैः राजा तृणवद् गण्यते।
(ii) आः ज्ञातम्। भवद्भिः एव प्रोत्साह्य ………………… वृषलः।
(iii) अलम् ………………… विनयेन।
(iv) किन्तु न कदाचित् आर्यस्य ………………… प्रवृत्तिः।
(v) वृषल! किम् अस्थाने ………………… प्रजा धनापव्ययः?
मजूषा – निस्पृहत्यागिभिः, अनेन, महान्, निष्प्रयोजना, कोपितः।
उत्तर:
(i) निस्पृहत्यागिभिः
(ii) कोपितः
(iii) अनेन
(iv) निष्प्रयोजना
(v) महान्

8. (i) आर्येण एव सर्वत्र ………………… मे बन्धनम् इव राज्यं, न राज्यम् इव।
(ii) वृषल! स्वयम् ………………… राज्ञाम् तु एते दोषाः सम्भवन्ति।
(iii) अथ ………………… अपि प्रयोजनं श्रोतुमिच्छसि तदपि कथयामि।
(iv) पितृवधात् क्रुद्धः ………………… महीयसा म्लेच्छबलेन परिवृत्त: मलयकेतुः अस्मान् अभियोक्तुम् उद्यतः।
(v) ………………… समये कि कौमुदी-महोत्सवेन; इति प्रतिषिद्धः।
मञ्जूषा – अस्मिन्, निरुद्धचेष्टस्य, राक्षसोपदेशप्रवणः, अनभियुक्तानां, अपरम्।
उत्तर:
(i) निरुद्धचेष्टस्य
(ii) अनभियुक्तानां
(iii) अपरम्
(iv) राक्षसोपदेशप्रवणः
(v) अस्मिन्

9. (i) प्रायः वयं ………………… सुखमेव पश्यामः।
(ii) येन ………………… कष्टानि आपतन्ति।
(iii) दूरदर्शी जन: ………………… पक्षान् विपक्षान् च गणयित्वा निर्णयं करोति।
(iv) अत्र अनागतविधाता ………………… मत्स्यः विपत्तेः निराकरणस्य उपायं करोति।
(v) ………………… जलाशये त्रयो मत्स्याः प्रतिवसन्ति स्म।
मञ्जूषा – अनेकानि, नामकः, कस्मिंश्चित्, तात्कालिकं, सर्वान्।
उत्तर:
(i) तात्कालिकं
(ii) अनेकानि
(iii) सर्वान्
(iv) नामकः
(v) कस्मिंश्चित्

10. (i) अथ कदाचित् तं जलाशयं दृष्ट्वा ………………… मत्स्यजीविभि: उक्तम्।
(ii) अहो, बहुमत्स्य: ………………… हृदः, कदापि न अस्माभिः अन्वेषित:।
(iii) तेषां तत् ………………… वचः समाकर्त्य अनागतविधाता सर्वान् मत्स्यान् अवदत्।
(iv) तद् रात्रौ अपि किञ्चित् ………………… सर: गम्यताम्।
(v) अशक्तै: ………………… शत्रोः प्रपलायनं कर्तव्यम्।
मञ्जूषा – कुलिशपातोपमं, बलिनः, अयं, गच्छद्भिः , निकटम्।
उत्तर:
(i) गच्छद्भिः
(ii) अयं
(iii) कुलिशपातोपमं
(iv) निकटम्
(v) बलिनः

11. (i) तेषाम् ………………… गतिः न भवेत्।
(ii) येषाम् अन्यत्र अपि विद्यमाना ………………… गतिः भवति। वे विद्वांसः कुलक्षयं न पश्यन्ति।
(iii) किं वाङमात्रेणापि ………………… एतत् सर: त्यक्तुं युज्यते।
(iv) मम अपि ………………… अभीष्टम् अस्ति ।
(v) वने ………………… अनाथः अपि जीवति।
मजूषा – पितृपैतामहादिकं, अन्या, एतत्, विसर्जितः, सुखावहा।
उत्तर:
(i) अन्या
(ii) सुखावहा
(iii) पितृपैतामहादिकं
(iv) एतत्
(v) विसर्जितः

12. (i) अहो! कीदृशी ………………… हिमानी राजते।
(ii) विद्यालयस्य वार्षिक पत्रिकायां पर्वतारोहणं ………………… छात्राणां चित्राणि प्रदर्शितानि।
(iii) शिक्षिका तेषाम् आग्रहं मत्वा लेहलद्दाख यात्राया: ………………… अनुभवं प्रस्तौति।
(iv) इदम् अभियानम् अतीव रोचकम् ………………… चासीत्।
(v) विपुल हिमराशिना धवला: एते ………………… गिरयः अतीव शोभन्ते।
मजूषा – साहासिकं, लद्दाख प्रदेशीयाः, इयं, रोमाञ्चकारिणम्, कुर्वतां।
उत्तर:
(i) इयं
(ii) कुर्वतां
(iii) रोमाञ्चकारिणम्
(iv) साहासिकं
(v) लद्दाख प्रदेशीयाः

13. (i) किं लद्दाख शब्दस्य कश्चिद् ………………… अर्थः भवति?
(ii) पश्यन्तु, कथं लद्दाखे ………………… नीलाकाश: छत्रवत् प्रतीयते।
(iii) ग्रीष्मे ………………… भूमि: धूसरवर्णा जायते।
(iv) अयं बौद्धधर्मस्य स्तूपः रात्रौ ………………… दीपेषु भव्यम् आलोकं वितरति।
(v) मान्ये! ………………… एतानि स्थानानि किं मठाः सन्ति?
मजूषा – नीलवर्णा, आस्तृतः, विशिष्टः, दीर्घ-दीर्घाणि, प्रज्वलितेषु।
उत्तर:
(i) विशिष्टः
(ii) आस्तृतः
(iii) नीलवर्णा
(iv) प्रज्वलितेषु
(v) दीर्घ-दीर्घाणि

14. (i) सिन्धुनद्याः पूर्वत: लेहनगरस्य दक्षिणपूर्व भागे एते ………………… बौद्धमठा: सन्ति।
(ii) भगवत: बुद्धस्य सप्तदशशताब्या: ………………… मूर्ति: पर्यटकानाम् आकर्षण-केन्द्रम् अस्ति।
(iii) लद्दाख स्थित राजप्रासादस्य ………………… भागे एकः विशाल: संग्रहालयो वर्तते।
(iv) मठेषु ………………… लेखा: भित्तिलेखाः च तिब्बत शैल्या: परिचायकाः सन्ति।
(v) ………………… हिमं गरिराजस्य शोभा सततं प्रवर्धयति।
मञ्जूषा – उत्कीर्णाः, विशालकाया, प्रख्याताः, आन्तरिके, घनीभूतं।
उत्तर:
(i) प्रख्याता:
(ii) विशालकाया
(iii) आन्तरिके
(iv) उत्कीर्णाः
(v) घनीभूतं

15. (i) विपदि ………………… मानवाः एतैः सुभाषितैः आश्वासनं प्राप्नुवन्ति।
(ii) संस्कृत वाङ्मयं सहस्रशः सुमधुरवचनैः सम्यग् ………………… वर्तते।
(iii) जीवनस्य प्रत्येक क्षेत्रे ………………… एतानि सुभाषितानि साहित्ये सुलभानि सन्ति।
(iv) अस्मिन् पाठे केषाञ्चित् ………………… मधुरवचनानां सङ्कलनम् अत्र प्रस्तूयते।
(v) येषां ………………… वदनम्, सदयम् हृदयं, सुधामुचः वाचः; ते केषां न वन्द्याः सन्ति।
मञ्जूषा – अमृतवर्षिणां, अलङ्कृतं, प्रसादसदनम्, प्रेरणाप्रदानानि, निपतिताः।
उत्तर:
(i) निपतिताः
(ii) अलङ्कृतं
(iii) प्रेरणाप्रदानानि
(iv) अमृतवर्षिणां
(v) प्रसादसदनम्

16. (i) ………………… पादपाः निपतन्ति।
(ii) ………………… जलम् च शुष्यति।
(iii) शठा: हि ………………… इषवः इव तथाविधान् असंवृत्ताङ्गान् प्रविश्य घ्नन्ति।
(iv) ………………… हि नृपेषु अमात्येषु च सर्वसम्पद: सदा रतिं कुर्वते।
(v) यदि ………………… मनः अस्ति तीर्थेन किम्?
मञ्जूषा – जलस्थानगतं, निशिताः, सुबद्धमूलाः, शुचि, अनुकूलेषु।
उत्तर:
(i) सुबद्धमूलाः
(ii) जलस्थानगतं
(iii) निशिताः।
(iv) अनुकूलेषु
(v) शुचि

17. (i) दारिद्र्ये ………………… सत्त्वम् भवति।
(ii) दरिद्रावस्थायां मित्राणाम् उपेक्षायाः कारणात् ………………… अनुभवः भवति।
(iii) दैन्ये दयितस्य मन: ………………… न भवति।
(iv) तस्य मित्रम् मैत्रेयः ………………… विपत्तौ चापि तस्य विश्वासपात्रम्, भवति।
(v) पूर्व ………………… चारुदत्तः पश्चात् उदारतावश दान कारणात् शीघ्रं दरिद्रो जातः।
मञ्जूषा- भ्रष्टं, धनवान्, विनोदप्रियः, कटुः, दुर्लभं।
उत्तर:
(i) दुर्लभं
(ii) कटुः
(iii) भ्रष्टं
(iv) विनोदप्रियः
(v) धनवान्

18. (i) अद्य खलु प्रत्यूष एव ………………… मे अक्षिणी बुभुक्षया पुष्कर-पत्रपतित-जलबिन्दु इव चञ्चलायेते।
(ii) किम् अस्त्यस्माकं गेहे ………………… प्रातराशः।
(iii) चिरंजीव, एवं ………………… भोजनानां दात्री भव।
(iv) तर्हि अस्मादृश योग्यं ………………… जनं निमन्त्रयितुम् इच्छामि।
(v) कुत्र नु खलु दरिद्र ………………… जनं लभेय।
मञ्जूषा – कोऽपि, शोभनानां, योग्यं, गेहान्निष्क्रान्तस्य, कञ्चिद्।
उत्तर:
(i) गेहान्निष्क्रान्तस्य
(ii) कोऽपि
(iii) शोभनानां
(iv) कञ्चिद्
(v) योग्य

19. (i) एषः आर्यचारुदत्तस्य ………………… आर्यमैत्रेयः इत: एवागच्छति।
(ii) ………………… अशनम् अशितव्यम् भविष्यति इति।
(iii) स एव इदानीम् अहम् ………………… चारुदत्तस्य दरिद्रतया अन्यत्र भुक्त्वा तस्यावासमेव गच्छामि।
(iv) तत: चारुदत्त: विदूषकः ………………… चेटी च प्रविशन्ति।
(v) भोः दारिद्र्यं खलु नाम ………………… पुरुषस्य सोच्छ्वासं मरणम्।
मञ्जूषा – चङ्गरिकाहस्ता, तत्रभवतः, मनस्विनः, वयस्यः, सम्पन्नम्।
उत्तर:
(i) वयस्यः
(ii) सम्पन्नम्
(iii) तत्रभवतः
(iv) चङ्गरिकाहस्ता
(v) मनस्विनः

20. (i) दानेन विपन्नविभवस्य, बहुलपक्षस्य चन्द्रस्य ज्योत्स्ना परिक्षय इव भवतः ………………… अयं दरिद्रभावः।
(ii) अहं खलु ………………… श्रियं न अनुशोचामि।
(iii) ………………… पुरुषस्य तु व्यसनं दारुणतरं मां प्रतिभाति।
(iv) ‘दानं श्रेयस्करं’ इति प्रत्ययादेव ममार्था: ………………… जाता:।
(v) धनविनाश दु:खस्य पुनः पुनः चिन्त्यमानस्य ………………… चिन्ताङकुरा: प्रादुर्भवन्ति।
मजूषा – नानाविधाः, रमणीयः, गुणरसज्ञस्य, क्षीणाः, नष्टाम्।
उत्तर:
(i) रमणीयः
(ii) नष्टाम्
(iii) गुणरसज्ञस्य
(iv) क्षीणाः
(v) नानाविधा:

21. (i) इदं विज्ञानजगत् ………………… अस्ति।
(ii) गुरुवासरे सभागारे प्राचीन भारतीय विज्ञानम् अधिकृत्य ………………… सङ्गोष्ठी भविष्यति।
(iii) ………………… छात्राः यथासमयं कृपया तत्र आगच्छन्तु।
(iv) अस्माकं मध्ये परियोजना कार्ये ………………… अङ्कान् लब्धवन्तः छात्राः समुपस्थिताः।
(v) त्रिपुरविमानस्य ………………… भागः पृथिव्याः तले सञ्चरित।
मजूषा – सर्वे, आश्चर्यमयम्, प्रथमः, एका, सर्वोत्तमान्।
उत्तर:
(i) आश्चर्यमयम्
(ii) एका
(iii) सर्वे
(iv) सर्वोत्तमान्
(v) प्रथमः

22. (i) ………………… भागः तु स्वतः एवं आकाशे सञ्चरति।
(ii) विमानशास्त्रे ………………… लेपः अपि वर्णितः।
(iii) शालिनी भारतस्य ………………… सुश्रुतस्य शल्यक्रियामधिकृत्य अस्माकं ज्ञानवृद्धिं करिष्यति।
(iv) तर्हि ………………… सुश्रुत संहिता अवश्यमेव पठनीया।
(v) तत्र ………………… शल्यकार्यं वर्णितम्।
मञ्जूषा – सुश्रुतविरचिता, एतादृशः, तृतीयः, अष्टविधं, प्रमुखचिकित्सकस्य।
उत्तर:
(i) तृतीयः
(ii) एतादृशः
(iii) प्रमुखचिकित्सकस्य
(iv) सुश्रुतविरचिता
(v) अष्ट्रविधं

23. (i) ऋषि सुश्रुतः प्रथमः ………………… आसीत्।।
(ii) खलु ………………… सुश्रुतस्य शल्यक्रिया बहुप्रसिद्धा अस्ति।
(iii) तर्हि वृक्षस्य दक्षिणे दिशि पुरुषद्वये ………………… सलिलं भविष्यति।
(iv) वस्तुतः वराहमिहिरेण स्वग्रन्थे ………………… विषयाः वर्णिताः।
(v) मिहिरेण ………………… सामग्री सङ्कलिता।
मञ्जूषा – भगवतः, बहुमूल्या, विविधाः, त्वक्प्रत्यारोपकः, स्वादु।
उत्तर:
(i) त्वक्प्रत्यारोपकः
(ii) भगवतः
(iii) स्वादु
(iv) विविधाः
(v) बहुमूल्या

24. (i) सङगणके तु ………………… शून्यञ्च द्वे एव संख्ये महत्त्वपूर्णे।
(ii) सूर्य प्रति ………………… पृथिवी 365.25 वारं प्रतिवर्ष भ्रमति।
(iii) नागार्जुनः ………………… अर्थशास्त्रात् अस्माकं ज्ञानवृद्धिं करिष्यति।
(iv) कौटिल्यस्य अर्थशास्त्रं तु ………………… ग्रन्थः अस्ति।
(v) अशुद्धं स्वर्णं ………………… सीसेन शोधयते।
मञ्जूषा – चतुर्गुणेन, कौटिल्यरचितात्, अद्भुतः, एकं, पूर्वाभिमुखा।
उत्तर:
(i) एकं
(ii) पूर्वाभिमुखा
(iii) कौटिल्यरचितात्
(iv) अद्भुतः
(v) चतुर्गुणेन

25. (i) इदानीं सुषमा भारते ………………… विचित्र शिल्पकलाकृतीनां परिचयं प्रदास्यति।
(ii) अहमदनगरे ………………… स्तम्भाः अस्माकं भारतस्य वैज्ञानिकानां गौरवगाथा वर्णयन्ति।
(iii) वयं ………………… सुषमाया: ज्ञानपूर्णेन सूचनाप्रदानेन अनुगृहीताः।
(iv) ये छात्रा: भारतीय विज्ञानक्षेत्रे ………………… उपलब्धी: आधृत्य अध्ययनं करिष्यति।
(v) सुचिन्दरं देवालये स्थिता: ………………… स्तम्भा: भारतीयवैज्ञानिकानां वर्णनं कुर्वन्ति।
मञ्जूषा – भवत्याः, विशिष्टा:, कम्पमानाः, सङ्गीतमयाः, उपलब्धानां।
उत्तर:
(i) उपलब्धानां
(ii) कम्पमानाः
(iii) भवत्याः
(iv) विशिष्टाः
(v) सङ्गीतमयाः

2. कारक एवम् उपपद विभक्तीनाम् उचितं प्रयोगं कृत्वा कोष्ठगत पदैः रिक्तस्थानपूर्तिः कर्तव्या

(i) बुद्धिः ………………… शुध्यति। (ज्ञान)
उत्तर:
ज्ञानेन

(ii) ………………… परितः एषा पृथिवी नित्यं परिभ्रमति। (किम्)
उत्तर:
कम्

(iii) ओषधीनाम् अपि ………………… विना अस्तित्वं समाप्तं भविष्यति। (सूर्य)
उत्तर:
सूर्यम्

(iv) ………………… निर्गत्य गुरुसेवनपटुः बटुः उदेष्यन्तं भास्वन्तं प्रणमति। (निजपर्णकुटीर)
उत्तर:
निजपर्णकुटीरात्

(v) ………………… एव कल्पभेदाः कृताः। (इदम्)
उत्तर:
अनेन

(vi) ………………… कृते एव प्रजाधनस्य सदुपयोग: स्यात्। (देश)
उत्तर:
देशस्य

(vii) एषः अंश: ‘मुद्राराक्षसम्’ इति ………………… सङ्कलितः। (संस्कृतनाटक)
उत्तर:
संस्कृतनाटकात्

(viii) अत: ………………… उपरि स्थिता: प्रदेशाः संस्क्रियन्ताम्। (सुगाङ्गप्रासाद)
उत्तर:
सुगाङ्गप्रासादम्

(ix) आः किम् एतेन; कः प्राणहरेण …………………? (कथाप्रसङ्ग)
उत्तर:
कथाप्रसङ्गेन

(x) राज्यं हि नाम ………………… कृते महत् कष्टदायकम्। (नृप)
उत्तर:
नृपस्य

(xi) कथं स्पर्धते ………………… सह दुरात्मा राक्षस:? (अस्मद्)
उत्तर:
अस्माभिः

(xii) विरम विरम ………………… दुर्व्यसनात्। (इदम्)
उत्तर:
अस्मात्

(xiii) आर्य! देव: चन्द्रगुप्त: आयं ………………… प्रणम्य विज्ञापयति। (शिरस्)
उत्तर:
शिरसा

(xiv) ………………… एव प्रोत्साह्य कोपित: वृषलः। (भवत्)
उत्तर:
भवद्भिः

(xv) अये ………………… अध्यास्ते वृषलः। (सिंहासन)
उत्तर:
सिंहासनम्

(xvi) अलम् अनेन ………………… । (विनय)
उत्तर:
विनयेन

(xvii) न ………………… अन्तरा चाणक्य: स्वप्नेऽपि चेष्टते। (प्रयोजन)
उत्तर:
प्रयोजनम्।

(xviii) आर्य वैहीनरे! ………………… सुवर्णशतसहस्रं दापय। (वैतालिक-द्विवचन)
उत्तर:
वैतालिकाभ्याम्

(xix) ………………… परिवृत: पर्वतक-पुत्र: मलयकेतुः अस्मान् अभियोक्तुम् उद्यत:। (म्लेच्छबल)
उत्तर:
म्लेच्छबलेन

(xx) जीवने ………………… विना सफलता न लभ्यते। (दूरदृष्टि)
उत्तर:
दूरदृष्टि

(xxi) अनागतविधाता प्रत्युत्पन्न मतिश्च ………………… सह निष्क्रान्तौ। (परिजन)
उत्तर:
परिजनैः

(xxii) तैः तं जलाशयम् ………………… सह निर्मत्स्यतां नीतम्। (यद्भविष्य)
उत्तर:
यद्भविष्येण

(xxiii) सर्वे छात्रा: ………………… उपेत्य यात्रायाः वृत्तान्तं ज्ञातुम् अनुरोधं कुर्वन्ति। (शिक्षिका)
उत्तर:
शिक्षिकाम्

(xxiv) ‘ताहथोक’ आदीनि ग्रीष्मपर्वाणि ………………… प्रति भक्तिभावं दर्शयन्ति। (बुद्ध)
उत्तर:
बुद्ध

(xxv) विपदि निपतिताः मानवाः एतैः ………………… आश्वासनं प्राप्नुवन्ति। (सुभाषित)
उत्तर:
सुभाषितैः

(xxvi) त्यागेन शीलेन गुणेन ………………… (इति) चतुर्भिः पुरुषः परीक्ष्यते। (कर्मन्)
उत्तर:
कर्मणा

(xxvii) अपयशः यदि अस्ति कि ………………… (मृत्यु)
उत्तर:
मृत्युना

(xxviii) अहं ………………… दूरम् आरोप्य पातितोऽस्मि। (पर्वत)
उत्तर:
पर्वतात्

(xxix) इदानीम् अहं चारुदत्तस्य दरिद्रतया ………………… समम् अन्यत्र भुक्त्वा तस्यावासमेव गच्छामि। (पारवत)
उत्तर:
पारावतेन/पारावतैः

(xxx) तद् अलं भवत: ………………… । (सन्ताप)
उत्तर:
सन्तापेन

(xxxi) नमः सभाभ्य: ………………… च। (सभापति)
उत्तर:
सभापतिभ्यः

(xxxii) द्वितीय भागस्य सञ्चारः जलस्यान्तर्बहिः ………………… (क्रम)
उत्तर:
क्रमति/क्रम्यते

(xxxiii) ………………… अभिनवस्य उत्साहवर्धनं कुर्वन्तु। (करतलध्वनि)
उत्तर:
करतलध्वनिना

(xxxiv) शालिनी ………………… अधिकृत्य अस्माकं ज्ञाने वृद्धिं करिष्यति। (शल्यक्रिया)
उत्तर:
शल्यक्रियाम्

(xxxv) सम्प्रति मिहिर: बृहत्संहितात: ………………… अधः कुत्र-कुत्र जलं भवति, इति सूचयिष्यति । (भूमि)
उत्तर:
भूमेः

(xxxvi) यदि ………………… पूर्वदिशि वल्मीक: भवेत् तर्हि तस्य दक्षिणदिशि जलं भविष्यति। (जम्बूवृक्ष)
उत्तर:
जम्बूक वृक्षस्य

(xxxvii) अपि च ………………… प्रति पूर्वाभिमुखा पृथिवी 365.25 वारं प्रतिवर्ष भ्रमति। (सूर्य)
उत्तर:
सूर्यं

(xxxviii) मनुष्यः वृक्षादीन् ………………… प्रति गच्छतः पश्यति। (पृष्ठ)
उत्तर:
पृष्ठं

(xxxix) नक्षत्रादयः भूमध्यरेखा स्थितस्य ………………… कृते पश्चिमं प्रति धावन्तः प्रतीयन्ते। (नर)
उत्तर:
नरस्य

(xl) ………………… नमो नमः। (सर्व)
उत्तर:
सर्वेभ्यः

(ixl) सः स्तम्भ: ………………… विना तथैव तिष्ठति। (विकृति)
उत्तर:
विकृति

(viiixl) अद्य यैः प्रस्तुतिः कृता, ………………… श्वः प्राचार्य महोदयः सम्मानपत्राणि प्रदास्यन्ति। (तत्)
उत्तर:
तेभ्यः

3. निम्न वाक्येषु उपपद विभक्तिं आधृत्य रिक्त स्थान पूर्ति कुरुत

1. बुद्धि: ………………… शुध्यति। (ज्ञान)
उत्तर:
ज्ञानेन

2. देवयानः पन्था ………………… विततः। (सूर्य)
उत्तर:
सत्येन

3. आः किम् ………………… वः प्राणहरेण कथा प्रसंगेन? (एतत्)
उत्तर:
एतेन

4. राज्यं हि नाम धर्मवृत्तिपरकस्य ………………… कृते महत् कष्टदायकम्। (नृप)
उत्तर:
नृपस्य

5. न खलु ………………… अपहृतः प्रेक्षकाणाम् चक्षुषो विषयः? (आर्यचाणक्य)
उत्तर:
आर्यचाणक्येन

6. कथं स्पर्धते ………………… सह दुरात्मा राक्षस? (अस्मद्)
उत्तर:
मया

7. विरम विरम अस्माद् ………………… (दुर्व्यसन)
उत्तर:
दुर्व्यसनात्

8. अये ………………… अध्यास्ते वृषलः। (सिंहासन)
उत्तर:
सिंहासनम्

9. अलम् अनेन ………………… । (विनय)
उत्तर:
विनयेन ।

10. न निष्प्रयोजनं ………………… अधिकारिणः आहूयन्ते। (प्रभु)
उत्तर:
प्रभुम्

11. न ………………… अन्तरा चाणक्य: स्वप्नेऽपि चेष्टते। (प्रयोजन)
उत्तर:
प्रयोजनम्

12. आर्य वैहीनरे। न वैतालिकाभ्यां सुवर्णशत सहस्त्रं दापय। (इदम्)
उत्तर:
आभ्यां

13. ………………… समये किं कौमुदी-महोत्सवेन इति प्रतिषिद्धः। (इदम्)
उत्तर:
अस्मिन्

14. श्रुतम् ………………… यत् मत्स्यजीविभि: अभिहितम्। (भवत्)
उत्तर:
भवद्भिः

15. अनागतविधाता प्रत्युत्पन्नमतिश्च ………………… सह निष्क्रान्तौ। (परिजन)
उत्तर:
परिजनैः

16. तैः मत्स्यजीविभिः ………………… सह तत् सरो निर्मत्स्य तां नीतम्। (यद्भविष्य)
उत्तर:
यद्भविष्येण

17. अहम् ………………… दर्शयामि। (प्रक्षेपक)
उत्तर:
प्रक्षेपकेण

18. बौद्धमठेषु किं-किम् ………………… अवलोकितम्। (भवती)
उत्तर:
भवत्या

19. ग्रीष्मपर्वाणि भगवन्तं ………………… प्रति भक्ति भावं दर्शयन्ति। (बुद्ध)
उत्तर:
बुद्धम्

20. शुचिमनो यद्यस्ति ………………… किम् (तीर्थ)
उत्तर:
तीर्थन

21. ………………… सति गुणेन प्रयोजनं न भवति। (लोभ)
उत्तर:
लोभे

22. ………………… सत्याम् धनस्य आवश्यकता नास्ति। (सविद्या)
उत्तर:
सविद्यायाम्

23. परनिन्दायाः भाव: यदि जीवने आगतः तदा ………………… प्रयोजनं न भवति। (पातक)
उत्तर:
पातकेन

24. ये ………………… सरलतया व्यवहरन्ति ते सफलता न लभन्ते। (धूर्तजन)
उत्तर:
धूर्तजनेषु

25. योग्यः नृपः ………………… ध्यानेन हितं आकर्णयति। (आप्तजन)
उत्तर:
आप्तजनानां

26. अपयश: यदि जीवने, कि ………………. ? (मृत्यु)
उत्तर:
मृत्युना

27. आर्य ………………… खलु आगतोऽसि। (दिष्टि)
उत्तर:
दिष्ट्या

28. अहं ………………… दूरमारोप्य पतितोऽस्मि । (पर्वत)
उत्तर:
पर्वतात्

29. तदलं भवतः …………………। (सन्ताप)
उत्तर:
सन्तापेन

30. अहं ………………… समम् यत्र-तत्र गच्छामि। (पारावत)
उत्तर:
पारावतेन

31. सत्त्वं च न परिभ्रष्टं यद् ………………… दुर्लभम्। (द्रारिद्य)
उत्तर:
दारिद्यम्

32. ………………… , ………………… नमः । (सभा, सभापति)
उत्तर:
सभायै, सभापतये

33. मिहिर: वृहत्संहितात: ………………… अधः कुत्र जलं भवति इति विषये सूचनां प्रदास्यति। (भूमि)
उत्तर:
भूमेः

34. अतिशोभनम् इति ध्वनिः ………………… सह सभागारं पूरयति। (तालिकावादन)
उत्तर:
तालिकावादनेन ।

35. अपि च ………………… प्रति पूर्वाभिमुखा पृथिवी 365.25 वारं प्रतिवर्ष भ्रमति। (सूर्य)
उत्तर:
सूर्यम्

36. यथा नौकायां स्थितः मनुष्यः वृक्षादीन् ………………… प्रतिगच्छत: पश्यति। (पृष्ठ)
उत्तर:
पृष्ठ

37. तथैव नक्षत्रादयः भूमध्यरेखास्थितस्य ………………… कृते ………………… प्रति धावन्तः प्रतीयन्ते। (नर, पश्चिम)
उत्तर:
नरस्य, पश्चिम

38. ………………… नमो नमः। (सर्व)
उत्तर:
सर्वेभ्यः

39. कथं सः स्तम्भ: ………………… विना तथैव तिष्ठति। (विकृति)
उत्तर:
विकृतिं

40. अद्य यैः प्रस्तुतिः कृता ………………… श्वः सम्मान पत्राणि प्रदास्यन्ति। (तत्)
उत्तर:
तेभ्यः

NCERT Solutions for Class 12 Sanskrit