CBSE Class 12 Sanskrit व्याकरणम् अन्विति-प्रकरण

अन्विति-प्रकरण
(कर्ता-क्रिया-अन्वितिः/विशेषण-विशेष्य-अन्वितिः)

(क) कर्ता-क्रिया-अन्वितिः
क्रिया में वही वचन, पुरुष होता है जो कर्त्ता में होता है।

(क) यदि कर्ता एकवचन में हो तो क्रिया भी एकवचन में होगी; यथा

1. देवः याति।
2. फलं पतति।
3. रमा हसति।
तीनों उदाहरणों में यद्यपि कर्ता का लिङ्ग भिन्न है किन्तु कर्ता एकवचन में है अतः क्रियापद भी एकवचन का है।
4. अहं लिखामि।
5. त्वं पठसि।
यहाँ कर्त्ता यद्यपि भिन्न पुरुषों में है किन्तु वचन की दृष्टि से वह एकवचन में है अतः क्रिया भी एकवचन की ही प्रयुक्त हुई है।

(ख) कर्ता यदि द्विवचन है तो क्रिया भी द्विवचन में होगी; जैसे

  1. पितरौ वदतः।
  2. दम्पती गच्छतः।
  3. भवन्तौ आगच्छतः।
  4. युवां नृत्यथः।
  5. आवां कथयावः।

(ग) कर्ता यदि बहुवचन का है तो क्रियापद भी बहुवचन में होगा; जैसे –

  1. रश्मयः जले पतन्ति।
  2. सर्वे आकाशं पश्यन्ति।
  3. मित्राणि उच्चैः हसन्ति।
  4. यूयं फलानि खादथ।
  5. वयं गर्जनां करिष्यामः।

यहाँ सारे कर्तृपद बहुवचन में हैं तथा सारे क्रियापद भी बहुवचन में हैं।

(घ) कर्त्ता में जो पुरुष होता है क्रियापद में भी वही पुरुष होता है; जैसे –

  1. ताः रामायणं शृण्वन्ति।
  2. आवां रामायणीं कथां कुर्वः।
  3. यूयं देवान् पूजयत।

इनमें प्रथम वाक्य में कर्तृपद व क्रियापद में प्रथमपुरुष, द्वितीय वाक्य में कर्तृपद व क्रियापद में उत्तम पुरुष तथा अन्तिम वाक्य में कर्तृपद व क्रियापद में मध्यम पुरुष का प्रयोग हुआ है। कर्मवाच्य में इस बात का ध्यान रखा जाएगा कि क्रियापद कर्म के वचन और पुरुष के अनुसार हो। कर्मवाच्य में कर्म प्रथमा विभक्ति में होता है।

  1. तेः सिंहाः दृष्टाः।
  2. तैः नर्तकी दृष्टा।
  3. तैः मित्रं दृष्टम्।

यहाँ सिंहाः, नर्तकी, मित्रम् के अनुसार क्रियापद में वचन का ध्यान रखा गया है। क्तान्त क्रियापदों में तथा क्तवतु-अन्त क्रियापदों में लिङ्ग में भी भिन्नता आ जाती है; यथा

  1. ते पाठं पठितवत्यौ।
  2. सख्यौ पाठं पठितवत्यौ।
  3. मित्रे पाठं पठितवती।
  4. ताभ्यां पाठः पठितः।
  5. ताभ्यां फलानि खादितानि।
  6. ताभ्यां देवी दृष्टा।

निर्देश –  छात्र कर्तृपद में लिङ्ग की पहचान करें तथा देखें कि क्रियापद में किस लिङ्ग का प्रयोग हुआ है। प्रथम तीन वाक्य क्तवतु प्रत्ययान्त क्रियापद के हैं तथा कर्तृ वाच्य हैं। अन्तिम तीन क्त प्रत्ययान्त क्रियापद के हैं और कर्मवाच्य हैं।

(ख) विशेषण-विशेष्य-अन्वितिः
वाक्य में सभी कारकों में संज्ञापदों के साथ विशेषणों का प्रयोग हो सकता है। हमें यह ध्यान रखना है कि जो विभक्ति विशेष्य पद में है वही विभक्ति विशेषण पद में होनी चाहिए। जो लिङ्ग तथा वचन विशेष्य पद का होगा वही लिङ्ग तथा वचन विशेषण पद में होना चाहिए। सभी विभक्तियों के उदाहरण यहाँ प्रस्तुत हैं

(क) प्रथमा विभक्ति के उदाहरण –

  1. अश्वात् पतन सैनिकः शीघ्रम् उत्तिष्ठति।
  2. गच्छन्ती माता पुत्रम् अपि नयति।
  3. कम्पमानाः शत्रवः अधावन्।

(ख) द्वितीया विभक्ति के उदाहरण

  1. अहं प्रिय मित्रम् अपश्यम्।
  2. अहं प्रिये मित्रे अपश्यम्।
  3. अहं प्रियाणि मित्राणि अपश्यम्।

(ग) तृतीया विभक्ति के उदाहरण

  1. नीलेन पुष्पेण सह श्वेतं पुष्पं मेलयत।
  2. सः योग्यैः शिक्षकैः सह उपविष्टः आसीत्।
  3. अहं पीडिताभ्यां सखीभ्यां सह सान्त्वनावचनं कथयिष्यामि।

(घ) चतुर्थी विभक्ति के साथ

  1. सस्वराय गीताय ताम् आह्वय।
  2. शोभनायै कन्यायै शोभनं वरं पश्य।
  3. ललिताभ्यः लवङ्गलताभ्यः तस्य प्रशंसा कुरु।

(ङ) पञ्चमी विभक्ति के साथ

  1. एकस्मात् वृक्षात् पक्षी उड्डयते।
  2. द्वाभ्यां गृहाभ्याम् अन्नम् आनय।
  3. त्रिभ्यः पुस्तकेभ्यः युग्म-शब्दान् अवचिनुत।

(च) षष्ठी विभक्ति के साथ

  1. उन्नतस्य भवनस्य शिखरं मनोरमम् अस्ति।
  2. निम्नयोः वाक्ययोः अन्तरं कथय।
  3. पठितानां पुस्तकानां कः उपयोगः अस्ति?

(छ) सप्तमी विभक्ति के साथ

  1. रक्ते पुष्ये मम अभिलाषः वर्तते।
  2. तस्यां कन्यायां सा स्निह्यति।
  3. निजयोः पित्रोः सः साधुः अस्ति।

अभ्यासार्थ

निम्नवाक्यानि कोष्ठकस्य शब्दानां सहायतया कर्ता-क्रिययोः अन्विति-माध्यमेन पूरयित्वा लिखत  (1 x 5 = 5)
निम्नवाक्यों को कोष्ठक के शब्दों की सहायता से कर्ता-क्रिया की अन्विति द्वारा पूर्ण करके लिखें –

1. (i) तृणानि भूमिरुदकं वाचतुर्थी च सुनृता एतानि सतां गेहे कदाचन न ………………..। (उच्छिद्यते, उच्छिद्यन्ते)
(ii) अद्भिः गात्राणि ………………. | (शुध्यन्ति, शुध्यति)
(iii) मनः सत्येन ……………….. । (शुध्यति, शुध्यन्ति)
(iv) सत्यमेव ……………… नानृतम्। (जयति, जयते)
येन हि ऋषयः आप्तकामाः ……………….. । (आक्रमन्ति, आक्रमति)
(v) यः तु सर्वाणि भूतानि आत्मनि एव ……………….. । (अनुपश्यन्ति, अनुपश्यति)
उत्तर:
(i) उच्छिद्यन्ते
(ii) शुध्यन्ति
(iii) शुध्यति
(iv) जयते, आक्रमन्ति
(v) अनुपश्यति

2. (i) तत् पथः दुर्ग कवयो ……………….. । (वदति, वदन्ति)
(ii) यूयं सर्वे वरान् प्राप्य ……………….. । (निबोधत, निबोधत्)
(iii) अस्माकं सृष्टि-आधारम् किं भवन्तः ……………….. । (जानाति, जानन्ति)
(iv) ऋतूणां दिनरात्र्योः च कथं परिवर्तनं ……………….. । (भवेत, भवेत्)
(v) सर्वत्र एव सूर्यस्य महिमा ……………….. । (वर्णिता, वर्णितम्)
उत्तर:
(i) वदन्ति
(ii) निबोधत
(iii) जानन्ति
(iv) भवेत्
(v) वर्णिता

3. (i) अयमेव वत्सरं द्वादशसु भागेषु ……………….. । (विभनक्ति, विभक्ति)
(ii) एष एव उत्तरं दक्षिणं चायनम् ……………….. । (अङ्गीकरोषि, अङ्गीकरोति)
(iii) अनेन एव कल्पभेदाः ……………….. । (कृताः, कृतः,)
(iv) एनमेव आश्रित्य परमेष्ठिनः परार्द्धसंख्या ……………….. । (भवन्ति, भवति)
(v) गायत्री अमुम् एव ……………….. । (गायति, गीयते)
उत्तर:
(i) विभनक्ति
(ii) अङ्गीकरोति
(iii) कृताः
(iv) भवति
(v) गायति

4. (i) देशस्य कृते एव प्रजाधनस्य सदुपयोगः ……………….. । (स्यात, स्यात्)
(ii) अहं कौमुदीमहोत्सव-कारणतः कुसुमपुरम् अवलोकयितुम् ……………….. । (इच्छति, इच्छामि)
(iii) अतः सुगाङ्गप्रसादस्य उपरि स्थिताः प्रदेशाः ……………….. । (संस्क्रियन्ताम्, संस्क्रियताम्)
(iv) चन्दन वारिणा भूमि शीघ्रं ……………….। (सिञ्चन्तु, सिञ्चतु)
(v) अयम् एव देवः चन्द्रगुप्तः ……………….. । (आगताः, आगतः)
उत्तर:
(i) स्यात्
(ii) इच्छामि
(iii) संस्क्रियन्ताम्
(iv) सिञ्चन्तु
(v) आगतः

5. (i) आर्य वैहीनरे! सुगाङ्गमार्गम् ……………….. । (आदेशयतु, आदेशय)
(ii) तत्कथं न कौमुदीमहोत्सवः ……………….. । (प्रारब्धः, प्रारब्धाः)
(iii) देव! कः अन्यः जीवितुकामो देवस्य शासनम् ………………… । (अतिवर्तेत, अतिवर्तेत्)
(iv) आर्य! आचार्यचाणक्यं द्रष्टुम् ……………….. । (इच्छामः, इच्छामि)
(v) कथं मया सह दुरात्मा राक्षसः ……………….. । (स्पर्धते, स्पर्धसे)
उत्तर:
(i) आदेशय
(ii) प्रारब्धः
(iii) अतिवर्तेत
(iv) इच्छामि
(v) स्पर्धते

6. (i) एतादृशैः जनैः राजा तृणवद् ……………….. । (गण्यसे, गण्यते)
(i) आर्य! देवः चन्द्रगुप्तः आर्य शिरसा प्रणम्य ……………….. । (विज्ञापयति, ज्ञापयति)
(iii) वैहीनरे! किं तेन कौमुदीमहोत्सवस्य प्रतिषेधः ……………….. । (ज्ञातः, ज्ञातम्)
(iv) भवद्भिः एव प्रोत्साह्य वृषल: ……………….. । (कोपिताः, कोपितः)
(v) आर्य, देवेन एव अहम् आर्यस्य चरणयोः ……………….. । (प्रेषिताः, प्रेषितः)
उत्तर:
(i) गण्यते
(ii) विज्ञापयति
(iii) ज्ञातः
(iv) कोपितः
(v) प्रेषितः

7. (i) अये! सिंहासनम् वृषलः ……………….. । (अध्यास्ते, अध्यासते)
(ii) न निष्प्रयोजनं प्रभुभिः अधिकारिणः ……………….. । (आहूयते, आहूयन्ते)
(iii) कौमुदी महोत्सवस्य प्रतिषेधे किं फलम् आर्यः ……………….. । (पश्यति, पश्यन्ति)
(iv) यदि एवं तर्हि शिष्येण गुरोः आज्ञा ……………….. । (पालनीया, पालनीयाः)
(v) स्वयम् अनभियुक्तानां राज्ञाम् एते दोषाः ……………….. । (सम्भवति, सम्भवन्ति)
उत्तर:
(i) अध्यास्ते
(ii) आहूयन्ते
(iii) पश्यति
(iv) पालनीया
(v) सम्भवन्ति

8. (i) अतः इदानीं दुर्गसंस्कारः ……………….. । (प्रारब्धव्यः, प्रारब्धव्यम्)
(ii) पर्वतक-पुत्रः मलयकेतुः अस्मान् अभियोक्तुम् ……………….. । (उद्यताः, उद्यतः)
(iii) न निष्प्रयोजनं प्रभुभिः अधिकारिणः ……………….. । (आहूयते, आहूयन्ते)
(iv) आर्य! चन्द्रगुप्तः ……………….. । (प्रणमामि, प्रणमति)
(v) न प्रयोजनम् अन्तरा चाणक्यः स्वप्नेऽपि ……………….. । (चेष्टते, चेष्टन्ते)
उत्तर:
(i) प्रारब्धव्यः
(ii) उद्यतः
(iii) आहूयन्ते
(iv) प्रणमति
(v) चेष्टते

9. (i) जीवने दूरदृष्टिं विना सफलता न ……………….। (लभ्यन्ते, लभ्यते)
(ii) दूरदर्शी जनः सर्वान् पक्षान् विपक्षान् च गणयित्वा निर्णय ……………….। (करोषि, करोति)
(iii) एकस्मिन् जलाशये त्रयो मत्स्याः ……………….। (प्रतिवसन्ति स्म, प्रतिवसति स्म)
(iv) अहो, बहुमत्स्योऽयं हृदः अस्माभिः कदापि न ……………….। (अन्वेष्टः, अन्वेषितः)
(v) तद् रात्रौ एव किञ्चिद् निकटं सरः ……………….। (गम्यताम्, गम्यन्ताम्)
उत्तर:
(i) लभ्यते
(ii) करोति
(iii) प्रतिवसन्ति स्म
(iv) अन्वेषितः
(v) गम्यताम्

10. (i) अशक्तैः बलिनः रात्रोः प्रपालायनं ……………….। (कर्तव्यम्, कर्तव्यः)
(ii) प्रातः काले मत्स्यजीविनः अत्र समागत्य मत्स्यक्षयं ……………….। (करिष्यति, करिष्यन्ति)
(iii) ते विद्वांसः देहभङ्ग कुलक्षयम् च न ……………….। (पश्यन्ति, पश्यति)
(iv) भवद्भ्यां सम्यक् न ……………….। (मन्त्रितम्, मन्त्रितः)
(v) किं वाङ्मात्रेण एव पितृपैतामहादिकम् एतत् सरः त्यक्तुं ……………….। (युज्यन्ते, युज्यते)
उत्तर:
(i) कर्तव्यम्
(ii) करिष्यन्ति
(iii) पश्यन्ति
(iv) मन्त्रितम्
(v) युज्यते

11. (i) वने विसर्जितः अनाथोऽपि ……………….। (जीवति, जीवन्ति)
(ii) कृत प्रयत्नः जनः गहेऽपि ……………….। (नश्यन्ति, नश्यति)
(iii) मत्स्यजीविभिः जालैः तं जलाशयं निर्मत्स्यता ……………….। (नीतम्, नीतवान्)
(iv) अनागतविधाता प्रत्युत्पन्नमतिश्च परिजनेन सह ततः ……………….। (निष्क्रान्तः, निष्क्रान्तौ)
(v) सुरक्षितं दैवहतम् अपि ……………….। (विनश्यति, विनश्यन्ति)
उत्तर:
(i) जीवति
(ii) नश्यति
(iii) नीतम्
(iv) निष्क्रान्तौ
(v) विनश्यति

12. (i) अहो! इयं हिमानी कीदृशी ……………….। (राज्यते, राजते)
(ii) सर्वे छात्राः यात्रायाः वृत्तान्तं ज्ञातुम् अनुरोध ……………….। (कुर्वन्ति, कुर्वति)
(iii) नूनम् एतादृशानि वर्णनानि त्यागस्य भावनाः ……………….। (जनयति, जनयन्ति)
(iv) छात्राः विद्यालयस्य पत्रिकायां चित्राणि ……………….। (पश्यति, पश्यन्ति)
(v) गतवर्षे द्वादशकक्षायाः छात्राः लेह-लद्दाखनगरं ……………….। (प्रयाताः, प्रयाता)
उत्तर:
(i) राजते
(ii) कुर्वन्ति
(iii) जनयन्ति
(iv) पश्यन्ति
(v) प्रयाताः

13. (i) इदम् अभियानम् अतीव रोचकं साहसिकं च ……………….। (आसन्, आसीत्)
(ii) अस्माकं कक्षायाः सर्वे छात्राः यात्रावृत्तं द्रष्टुम् उत्सुकाः ……………….। (अस्ति, सन्ति)
(iii) सर्वे छात्राः यथास्थानम् ……………….। (उपविशन्ति, उपविशति)
(iv) एते लद्दाखप्रदेशीयाः गिरयः अतीव ……………….। (शोभते, शोभन्ते)
(v) उत्तुङ्गपर्वतानाम् उपत्यका भूमिं (जनाः) लद्दाख इति ……………….। (वदन्ति, वदति)
उत्तर:
(i) आसीत्
(ii) सन्ति
(iii) उपविशन्ति
(iv) शोभन्ते
(v) वदन्ति

14. (i) लद्दाखे आस्तृतः नीलाकाशः छत्रवत् ……………….। (प्रतीयेते, प्रतीयते)
(ii) सा उपत्यका विभजन्ती सिन्धुनदी ……………….। (भवति, अस्ति)
(iii) अयं स्तूपः रात्रौ दीपेषु प्रज्वलितेषु भव्यं आलोकं ……………….। (वितरति, वितरन्ति)
(iv) दीर्घ-दीर्घाणि एतानि स्थानानि किं मठाः……………….? (अस्ति, सन्ति)
(v) मठानां विशालता भव्यता च प्रेक्षकान् प्रसभम् …………….। (आकर्षति, आकर्षतः)
उत्तर:
(i) प्रतीयते
(ii) अस्ति
(iii) वितरति
(iv) सन्ति
(v) आकर्षति

15. (i) ‘स्टाक पैलेस’ संग्रहालये सप्तसप्ततिः कक्षाः ……………….। (अस्ति, सन्ति)
(ii) ‘लामायारु’ आदीनि ग्रीष्मपर्वाणि भगवन्तं बुद्ध प्रति भक्तिभावं ……………….। (दर्शयन्ति, पश्यन्ति)
(iii) उपत्यकाभूमिषु शीते ऋतौ महान् हिमराशिः ……………….। (निपतन्ति, निपतति)
(iv) ग्रीष्मे सः द्रवीभूय कृषकाणां भूमि सेचने भूयिष्ठम् ……………….। (उपकुर्वन्ति, उपकरोति)
(v) ग्रीष्मे ऋतौ पर्वतारोहिणोऽत्र प्रायः ……………….। (दृश्यन्ते, दृश्यते)
उत्तर:
(i) सन्ति
(ii) दर्शयन्ति
(iii) निपतति
(iv) उपकरोति
(v) दृश्यन्ते

16. (i) विपदि निपतिताः मानवाः सुभाषितैः आश्वासनं ……………….। (प्राप्नोति, प्राप्नुवन्ति)
(i) संस्कृतवाङ्मयं सहस्रशः सुमधुरवचनैः सम्यग् अलङ्कृतं ……………….। (वर्तन्ते, वर्तते)
(iii) एतानि सुभाषितानि साहित्ये सर्वत्र सुलभानि ……………….। (अस्ति, सन्ति)
(iv) येषां करणं परोपकरणं ते केषाम् न ……………….। (वन्द्यः, वन्द्याः)
(v) हुत्तम् च दत्तं च सदैव ………………..। (तिष्ठन्ति, तिष्ठति)
उत्तर:
(i) प्राप्नुवन्ति
(ii) वर्तते
(iii) सन्ति
(iv) वन्द्याः
(v) तिष्ठति

17. (i) त्यागेन, शीलेन, गुणेन, कर्मणा इति चतुर्भिः पुरुषः ……………….। (परीक्षते, परीक्ष्यते)
(ii) ये मायाविषु मायिनः न ……………….। (भवन्ति, भवति)
(iii) शठाः निशिताः इषवः इन असंवृत्ताङ्गान् प्रविश्य ……………….। (हन्ति, घ्नन्ति)
(iv) किं प्रभुः हितान् न ……………….। (संशृणुते, संश्रूयते)
(v) अपयशः मृत्योरपि भयावहम् ……………। (अस्ति, सन्ति)
उत्तर:
(i) परीक्ष्यते
(ii) भवन्ति
(iii) घ्नन्ति
(iv) संश्रूयते
(v) अस्ति

18. (i) धनवान् चारुदत्तः उदारतावश दानकरणात् शीघ्रं दरिद्रो ……………….। (जातः, भविष्यति)
(ii) दैन्येऽपि तस्य मनः कदापि भ्रष्टं न ……………..। (भवति, भवन्ति)
(iii) ततः नान्द्यन्ते सूत्रधारः तत्र ……………….। (प्रविशन्ति, प्रविशति)
(iv) अद्य बुभुक्षया पुष्करपत्रपतित जलबिन्दू इव मे अक्षिणी ……………….। (चञ्चलायेते, चञ्चलायते)
(v) एवं शोभनानां भोजनानां दात्री त्वं ……………….। (भवतु, भव)
उत्तर:
(i) जातः
(ii) भवति
(iii) प्रविशति
(iv) चञ्चलायेते
(v) भव

19. (i) अहम् अस्मादृशयोग्यं कञ्चिद् जनं निमन्त्रयितुम् ……………….। (इच्छामः, इच्छामि)
(ii) आर्य, दिष्ट्या खलु आगतः ……………….। (अस्ति, असि)
(iii) चिरं जीव, एवं शोभनानां भोजनानां दात्री ……………….। (भव, भवतु)
(iv) अहं पर्वताद् दूरमारोप्य पातितः ……………….। (अस्ति, अस्मि)
(v) अहम् अस्मादृशयोग्यं कञ्चिद् जनं निमन्त्रयितुम् ……………….। (इच्छति, इच्छामि)
उत्तर:
(i) इच्छामि
(ii) असि
(iii) भव
(iv) अस्मि
(v) इच्छामि

20. (i) एषः आर्य चारुदत्तस्य वयस्यः आर्यमैत्रेयः इतः एव ……………….। (आगच्छसि, आगच्छति)
(ii) मयापि मैत्रेयेण परस्य आमन्त्रणकानि ……………….। (अभिलषणीयानि, अभिलषानि)
(iii) इदानीम् अहं अन्यत्र भुक्त्वा तस्यावासमेव ………………..। (गच्छामि, आगच्छामि)
(iv) एष तत्रभवान् चारुदत्तः गृहदैवतानि अर्चयन् इतः एव ……………….। (आगच्छन्ति, आगच्छति)
(v) न खल्वहं नष्टां श्रियम् ……………….। (अनुशुचामि, अनुशोचामि)
उत्तर:
(i) आगच्छति
(ii) अभिलषणीयानि
(iii) गच्छामि
(iv) आगच्छति
(v) अनुशोचामि

21. (i) सखे! ‘दानं श्रेयस्करम्’ इति प्रत्ययादेव ममार्थाः क्षीणाः……………….। (जातः, जाताः)
(ii) यथा वसन्ते शरस्तम्बस्य अङ्कुराद् अङ्कुराः ……………….। (निस्सरन्ति, निस्सरति)
(iii) तथैव धनविनाश दुःखस्य पुनः पुनः चिन्त्यमानस्य नाना चिन्ताङ्कराः ……………….। (प्रादुर्भवति, प्रादुर्भवन्ति)
(iv) निर्वैराः सुहृदः अपि विमुखी ……………….। (भवति, भवन्ति)
(v) गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां ……………….। (प्रतिभाति, प्रतिभान्ति)
उत्तर:
(i) जाताः
(ii) निस्सरन्ति
(iii) प्रादुर्भवन्ति
(iv) भवन्ति
(v) प्रतिभाति

22. (i) सर्वे छात्राः यथासमयं कृपया तत्र ……………….। (आगच्छतु, आगच्छन्तु)
(ii) अद्य अस्माकं मध्ये प्रतिभाशालिनः छात्राः ……………….। (समुपस्थिताः, समुपस्थितः)
(iii) कृपया करतल ध्वनिना एतेषां स्वागतम् अभिनन्दनं च ……………….। (कुर्वन्तु, करोतु)
(iv) विमानशास्त्रे त्रिपुरविमानस्य एवं वर्णनं ……………….। (समुपलभते, समुपलभ्यते)
(v) तृतीयः भागः तु स्वतः एव आकाशे ……………….। (सञ्चरति, सञ्चरन्ति)
उत्तर:
(i) आगच्छन्तु
(ii) समुपस्थिताः
(iii) कुर्वन्तु
(iv) समुपलभ्यते
(v) सञ्चरति

23. (i) शालिनी अधुना सुश्रुतस्य शल्य क्रियामधिकृत्य अस्माकं ज्ञानवृद्धि ……………….। (करिष्यति, करिष्यन्ति)
(ii) उत्तम शल्य चिकित्सकाः भवितुं अस्माभिः सुश्रुत संहिता अवश्यमेव ……………….। (पठनीया, पठनीयम्)
(iii) सुश्रुतसंहितायां नासिका प्रत्यारोपणं विस्तरश: ……………….। (वर्णितम्, वर्णिताः)
(iv) यदि जम्बूवृक्षस्य पूर्वदिशि वल्मीकः ……………….। (भवेत, भवेत्)
(v) मिहिरेण वृक्षायुर्वेदपशुविज्ञानयोः उपरि बहुमूल्या सामग्री ……………….। (सङ्कलिता, सङ्कलितम्)
उत्तर:
(i) करिष्यति
(ii) पठनीया
(iii) वर्णितम्
(iv) भवेत्
(v) सङ्कलिता

24.(i) यदि आर्यभटेन शून्यस्य अविष्कारः न कृतः ……………….। (स्यात, स्यात्)
(ii) नौकायां स्थितः मनुष्यः वृक्षादीन् पृष्ठं प्रति गच्छतः……………….। (पश्यति, पश्यन्ति)
(iii) भगवतः आर्यभटस्य महिमानं वयं ……………….। (जानीमः, जानामि)
(iv) कौटिल्यस्य अर्थशास्त्रे बहवः विषयाः ……………….। (वर्णितः, वर्णिताः)
(v) अशुद्धं स्वर्णं चतुर्गुणेन सीसेन …………। (शोधयेत्, शोधयसि)
उत्तर:
(i) स्यात्
(ii) पश्यति
(iii) जानीमः
(iv) वर्णिताः
(v) शोधयेत्

25. (i) सुषमा भारते उपलब्धानां विचित्र शिल्पकलाकृतीनां परिचय ……………….। (प्रदास्यति, प्रदास्यन्ति)
(ii) भारतस्य विविधाः स्तम्भाः अद्य यावत् भारतीय वैज्ञानिकानां गौरवगाथां ……………….। (वर्णयन्ति, वर्णयति)
(iii) इदानीम् एषा गोष्ठी समाप्तिं ……………….। (यान्ति, याति)
(iv) अस्माकं प्राचार्यमहोदयाः श्वः सम्मान पत्राणि ……………….। (प्रदास्यति, प्रदास्यन्ति)
(v) सम्प्रति वयं सर्वे मिलित्वा शान्ति पाठं ……………….। (करिष्यति, करिष्यामः)
उत्तर:
(i) प्रदास्यति
(ii) वर्णयन्ति
(iii) याति
(iv) प्रदास्यन्ति
(v) करिष्यामः

NCERT Solutions for Class 12 Sanskrit