Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

अभ्यासः (पृष्ठ 60)

1. शतृप्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत
(i) धावन्तः धावकाः यशः प्राप्नुवन्ति। (धाव्शत)
(ii) वस्त्राणि नयन् रजकः श्रान्तः भवति। (नी+शत)
(iii) जलं पिबन्तौ तृषार्ती सन्तुष्टौ स्तः। (पिब्+शतृ)
(iv) कथां शृण्वन्ती महिला शिशुं शाययति। (श्रुशतृ)
(v) कार्यं कुर्वन्त्यः स्त्रियः गीतं गायन्ति। (कृ+शतृ)

2. शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत
(i) गुरुं सेव्+शानच् सेवमानाः छात्राः सफलतां लभन्ते।
(ii) कष्टं सह + शानच् सहमानाः जनाः दुःखिनः भवन्ति।
(ii) सत्यं ब्रू+शानच् ब्रुवाणाः नराः सम्मानं प्राप्नुवन्ति।
(iv) तस्य वृध्+शानच् वर्धमाना प्रगतिः पितरं हृष्यति।
(v) मुद्+शानच् मोदमाना बालिका नृत्यति।

3. अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तर प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत
(क) कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
शृण्वन्
शृण्वन्ती
शृण्वन्त्यः

(ख) गम् + शतृ बालिके चिन्तयतः।
गच्छन्ती
गच्छन्त्यौ
गच्छन्तौ

(ग) वद् + शतृ बालकम् आकारय।
वदन्
वदन्तौ
वदन्तम्

(घ) धाव् + शतृ क्रीडकेन पथिक: आहतः।
धावन्
धावन्तम्
धावता

(ङ) श्रान्तः भू + शतृ अरुणः स्वपिति।
भवन्
भवन्तौ
भवन्तः
उत्तराणि-
(क) शृण्वन्त्यः
(ख) गच्छन्त्यौ
(ग) वदन्तम्
(घ) धावता
(ङ) भवन्

अभ्यासः (पृष्ठ 62-63)

1. रिक्तस्थानानि पूरयत
(i) रामेण पाठः लेखितव्यः। (लिख्+तव्यत्)
(ii) लतया पुष्पाणि न त्रोटितव्यानि। (त्रुट+तव्यत्)
(iii) त्वया जलं वृथा न कर्त्तव्यम्। (कृ+तव्यत्)
(iv) त्वया उच्चैः न वदितव्यम्। (वद्+तव्यत्)
(v) अस्माभिः बहिः भ्रमितव्यम्। (भ्रम्+तव्यत्)
(vi) सर्वैः सत्यं वदितव्यम्। (वद्+तव्यत्)
(vii) युष्माभिः सन्तुलितभोजनम् एव खादितव्यम्। (खाद्+तव्यत्)
(viii) अमितेन अवश्यमेव तत्र गन्तव्यम्। (गम्+तव्यत्)
(ix) नकुलेन पाठाः पठितव्याः । (पठ्+तव्यत्)
(x) तैः धर्मः पालयितव्यः। (पाल्+तव्यत्)

2. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) मया एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
(ii) त्वया खगाः रक्षणीयाः। (युष्मद)
(iii) नमितेन पाठाः पठितव्याः । (नमित)
(iv) सर्वैः अनुशासनं पालयितव्यम्। (सर्व)
(v) सैनिकैः देशरक्षा कर्तव्या। (सैनिक)
(vi) जनैः मधुरं वक्तव्यम्। (जन)
(vii) श्रमिकैः परिश्रमः कर्त्तव्यः। (श्रमिक)
(viii) अध्यापकेन नियमाः पालयितव्याः। (अध्यापक)
(ix) शिक्षकेन मनसा पाठयितव्यम्। (शिक्षक)
(x) तेन लेखौ लिखितव्यौ। (तत्)

3. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) न्यायाधीशेन न्यायः कर्त्तव्यः। (न्याय)
(ii) त्वया पौष्टिक भोजनम् खादितव्यम्। (पौष्टिक भोजन)
(iii) सर्वैः प्रातः भ्रमणम् कर्त्तव्यम्। (भ्रमण)
(iv) तेन कथाः पठितव्याः। (कथा)
(v) अस्माभिः पाठाः स्मर्तव्याः। (पाठ)
(vi) युष्माभिः सुचरितानि एव सेवितव्यानि। (सुचरित)
(vii) जनैः सुकार्याणि एव कर्त्तव्यानि। (सुकार्य)
(vii) छात्रैः प्रश्नाः प्रष्टव्याः। (प्रश्न)
(ix) बालैः जलम् न दूषयितव्यम्। (जल)
(x) युष्माभिः पुष्पाणि न त्रोटयितव्यानि। (पुष्प)

अभ्यासः (पृष्ठ 64)

1. अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत
पदानि — अनीयर
(i) अस्माभिः धर्मः आचरणीयः। — आचरणीयः
(ii) जनैः परिश्रमः करणीयः। — करणीयः
(iii) सर्वैः पर्यावरणस्य रक्षा करणीया। — करणीया
(iv) बालैः नियमाः पालनीयाः। — पालनीयाः
(v) त्वया एषः पाठः पठनीयः। — पठनीयः
(vi) सर्वैः समयस्य अनुपालनं कर्त्तव्यम्। — कर्तव्यम्
(vii) त्वया कदापि वृथा न वदनीयम्। — वदनीयम्
(viii) अनेन एतत् न करणीयम्। — करणीयम्
(ix) अस्माभिः दूषितं जलं न पानीयम्। — पानीयम्
(x) युष्माभिः पर्युषितम् अन्नं न खादनीयम्। — खादनीयम्

2. कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत (पृष्ठ 65)
(i) युष्माभिः प्रातः उत्थाय पठनीयम्। (पठ्+अनीयर्)
(ii) जनैः सर्वदा सर्वेषां कल्याणं करणीयम्। (कृ+अनीयर्)
(iii) अस्माभिः सुकार्याणि करणीयानि। (कृ+अनीयर्)
(iv) सर्वैः ईशवन्दना स्मरणीया। (स्मृ+अनीयर्)
(v) त्वया मधुराणि वचनानि वदनीयानि। (वद्+अनीयर्)
(vi) सैनिकैः दु:खं न गणनीयम्। (गण+अनीयर्)
(vii) अस्माभिः धर्मः आचरणीयः। (आ+ चर्+अनीयर्)
(vii) त्वया वृथा न वक्तव्यम्। (वच्+अनीयर्)
(ix) जनैः प्रातः जागरणीयम्। (जागृ+अनीयर्)

3. उदाहरणानुसारं लिखत — (पृष्ठ 66)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 1

अभ्यासः — (पृष्ठ 68)

1. अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्ति कुरुत
(i) (बल + इन्) बलिनः जनाः निर्बलेषु बलप्रयोग न कुर्युः।
(ii) रथिनम् (रथ + इन्) जनम् वार्तायां मग्नं न कर्तव्यम्।
(iii) शिल्पिन्यः (शिल्प + इन्) बालिकाः कुत्र गताः?
(iv) दण्डिनि (दण्ड + इन्) जने न विश्वसिहि।
(v) (कर + इन्) करी वने वसति।
(vi) धनिनः (धन + इन्) गर्विताः न भवेयुः।
(vii) सीता अवदत् – अहम् कुशली (कुशल + इन्) अस्मि।
(viii) बलिनौ (बल + इन्) अपमानं न सहेते।
(ix) (गुण + इन्) गुणिना जनेन एतत् कार्यं सुष्ठु कृतम्।
(x) दण्डिनः (दण्ड + इन्) दण्डं धारयन्ति।

2. प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य/वियुज्य लिखत
(i) बुद्धिमती (बुद्धि + मतुप्) नारी प्रशस्यते।
(ii) एतौ छात्रौ (शक्ति + मतुप्) शक्तिमानौ स्तः।
(iii) ताः कन्याः गुणवत्यः (गुण+ मतुप्) सन्ति।
(iv) लक्ष्मीवान् (लक्ष्मी + मतुप्) लक्ष्म्याः आदरं कुर्यात्।
(v) धनवन्तः (धन + वतुप्) जनाः दरिद्राणां सहायतां कुर्वन्तु।
(vi) सत्यवत्यै (सत्य + मतुप्) नार्थे पुस्तकं यच्छ।
(vii) (सत्य + वतुप्) सत्यवद्भिः जनैः सदा सत्यभाषणं क्रियते।
(vii) बलवता (बल + मतुप्) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
(ix) (शक्ति + मतुप्) शक्तिमती नार्या इदं कार्यं कृतम्।
(x) गुणवद्भिः (गुण + मतुप्) छात्रैः ध्यानेन पठ्यते।

इदानीमस्याः तालिकायाः माध्यमेन अवगच्छामः (पृष्ठ 70)

लघु — लघुता लघुत्वम्
महत् — महत्ता महत्त्वम्
दीर्घ – दीर्घता दीर्घत्वम्
गुरु – गुरुता गुरुत्वम्
पवित्र – पवित्रता पवित्रत्वम्
छात्राः – तालिकां पूरयन्ति।
शिक्षकः – अधुना वाक्येषु एतयोः अभ्यासं कुर्मः।

(पृष्ठ 70)
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
(i) कृष्णसुदाम्नोः मित्रता (मित्र + तल्) विश्वप्रसिद्धा।
(ii) विद्वत्वम् (विद्वस् + त्व) च नृपत्वम् (नृप + त्व) च नैव तुल्यम्।
(iii) कार्येषु दीर्घसूत्रता (दीर्घसूत्र + तल्) कदापि न कर्तव्या।
(iv) आकारस्य (लघु + त्व) लघुत्वम् कार्यबाधकः न भवेत्।
(v) पशवः स्वपशुत्वम् (स्वपशु + त्व) तु दर्शयन्ति एव।
(vi) वेदानां (महत् + त्व) महत्त्वम् को न जानाति।
(vii) गङ्गायाः पवित्रता (पवित्र + तल्) जगत्प्रसिद्धा।
(viii) मूर्खः स्वमूर्खतां (स्वमूर्ख + तल्) सभायां न प्रदर्शयेत्।
(ix) नदीनां (दीर्घ + तल) दीर्घता चिन्तनात् परः विषयः।
(x) मित्रेण सह मित्रत्वम् (मित्र + त्व) कदापि न त्याज्यम्।

अभ्यासः — (पृष्ठ 72)

1. अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत
(i) धार्मिकाः (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
(ii) अद्य वार्षिक: (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
(iii) अद्य वयं ऐतिहासिकानि (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
(iv) प्राथमिकी (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
(v) सैनिकाः (सेना + ठक्) देशं रक्षन्ति।
(vi) अधुना आध्यात्मिकी (अध्यात्म + ठक्) शिक्षा अनिवार्या।
(vii) नागरिकाः (नगर + ठक्) एव देशम् उन्नयन्ति।
(viii) एताः वैज्ञानिकाः (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।

2.’ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत
(i) भौतिकी उन्नतिरपि अनिवार्या। — भौतिकी
(ii) अधुना वार्षिक कार्य सम्पन्नम्। — वार्षिकं
(iii) सैनिकाः देशम् उन्नयन्ति। — सैनिकाः
(iv) दैविकी विपदा कष्ठकरी भवति। — दैविकी
(v) एषः सार्वभौमिकः सिद्धान्तोऽस्ति। — सार्वभौमिकः
(vi) सार्वकालिकाः उपदेशाः एते। — सार्वकालिकाः
(vii) सामाजिक कार्यम् एव एतत्। — सामाजिकं
(viii) वैज्ञानिकाः अन्वेषणे रताः भवन्ति। — वैज्ञानिकाः
(ix) भारतस्य भौगोलिकी स्थितिः सुन्दरा अस्ति। — भौगोलिकी
(x) एषा कवेः मौलिकी कृतिः। — मौलिकी

अभ्यासः (पृष्ठ 74)

1. शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत
(1) इयं छात्रा पठति। (छात्रः/छात्रा)
(ii) बालिकासु प्रथमा अध्ययनशीला अस्ति। (प्रथमः/प्रथमा)
(iii) शोभनानां भोजनानां दात्री भव। (दातृ/दात्री)
(iv) एषा तपस्विनी हवनं करोति। (तपस्वी/तपस्विनी)
(v) गङ्गा एका नदी अस्ति। (नद/नदी)

2. कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः/कुर्वन्त्यः रिक्तस्थानानि पूरयत
मञ्जूषा- श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः
(i) इयम् एका नदी अस्ति।
(ii) नदीम् परितः वृक्षाः सन्ति।
(iii) तपस्विन्या सह तस्य पुत्रः अपि प्रवचनं करोति।
(iv) एताः बालिकाः सन्ति।
(v) ताः सर्वाः छात्राः सन्ति।
(vi) प्रथमा वाचाला अस्ति।
(vii) ग्रामं गच्छन्ती श्रमिका श्रान्ता अस्ति।
(viii) एषा बालिका मेधाविनी अस्ति।
(ix) मम मातुलानी विदेशं गच्छति।
(x) श्रीमती रमा एका प्राध्यापिका अस्ति।

3. अधोलिखिते अनुच्छेदे रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत (पृष्ठ 75)
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति।
तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एकः अत्यधिक: मेधावी अस्ति।

एका बालिका ग्रामे वसति। सा विद्यालयं गच्छति।
तया सह तस्याः भ्राता अपि गच्छति।
तस्याः शिक्षिका ताम् प्रेम्णा पाठयति।
विद्यालये अनेकाः छात्राः सन्ति।
तासाम् एका अत्यधिका मेधाविनी अस्ति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

1. अव्ययीभावः
अभ्यासः (पृष्ठ 49)

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.1

2. तत्पुरुषः
अभ्यासः (पृष्ठ 51)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.2
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.3
कर्मधारयः
(विशेषण-विशेष्यौ)
अभ्यासः (पृष्ठ 52)

1. समस्तपदं विग्रह वा लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.4
द्विगु-समासः

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.5

3. द्वन्द्व-समासः

(i) इतरेतरद्वन्द्वः
(ii) समाहार द्वन्द्वः
(iii) एकशेषद्वन्द्वः

अभ्यासः (पृष्ठ 54)
अधोलिखिततालिकायां समस्तपदे भ्यः विग्रहं विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.6

4. बहुव्रीहिः

अभ्यासः (पृष्ठ 55)

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.7

मिश्रिताभ्यासः (पृष्ठ 56)
अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.8

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.9

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

अभ्यासः (पृष्ठ 40)

प्रश्न 1.
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेदं वा कृत्वा लिखत

(i) वानराः सर्वत्र वृक्षे + अपि वृक्षेऽपि कूर्दन्ति।
(ii) के + अत्र केऽत्र विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र शिशो + अत्र आगत्य उपविश।
(iv) ते पठन्ति, तावपि तौ + अपि पठतः।
(v) यथा + उचितं यथोचितं कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति तव + एव + अस्ति।
(vii) साधूपरि साधु + उपरि गच्छतः।।
(viii) कवि + इन्द्रः कवीन्द्रः नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचारः अति + आचारः तु न करणीयः।
(x) भानो + ए भानवे जलार्पणं करणीयम्।

व्यञ्जन सन्धिः 

प्रश्न 1.
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेद वा कुरुत
(क) चलत् + अनिशम् = चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव – एतस्मात् + एव पाठात् त्वं पठ।
(ii) जगत् + ईशः = जगदीशः सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = अच् + अन्तः कथ्यते।
(iv) शब्दरूपः सुप् + अन्तः = सुबन्तः कथ्यते, धातुरूपश्च तिङन्तः।

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक् + नेता = सम्यग्नेता एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = किम् + नु खल्विदं लिखितम्।
(iii) सः प्रत्यक् + आत्मा = प्रत्यगात्मा भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = दिक् + नागः ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = षट् + मासाः व्यतीताः।

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
(i) शरत् + चन्द्रः = शरच्चन्द्रः मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = कुर्यात् + जीवितम्।
(iii) मनस् + चञ्चलम् = मनश्चञ्चलम् हि भवति।
(iv) हरिश्शेते = हरिः + शेते वैकुण्ठे।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 1

(घ) धनुस् + टङ्कारः = धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस् + षष्ठः = बालष्षष्ठः पाठं पठेत्।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = तत् + टीका च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = उड्डयनम् अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते। = लेखकस् + टीकते।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 2

(ङ) अतिथेः सद् + कारः = सत्कारः करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ् + स्यते = लप्स्यते।
(ii) दिक्पालः = दिक् + पालः कः भवति?

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 3

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
(i) अहम् + पुनः = अहं पुनः पाठं पठिष्यामि।
(ii) अपूर्वं खलु = अपूर्वम् + खलु आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = त्वम् + माम् आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = श्रेष्ठ कर्म एव कर्तव्यम्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 4

(छ) आ, अति सम् + चयः = सञ्चयः न कर्तव्यः।
(i) शीलकाले शैत्यं कम्पनम् + च = शैत्यङ्कम्पनम् अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = सम् + चरणम् दुष्करम्।
(iii) भुजनगरम् + तु = भुजनगरन्तु गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठितः = कुण्ठितः असि?
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 9

विसर्ग-सन्धिः

प्रश्न 1.
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेद वा कुरुत
(क) हे मित्र! नमः + ते = नमस्ते।
(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = दारुणश्च कालः।
(ii) तुरः + तुरङ्गः = तुरस्तुरङ्गैः सह धावन्ति।
(iv) धनुष्टङ्कारः = धनुः + टङ्कारः श्रूयते।
(v) सः कठिन तपस्तेपे = तपः + तेपे।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 6

(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धनः + जनः = निर्धनो जनः धनाभावे सदा दु:खितः भवति।
(ii) चौरः + अयम् = चौरोऽयम् मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्टः = व्याघ्रोनष्टः अभवत्।
(iv) पण्डितो जनः = पण्डितः + जनः विद्वान् भवति।
(v) सः पठति ततोऽसौ = ततः + असौ लिखति।
(vi) तस्य मनोरथः = मनः + रथः सिध्यति।

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 7
(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितु: + गृहम् = पितुर्गृहम् त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविकः = नौ + इक: नौकां चालयति।
(iv) नाटककारः कविरपि = कविः + अपि च काव्यं कुरुतः।
(v) अहं पदातिरेव = पदाति: + एव विद्यालयम् आगच्छामि।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 8

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नोषि।
(i) आकाशे = कपोताः + उत्पतन्ति कपोता उत्पतन्ति।।
(ii) अर्जुनः + उवाच = अर्जुन उवाच अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति बालकाः + आगच्छन्ति पठन्ति च।
(iv) बसयानेन स गच्छति = . सः + गच्छति विद्यालयम्।
(v) एषः + आगच्छति = एष आगच्छति कार्यं करोति पठति च।

अनुनासिकसन्धिः 

प्रश्न 1.
अधोलिखितानि वाक्यानि ध्यानेन पठत
(क) एतन्न शोभनीयम्। = एतत् + न
(i) तन्न उचितम्। = तत् + न
(ii) वाङ्मयं तपः। = वाक् + मयं
(iii) तन्मयो भूत्वा कार्यं कुरु। = तत् + मयः
(iv) एतन्मुरारिः अस्ति। = एतत् + मुरारिः
(v) तन्नाम किमस्ति। = तत् + नाम

उपरि लिखितानि सर्वाणि उदाहरणानि अनुनासिकसन्धेः सन्ति। (पृष्ठ 45)
अनुनासिकसन्धौ पूर्वपदस्य अन्तिमः वर्णः यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्णः यदि अनुनासिकवर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवणे परिवर्तितः भवति। यथा
तन्नाम – तत् (त्) + नाम ।
वर्गस्य प्रथमः वर्णः + वर्णस्य अन्तिमः वर्णः
तदा त् वर्णः स्ववर्गस्य अन्तिमे ‘न्’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा-ङ्, ञ्, ण, न्, म्

 अभ्यासः (पृष्ठ 46 – 47)

प्रश्न 1.
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
(i) हे ईश्वर! सन्मतिं यच्छ। = सत् + मतिं
(ii) हे छात्राः! सत्+मार्गे चलत। = सन्मार्गे
(iii) प्रलयकाले सर्वत्र अम्मयं भवति। = अप् + मयं
(iv) जगन्नाथः सर्वान् रक्षति। = जगत् + नाथः
(v) तन्मात्रम् एव खाद। = तत् + मात्रम्
(vi) कक्षायां षट्+नवतिः छात्राः सन्ति। = षण्णवतिः
(vii) सा जगत्+माता इति रूपेण प्रसिद्धा अस्ति। = जगद्माता
(vii) मम सन्मुखे तिष्ठ। = सत् + मुखे
(ix) दिक्+नागः सर्वान् रक्षति। = दिङ्नागः

तुक् आगम – सन्धिः

प्रश्न 2.
अधोलिखितानां सन्धिं सन्धिविच्छेद वा कुरुत
(i) शोधच्छात्राः = शोध + छात्राः
(ii) विच्छेदः = वि + छेदः
(iii) अनु+छेदः = अनुच्छेदः
(iv) परि+छेदः = परिच्छेदः
(v) लक्ष्मीच्छाया = लक्ष्मी + छाया
(vi) वृक्ष+छाया = वृक्षच्छाया
(vii) तव+छवि: = तवच्छविः
(vii) वृक्षच्छेदनम् = वृक्ष + छेदनम्
(ix) छुरिका+छिन्नः = छुरिकाच्छिन्नः
(x) शब्दच्छेदः = शब्द + छेदः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)

 अभ्यासः (पृष्ठ 35)

प्रश्न 1.
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत
प्रश्नः — उत्तर:
(i) छात्रों को ध्यान से कार्य करना चाहिए। — छात्राः ध्यानेन कार्यं कुर्युः।
(ii) वृक्ष पर पक्षी चहचहाते हैं। — वृक्षे खगाः कलरवं कुर्वन्ति।
(iii) हम सब मिलकर गाएंगे। —  वयम् मिलित्वा गास्यामः।
(iv) खिलाड़ी फुटबॉल से खेल रहे हैं। — क्रीडकाः पादकन्दुकेन क्रीडन्ति।
(v) अध्यापक ने कहा-“सदाचार का पालन करो।” — अध्यापकः अकथयत्-“सदाचारं पालयत।”
(vi) कृषक गाँव की ओर गए। — कृषकाः ग्राम प्रति अगच्छन्।
(vii) तुम दोनों खीर खाओ। — युवाम् पायसम् खादतम्।
(vii) विद्यालय के दोनों ओर वृक्ष हैं। — विद्यालयम् उभयत: वृक्षाः सन्ति।
(ix) माता बालक को दूध देती हैं। — माता बालकाय दुग्धम् यच्छति।
(x) हमें स्वास्थ्य के नियमों का पालन करना चाहिए। — वयम् स्वास्थ्यस्य नियामान् पालयेम।
(xi) कल राघव कहाँ था? — ह्यः राघवः कुत्र आसीत्?
(xii) मेरे पिता भोजन पकाते हैं। — मम पिता भोजनं पचति।
(xiii) मेरे पास आकर बैठो। — मम समीपे आगत्य तिष्ठ।
(xiv) उन सबको दीवाली उत्सव अच्छा लगता है। — तेभ्यः दीवाली-उत्सवं रोचते।
(xv) ईश्वर को नमस्कार। —  ईश्वराय नमः।
(xvi) घर के बाहर कौन है? —  गृहात् बहिः कः अस्ति?
(xvii) भवन के ऊपर कौए बैठे हैं। — भवनस्य उपरि काकाः तिष्ठन्ति।
(xviii) मैंने ऐसा नहीं कहा। —  अहम् एवम् मा अकथयम्।
(xix) कक्षा में कितने छात्र हैं? — कक्षायाम् कति छात्राः सन्ति?
(xx) तुम बाजार से दही लाओ। — तुम आपणात् दधि आनय।

प्रश्न 2.
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
वाक्यानि — अनुवादं
(i) उसने पत्र लिखा। — सः पत्रं अलिखत्/लिखितवान्।
(ii) खाते हुए नहीं बोलना चाहिए। — खादन् मा बूर्यात्।
(iii) उस कन्या ने पुस्तक पढ़ी। — सा बालिका पुस्तकम् अपठत्।
(iv) तुम्हें भी पुस्तक पढ़नी चाहिए। — त्वया अपि पुस्तकं पठनीयम्।
(v) वह फल लेकर घर आई। — सा फलं नीत्वा गृहं आगतवती/आगच्छत्।
(vi) तुमने ऐसा नहीं सोचा। — त्वम् एवं मा चिन्तयेः।
(vii) पुस्तक पाता हुआ छात्र प्रसन्न होता है। — पुस्तकं लभमानः छात्रः प्रसीदति।
(viii) जाते हुए बालक को देखो। — गच्छन्तं बालकं पश्य।
(ix) शिमला नगर देखने योग्य है। — शिमला-नगरं दर्शनीयम् अस्ति।
(x) खाने योग्य भोजन ही खाना चाहिए। — भक्षणीयं भोजनम् एव खादितव्यम्।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गयी मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किन्तु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य संरचना कर सकते हैं।

प्रश्न 1.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 21)
उत्तर:
(i) इदम् चित्रम् रक्षाबन्धनपर्वणः आयोजनस्य अस्ति।
(ii) भगिनी स्वाग्रजस्य मणिबन्धे रक्षासूत्रम् बन्धति।
(iii) पश्चात् अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 1
(iv) स्वपुत्रीं पुत्रौ च दृष्ट्वा मातापितरौ प्रसन्नौ स्तः।
(v) परिवारस्य सर्वे सदस्याः मिष्टान्नम् खादन्ति।

प्रश्न 2.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 22)
उत्तर:
(i) अस्मिन् चित्रे बाढ़ग्रस्तग्रामस्य मार्मिकं दृश्यं दृश्यते।
(ii) जलौघपीड़िताः जनाः गृहाणाम् छदिषु तिष्ठन्ति।
(ii) उदग्रविमानम् तेभ्यः भोजनपुटकानि पातयन्ति।
(iv) सैनिक: जलमग्नस्य वृद्धस्य सहायताम् करोति।
(v) एका महिला उदग्रविमानस्य लम्बितसोपाने आरोहयति।

प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 23)
उत्तर:
(i) अत्र भारतीयसैनिकाः अन्ताराष्ट्रियसीमायाम् सन्नद्धाः सन्ति।
(ii) द्वौ आतङ्कवादिनौ देशरक्षकान् दृष्ट्वा धावतः।
(ii) सैनिकाः पलायितौ आतङ्कवादिनौ धृत्वा देशरक्षां कुर्वन्ति।
(iv) अत्र हिमाच्छादिताः उन्नताः पर्वताः अपि सन्ति।
(v) एतेभ्यः देशरक्षकेभ्यः नमः।

प्रश्न 4.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 24)
उत्तर:
(i) इदम् रेलयानस्य भीषणदुर्घटनायाः दृश्यम् अस्ति।
(ii) क्रेनयानेन भग्नानि उपवाहनानि निवारणीयानि।
(ii) चिकित्सकाः परिचारिकाः च दुर्घटनाग्रस्तम् जनम् उपचारम् कुर्वन्ति।
(iv) जनैः विपत्तौ सहायता करणीया।
(v) दुर्घटनायाः दृश्यम् हृदयविदारकम् अस्ति।

प्रश्न 5.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 25)
उत्तर:
(i) अस्मिन् चित्रे मोटरसाइकिलचालक: शिरस्त्राणं विना एव यानम् चालयति।
(ii) यातायातरक्षी तम् युवकं दण्डशुक्लं दातुम् कथयति।
(iii) युवकः दण्डशुक्लम् दत्वा शुक्लप्राप्तिपत्रम् प्राप्नोति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 2
(iv) अन्यः युवकः शिरस्त्राणं धारयित्वा निर्बाधम् यानं चालयति।
(v) आत्मरक्षायै सुरक्षायै च सर्वैः यातायातनियमाः पालनीयाः।

प्रश्न 6.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 26)
उत्तर:
(1) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) नीलगगने इन्द्रधनुषः शोभते।
(iii) मयूरः स्वपक्षान् प्रसार्य नृत्यति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 3
(iv) मण्डूकाः टर्र-टर्र इति शब्दम् कुर्वन्ति।
(v) तिस्त्रः बालिकाः वृक्षेषु दोलाभिः दोलयन्ति।

प्रश्न 7.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 27)
उत्तर:
(i) इदम् कारयानयोः दुर्घटनायाः दृश्यम् अस्ति।
(ii) द्वौ क्रुद्धौ नरौ आक्रोशपूर्वकम् दोषारोपणम् कुरुतः।
(iii) तयोः कारयाने क्षतिग्रस्ते भवतः।
(iv) एकः आरक्षी द्विचक्रिकया तत्र आगच्छति।
(v) दुर्घटनाकाले क्षमाभावस्य धैर्यस्य च आवश्यकता भवति।

प्रश्न 8.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 28)
उत्तर:
(1) अस्मिन् चित्रे एकः फलविक्रेता फलानि तोलयति।
(ii) आपणे एका महिला एकः पुरुषः च फलानि क्रेतुम् आगच्छतः।
(iii) अत्र कदलीफलानि, द्राक्षा, मधुकर्कटिका, अमृतफलम्, नारिकेलानि, जम्बूफलानि च सन्ति।
(iv) आपणिकः तुलायाम् फलानि तोलयित्वा ग्राहकाय यच्छति।
(v) फलानाम् भक्षणम् स्वास्थ्यवर्धकम् भवति।

प्रश्न 9.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 29)
उत्तर:
(i) इदम् दृश्यम् धावन-प्रतियोगितायाः अस्ति।
(ii) सप्त बालिकाः धावनाय तत्पराः सन्ति।
(iii) प्रशिक्षकः सीटिकारवं कर्तुं उद्यतः अस्ति।
(iv) एतासु बालिकासु तिस्रः बालिकाः जेष्यन्ति।
(v) विजेतृमञ्चम् प्रथमस्थानम्, द्वितीयस्थानम् तृतीयस्थानम् चेति अकैः चिन्हितम् अस्ति।

प्रश्न 10.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्- (पृष्ठ 30)
उत्तर:
(i) अस्मिन् चित्रे कृषक: हलेन क्षेत्रं कर्षति।
(ii) कृषक: अन्नोत्पादनस्य कृते सूर्यातपे अपि क्षेत्रे कार्यं करोति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 4
(iii) परिश्रमकारणात् तस्य गात्रम् स्वेदपूर्णम् अस्ति।
(iv) वृषभौ हृष्टपुष्टौ श्वेतवर्णौ च स्तः।
(v) वस्तुतः कृषकः एव अस्माकम् अन्नदाता अस्ति।