Download Solved CBSE Sample Papers for Class 10 Sanskrit Set 2 2019 PDF to understand the pattern of questions asks in the board exam. Know about the important topics and questions to be prepared for CBSE Class 10 Sanskrit board exam and Score More marks. Here we have given Sanskrit Sample Paper for Class 10 Solved Set 2.

Board – Central Board of Secondary Education, cbse.nic.in
Subject – CBSE Class 10 Sanskrit
Year of Examination – 2019.

Solved CBSE Sample Papers for Class 10 Sanskrit Set 2

हल सहितम्
निर्देशाः
(i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
खण्डः (क) अपठित – अवबोधनम्                    –           10 अंक
खण्डः (ख) रचनात्मक कार्यम्।                         –           15 अंक
खण्डः (ग) अनुप्रयुक्त – व्याकरणम् |                 –          25 अंक
खण्डः (घ) पठित – अवबोधनम्।                        –          30 अंक
(ii) सर्व प्रश्नाः अनिवार्यः ।।
(iii) प्रश्नानाम् उत्तराणि खण्डानुसारां क्रमेणैव लेखनीयानि ।
(iv) प्रश्न संख्या अवसयं लेखानीया |
(v) उत्तराणि संस्कृतेन एव लेखनीयानि ।।

खण्ड ‘क’ : अपठित अवबोधनम्
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं करोति भवन्तः ? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान्। एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि । महापुरुषस्य वचनं श्रुत्वा तं च नमस्कृत्य नगररक्षकः उक्तवान्-अनुकरणीया एव सज्जनानां सज्जनता ।
प्रशनाः
I. एकपदेन उत्तरत ।
(i) नगररक्षकः कीदृशं महापुरुषम् अपश्यत्?
(ii) कः अवदत्-“अवलोकने न प्रतीयते यत्…?
(iii) कः आम्रवृक्षस्य अवरोपणे तल्लीनः आसीत्?
(iv) इदं दृष्ट्वा कः तं महापुरुषं अवदत्?

II. पूर्णवाक्येन उत्तरत।
(i) नगररक्षकः अशीतिवर्षीयं महापुरुषं किं कुर्वन् अपश्यत्?
(ii) महापुरुषेण आरोपितस्य वृक्षस्य फलानि के खादिष्यन्ति?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत।
(i) ‘नगररक्षकः’ इति पदस्य विशेषणपदं किम् अस्ति?
(अ) एकदा
(ब) कर्तव्यपरायणः
(स) एक:
(द) इतस्ततः

(ii) अस्मिन् गद्यांशे ‘निष्प्रयोजनम्’ इत्यर्थे कः शब्दः प्रयुक्तः?
(अ) तल्लीन:
(ब) अन्ये
(स) वृथा
(द) किमर्थम्

(iii) ‘दुर्जनानाम्’ इति पदस्य कः विलोमशब्दः?
(अ) सज्जनानाम्
(ब) सज्जनता
(स) अशीतिवर्षीयं |
(द) अनुकरणीया

(iv) अस्मिन्गद्यांशेभविष्यामि’इति क्रियापदस्य कर्ता कः?
(अ) प्रसन्नः
(ब) अन्ये
(स) पुनः
(द) अहम्

IV. अस्य अनुच्छेदस्य कृते एकम् उपयुक्त शीर्षक लिखत।

उत्तर
I. एकपदेन उत्तरम् –
(i) अशीतिवर्शियम्
(ii) नगररक्षक:
(iii) महापुरुषः
(iv) नगररक्षक:

II. पूर्णवाक्येन उत्तरम् –
(i) नगररक्षकः अशीतिवर्षीयं महापुरुषम् आम्रवृक्षस्य आरोपणं कुर्वन् अपश्यत्।
(ii) महापुरुषेण आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति ।

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) कर्तव्यपरायणः
(ii) (स) वृथा
(iii) (अ) सज्जनानाम् |
(iv) (द) अहम्

IV. शीर्षकम् – महापुरुषम्/सज्जनानां सज्जनता ।

खण्ड ‘ख’ : रचनात्मक कार्यम्
2. भवान् मनोजः। मानसरोवर यात्रार्थं गन्तुकामं भातरं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः लिखतु।
___(i)______
तिथिः ……
प्रिय__(ii)__!
सप्रेम नमस्ते ।।
अत्र __(iii) तवास्तु । भवान् आगामिमासे______(iv)______भ्रमणार्थं गमिष्यति इति ज्ञात्वा अतीव _______(v) _______अभवम्। मया अपि पठितं यत् मानसरोवरं पर्वतराजस्य _(vi)_उन्नतशिखरस्य समीप विराजते। पवित्रा नदी
_(vii)_अपि अस्मादेव गुप्तमार्गेण उद्भवति । भवतः यात्रा _______(vii) _______भवतु इति मम ________(ix) ______ ।
भवदीय: ______(x) ______

मनोज:

मञ्जूषा

कुशलं, अनुजः, हिमालयस्य, गङ्गा, अग्रज, प्रसन्नः, सन्तोषदायिका, मयूरपुरीतः, शुभाशंसा, मानसरोवरं
उत्तर
पत्र लेखनम्
(i) मयूरपुरीतः                              (ii) अग्रज
(iii) कुशलं                                  (iv) मानसरोवरं
(v) प्रसन्नः                                    (vi) हिमालयस्य
(vii) गङ्गा                                    (viii) सन्तोषदायिका
(ix) शुभाशंसा                              (x) अनुजः

3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।
CBSE Sample Papers for Class10 sanskrit Solved Set 2 3

मञ्जूषा

त्रयः, छात्राः, गाव, वृषभौ, पतंगम्, उड़ायन्ति, शकटयाने, स्तः, वृक्षाः, शाकटिकः, ग्रामात् बहिः, निस्सरति।
उत्तर
चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
बच्चों से सरल, संक्षिप्त वाक्य पूर्ति अपेक्षित है। केवल वाक्य की शुद्धता देखी जाए। इस प्रश्न का प्रमुख उद्देश्य वाक्य रचना है। वाक्य लघु अथवा दीर्घ हो यह महत्वपूर्ण नहीं। व्याकरणिक दृष्टि से शुद्ध होने पर पूर्ण अंक दिए जाएँ। मंजूषा में दिए गए शब्द सहायतार्थ हैं, बच्चे शब्द चुनें अथवा नहीं-आवश्यक नहीं। वे स्वयं शब्दों का प्रयोग वाक्य-निर्माण कर सकते हैं। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि भी बदल सकते हैं अत: अंक दिए जाएँ। त्रुटियों के अंक अंशत: काटे जाएँ। पूर्णतया शुद्ध होने पर ही 10 अंक दिए जाएँ। प्रत्येक वाक्य के लिए 2 अंक हैं।
अथवा (OR) अनुच्छेदलेखनम्।
यह विकल्प सबके लिए दिया गया है। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि बदल सकते हैं। अंक दिए जाएँ। इस प्रश्न के 10 अंक हैं। प्रत्येक वाक्य के लिए 2 अंक हैं।
व्याख्यात्मक हल

(i) प्रस्तुतचित्रे त्रयः छात्राः दृश्यन्ते।
(ii) त्रयः छात्राः गगने पतंग उडायन्ति।
(iii) ग्रामात् बहिः द्वौ गावौ तिष्ठतः।
(iv) ग्रामम् परितः वृक्षाः सन्ति ।
(v) शकटयाने एकः कृषकः अतिष्ठत्।।

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखित विषयम् अधिकृत्य पञ्चभि संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत ।

“जलस्य महत्त्वम्’
मञ्जूषा

जलम्, क्षेत्राणाम्, विना, जीवने, स्नानाय, भोजनस्य, दुरुपयोगः, न, अस्माभिः, भोजनाद्, कर्तु, क्षालनाय, दूषितेन, अपि, करणीयः, महत्त्वपूर्णम् ।
उत्तर

(i) जलम् एव जीवनं अस्ति।
(ii) अस्माभिः जलस्य दुरुपयोगः न कुर्युः।
(iii) केनापि प्रकरण जल दूषितं न कुर्यात्।
(iv) जलं विना सर्वप्राणिनां जीवनं व्यर्थम् अस्ति।
(v) मानव जीवने जलम् एव जीवनस्य आधारम् अस्ति।

खण्ड ‘ग’ : अनुप्रयुक्त – व्याकरणम्
4. अधोलिखितवाक्येषु रेखाड़ितपदानां समुचित सन्धि विच्छेदं वा कुरुत।
(i) मनः दुर्निग्रहं भवति।
(अ) दुर + निग्रह
(ब) दुः + निग्रहं
(स) दु + निग्रहं
(द) दुनि + ग्रहँ

(ii) सः प्रतिज्ञां करोति ‘दास्यामीति’ ।
(अ) दास्यामि + इति
(ब) दास्यामी + इति
(स) दास्या + मिइति
(द) दास्या + मिति

(ii) अस्मिन् परिः + छेदे कथा अस्ति।
(अ) परिच्छेदे
(ब) परिश्छेदे
(स) परिसछेदे
(द) परिछेदे

(iv) भवतः दानवीरतां श्रुत्वा अयं शुभकरः भवत् समीपम् आगतोऽस्ति ।
(अ) शुभ + कर:
(ब) शुभम् + करः
(स) शुभ + करः
(द) शुभ+ ङ्कर

उत्तर
सन्धिः
(i) (ब) दुः+निग्रहम्
(ii) (अ) दास्यामि-इति
(iii) (अ) परिच्छेदे
(iv) (अ) शुभम्/शुभं+करः

5. अधोलिखितवाक्येषु रेखाकितपदानां समासंविग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(i) अयं बालः मात्रा सदृशः सुन्दरः अस्ति।
(अ) माता सदृशः
(ब) मात्रासदृशः
(स) मातृसदृशः
(द) मात्रीसदृशः

(ii) वारि ददाति इति, गर्जन्ति ।
(अ) वारिधिः
(ब) वारिदाः
(स) वारिदः
(द) वारिंददा:

(iii) अयं महाराजस्य उन्नतप्रासादः अस्ति ।
(अ) उन्नतः प्रासादः
(ब) उच्चैः नतः प्रासादः
(स) ऊध्वर्गकारः प्रासादः
(द) उच्चः प्रासादः

(iv) इमे सप्तर्षयः ध्रुवं परिक्रमन्ति।
(अ) सप्त ऋषयः
(ब) सप्तानां ऋषीणां समाहारः
(स) सप्ताः ऋषयः
(द) सप्तमाः ऋषयः

उत्तर
समासः
(i) (स) मातृसदृशः
(ii) (स) वारिदः |
(iii) (अ) उन्नतः प्रासादः
(iv) (ब) सप्तानां ऋषीणां समाहारः

6. अधोलिखितवाक्येषु रेखाडिल्कतपदानां प्रकृति-प्रत्यय संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
(i) भो बाल! प्रष्टव्यम् प्रश्नम् पृच्छ।
(अ) प्रच्छ + तव्यम्।
(ब) प्रच्छ+ तव्यत्
(स) प्रच्छ + त्त |
(द) प्रच्छ+ त्व

(ii) एतत् फलम्न खाद् + अनीयर्।।
(अ) खादनीय:
(ब) खादनीयम्
(स) खादनीया:
(द) खादनीय

(iii) शीलवान् नरः सर्वत्र न लभते।।
(अ) शील + क्तवतु |
(ब) शील + क्त
(स) शील + मतुप्
(द) शील + तव्यत्
(iv) महर्षि दयानन्दः योग + इन् आसीत्।
(अ) योग
(ब) योगी
(स) योगिन्
(द) योगः

उत्तर
प्रत्ययाः
(i) (ब) पृच्छ् + तव्यत्
(ii) (ब) खादनीयम्
(iii) (स) शील + मतुप् ।
(iv) (ब) योगी

7. अधोलिखिते संवादे वाच्यानुसार रिक्तस्थानपूर्ति कुरुत।
देवांशः – मित्र ! त्वं कुत्र (i)………………. ?
(अ) गच्छति
(ब) गच्छसि
(स) गच्छतु
(द) गच्छत
हृदयः – मित्र ! (ii)………………..तु पुस्तकालयं गम्यते।
(अ) मया
(ब) महयम्
(स) मम्
(द) अहम्
देवांशः – (iii)………………………… अपि त्वया सह चलामि ।
(अ) त्वम् ।
(स) मया
(द) त्वयि

उत्तर
वाच्यपरिवर्तनम्
(i) (ब) गच्छसि
(ii) (अ) मया
(iii) (ब) अहम्

8. अधः पितामहस्य दिनचर्या अड्केषु लिखिता। अइकानां स्थाने संस्कृतपदैः समयं लिखत।
(i) प्रात: 6.00 ………….. उत्तिष्ठति ।।
(अ) षड्
(ब) सपादषद्
(स) षट्वादने
(द) साद्धषड:

(ii) अपराहणे 1.30 …………. सः भोजनं करोति ।।
(अ) सपादक
(ब) सार्धंकवादने
(स) पादोनएक
(द) सपादवि

(iii) सायं 5.15 …………….. भ्रमणाय गच्छति ।।
(अ) सपादपञ्चवादने
(ब) सार्धचतुरवादने
(स) पादोन दवि
(द) पंच

(iv) रात्रौ 7.45 …………… शयनं करोति ।
(अ) पादोनअष्टवादने
(ब) नववादने
(स) दिशा
(द) एकादश

उत्तर
समयलेखनम्

(i) (स) षट्वादने
(ii) (ब) सार्धकवादने
(iii) (अ) सपादपऊचवादने
(iv) (अ) पादोनअष्टवादने

9. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत ।
(i) अहम् —————- दूरदर्शने नाटक पश्यामि।
(अ) अधुना
(ब) पुरा
(स) यत्
(द) मा

(ii) मेघाः ………………….. गर्जनित । ।
(अ) नीचैः
(ब) उच्चैः
(स) मधः
(द) उपरि

(iii) वयम् अपि पुष्पाणि …. ………सदा प्रसन्नाः भवेम।
(अ) यत्
(ब) इव
(स) हि
(द) अधना

(iv) ……………………….गुजरातप्रदेशे एकस्मिन्ग्रामे एक गुरुकुलम् आसीत्।
(अ) पुरा
(ब) पूर्व ।
(स) यत्र
(द) तत्र

उत्तर
अव्ययपदानि
(i) (अ) अधुना
(ii) (ब) उच्चैः
(ii) (ब) इव
(iv) (अ) पुरा

10. अधोलिखितवाक्येषु रेखांकितपदस्य शुद्धम् उत्तरं प्रदत्तविकल्पेभ्य: चित्वा वाक्यं पुन: उत्तरपुस्तिकायां लिखत।
(i) नद्यां जलः नास्ति।
(अ) जले
(ब) जलस्य ।
(स) जलम्
(द) जलाय

(ii) श्यामः तव मित्रः अस्ति।
(अ) मित्रान्
(ब) मित्रेण
(स) मित्रस्य
(द) मित्रम्

(iii) अहं गीतां पठिष्यामः।
(अ) पठिष्यामि
(ब) पठिष्यति
(स) पठिष्याव:
(द) पठिष्यथ

(iv) ते अत्र भोजनम् अकुर्वः।
(अ) अकरोत् ।
(ब) अकरो:
(स) अकुर्वन् ।
(द) अकुरुताम्।

उत्तर
अशुद्धिसशोधनं
(i) (स) जलम् (iii) (अ) पठिष्यामि
(ii) (द) मित्रम्
(iii) (अ) पठिष्यामि
(iv) (स) अकुर्वन्

खण्ड ‘घ’ : पठित अवबोधनम्।
11. (अ) अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नाम् उत्तराणि लिखत।
तस्य वचनम् अश्रद्धेयं मत्वा मदोद्धताः कपयः प्रहस्य अवदन् – ‘भो ! किमिदम् उच्यते ? न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षार-तिक्त-कषाय-कटुरूक्षफलानि भक्षयिष्यामः।।’ तच्छ्रुत्वा साश्रुनयनो यूथपतिः सगद्गदम् उक्तवान् – ‘रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ। अहं तु वनं गच्छमि।’
प्रशनाः
I. एकपदेन उतरत।
(i) साश्रुनयनः कः अभवत्?
(ii) मदोद्धताः के आसन्?

II. पूर्णवाक्येन उत्तरत।
वानराणाम् उत्तरम् श्रुत्वा यूथपतिः किम् अकथयत्?

III. निर्देशानुसारम्उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत ।
(i) त्यक्त्वा पदस्य समानार्थक पदं गद्यांशात् चित्वा लिखत।
(अ) उच्यते
(ब) कषाय
(स) विहाय
(द) मत्वा

(ii) ‘वयम्’ इति कर्तृपदस्य क्रियापदं किम्?
(अ) फलानि
(ब) भक्षयिष्यामः
(स) विहाय
(द) रूक्षफलानि

(iii) ‘अटव्यां’ पदे का विभक्तिः प्रयुक्ता ?
(अ) पष्ठी
(ब) सप्तमी
(स) पंचमी
(द) चतुर्थी

(iv) अहं तु वनं गच्छामि इति वाक्ये अहं कर्तृपदस्य कि क्रियापदं प्रयुक्तं?
(अ) तु
(ब) वन
(स) गच्छमि
(द) अहं

उत्तर
I. एकपदेन उत्तरम् –
(i) यूथपतिः
(ii) कपय:

II. पूर्णवाक्येन उत्तरम् –
वानराणाम् उत्तरम् श्रुत्वा यूथपतिः अकथयत्-‘रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ । अहं तु वनं गच्छामि।’

III. निर्देशानुसारम् उत्तरम् –
(i) (स) विहाय
(ii) (ब) भक्षयिष्यामः
(iii) (ब) सप्तमी
(iv) (स) गच्छामि

(आ) अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानां संस्कृतेन उत्तरत । त्यक्त्वा धर्मप्रदां परुषा योऽभ्युदीरयेत्। परित्यज्य फल पक्वं भुड़क्तेऽपक्वंविमूढधीः ।
प्रशनाः
I. एकपदेन उत्तरत।
(i) मूढपुरुषः कां वाणीं वदति?
(ii) कः अपक्वं फलं खादति?

II. पूर्णवाक्येन उतरत।
विमूढधी: पक्वं फल त्यक्त्वा कि खादति?
III. निर्देशानुसारं शुद्धम् उत्तरं प्रदत्तविकल्पेभ्य: चित्वा लिखत।
(i) ‘बुद्धिहीनः’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?
(अ) धर्मः
(ब) यः
(स) विमूढधीः ।
(द) धी:

(ii) ‘धर्मप्रदाम्’इति पदस्य विशेष्यपदं किम्?
(अ) त्यक्त्वा
(ब) वाचम्।
(स) फलम्
(द) पक्वम्

(iii) पद्यांशे ‘पक्वं’ पदस्य कः विलोम प्रयुक्तः?
(अ) अपक्वं
(ब) पक्वं
(स) त्यक्त्वा
(द) फल
(iv) योऽभ्युदीरयेत् पदे सन्धिच्छेदं कुरु ?
(अ) यो + ऽभ्युदीरयेत्
(ब) यः + अभ्युदीरयेत्
(स) योऽभ्युं + दीरयेत्
(द) यो + भ्युदीरयेत्।

उत्तर
I. एकपदेन उत्तरम् –
(i) पुरुषां
(ii) विमूढधी:

II. पूर्णवाक्येन उत्तरम् –
व्याख्यात्मक हल- विमूढधी: पक्वं फल त्यक्त्वा अपक्वं फल खादति।

III. निर्देशानुसारम् उत्तरम् –
(i) (स) विमूढधी:
(ii) (ब) वाचम्।
(iii) (अ) अपक्वं
(iv) (ब) यः + अभ्युदीरयेत्

(इ) अधोलिखित नाट्यांश पठित्वा प्रदत्तप्रश्नानां उत्तराणि लिखत।
काक: – रे परभृत ! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहमेव करुणापरः।
राजहंस: – शान्तं पापम्। अहमेव नीरक्षीरविवेकी पक्षिणां राजा।
बकः – धिकं युष्मान्, अहमेव सर्वशिरोमणिः। (ततः प्रविशति प्रकृतिमाता)
प्रकृतिः – (सस्नेहम्) अलम् अलम् मिथः कलहेन । अहं प्रकृतिः एव युष्माकं जननी । यूयं सर्वे मम प्रियाः। सर्वेषामेव महत्व विद्यते यथासमयम्। सर्वेः एव में शोभा । न तावत् कलहेन समयं वृथा यापयेत।”

प्रशनाः
I. एकपदेन उत्तरत।
(i) पिकस्य सन्ततिं कः पालयति?
(ii) पक्षिणां राजा कः अस्ति?

II. पूर्णवाक्येन उतरत।
सर्वे: एव कस्याः शोभा वर्तते?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
(i) ‘करुणापरः’ इति कस्य विशेषणम्?
(अ) बकस्य
(ब) काकस्य
(स) राजहंसस्य
(द) पिकस्य ।

(ii) नाट्यांशे ‘परस्परम्’ इति पदस्य समानार्थको किम् अव्ययपदं प्रयुक्तम्?
(अ) अलम्
(ब) तहिं
(स) मिथः
(द) एव।

(iii) ‘युष्मान् पदे का विभक्तिः प्रयुक्त ? ।
(अ) वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी।

(iv) ‘तर्हि कुत्र स्युः पिकः’ इति वाक्ये कः अवयय पदं प्रयुक्तः ?
(अं) कुत्र
(ब) तहिं
(स) स्युः
(द) पिकः ।

उत्तर
I. एकपदेन उत्तरम् –
(i) काकः
(ii) राजहंसः

II. पूर्णवाक्येन उत्तरम् –
प्रकृतेः/प्रकृतिमातुः व्याख्यात्मक हल- सर्वैः एव प्रकृते:/प्रकृतिमातुः शोभां वर्तते ।

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) काकस्य
(ii) (स) मिथः
(iii) (अ) वितीया
(iv) (अ) कुत्र

12. निम्नलिखितश्लोकयोः अन्वयं रिक्तस्थानानि पूरयित्वाः पुनः लिखत।
(क) किं जीवितम् ? अनवद्यम्, किं जाइयम् पाठतोऽप्यनभ्यासः।
को जागर्ति? विवेकी, का निद्रा? मूढ़ता जन्तोः।
अन्वयः- जीवितम् (i) ………. ? अनवद्यम्। जाड्यम् किम्? (ii) ……….. अपि अनभ्यास: (iii) ……….. जागर्ति ?विवेकी। निद्रा का? (iv) ………..मूढ़ता।।

(ख) “अधुना रमणीया हि, सृष्टिरेषा जगत्पतेः।
जीवाः सर्वेऽत्र मोदन्तां, भावयन्तः परस्परम्।।”
अन्वयः- (i) ………… जगत्पतेः सृष्टिः हि।
(ii) ………………….. रमणीया।
(iii) ………………… जीवा: अत्र परस्परं।
(iv) ……………… मोदन्ताम्।

मञ्जूषा

किम, अधुना, को, एषा, पाठत, जन्तोः, भावयन्तः, सर्वे
उत्तर
अन्वयः
(क)
(i) किम्
(i) पाठतः
(iii) को
(iv) जन्तोः
(ख)
(i) एषा
(ii) अधुनाः
(iii) सर्वे
(iv) भावयन्तः

13. रेखांकित पदानि आधृत्य प्रश्न निर्माण कुरुत।
(i) मन्त्री सभायाम् अकातरः भवेत्।
(iii) विमूढधी: अपक्वम् फल खादति।
(ii) सरस्वत्याः कोषः व्ययतः वर्धते।
(iv) शिष्यः आचार्यात् पादम् आदत्ते।
उत्तर
प्रश्ननिर्माणम् –
(i) कः (ii) कः (iii) कस्याः (iv) कस्मात्
व्याख्यात्मक हल
(i) कः सभायाम् अकातरः भवेत्।
(ii) कः अपक्वम् फलं खादति।
(iii) कस्याः कोषः व्ययतः वर्धते।
(iv) शिष्यः कस्मात् पादम् आदत्ते ।

14. रेखाडिकतपदाना प्रसङ्गानुसारम्उचितम् अर्थ चित्वा लिखत।
(i) किम् उपादेयम्?
(ii) त्वम् आद्यै इन्द्रियाणां नियमनं कुरु।
(iii) द्रौणेः अस्त्रम् अस्मान् दहति।
(iv) काकः कृष्णः।
उत्तर
शब्दार्थ
(i) ग्रहणीयम्
(ii) सर्वप्रथम
(iii) ज्वालयति
(iv) श्यामवर्ण ।

We hope the Solved CBSE Sample Papers for Class 10 Sanskrit Set 2, help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Solved Set 2, drop a comment below and we will get back to you at the earliest.