NCERT Solutions for Class 8 Sanskrit Chapter 3 सन्धि -बोधः

अधोदत्तानि पदानि अवलोकयत–(नीचे दिए गए शब्दों को देखिए-)

  • देवालयः (देव + आलयः)
  • सूर्योदयः (सूर्य + उदय)
  • सज्जनः (सत् + जन:)
  • कश्चित् (कः + चित्)
  • कोऽपि | (कः + अपि)

उपरिलिखित प्रत्येक शब्द में दो शब्दों के अत्यधिक पास आ जाने पर अक्षरों में परिवर्तन आ गया है। (In each of the words above, a change has come as a result of two words coming very close to each other.)
यथा-

  • देव + आलयः → देव् + अ + आ + लयः = देवालयः (अ + आ = आ)
  • सूर्य + उदयः → सूर्य + अ + उ + दयः = सूर्योदयः (अ + उ = ओ)
  • सत् + जनः → सज् + जनः = सज्जनः (त् → ज्)
  • कः + चित् → कश् + चित् = कश्चित् (: → श्)
  • कः + अपि → को + अपि = कोऽपि (अ: → ओ; अ→ ऽ)

दो शब्दों के अत्यधिक पास आने पर पहले शब्द के अन्तिम वर्ण तथा दूसरे शब्द के प्रथम वर्ण के मेल से जो परिवर्तन अथवा विकार आता है, उसे सन्धि कहते हैं। (When two words come very close, a change occurs, as the last letter of the first word and the first letter of the second word merge with each other. This transformation is called sandhi.)

सन्धि के भेद
सन्धि तीन प्रकार की होती है-

  • स्वर सन्धि
  • व्यंजन सन्धि
  • विसर्ग सन्धि

1. स्वर सन्धि-जब स्वर का स्वर से मेल होता है।
(Vowel Sandhi—When a vowel joins with another vowel.)
यथा-

  • विद्यालयः → विद्या + आलयः (आ + आ → आ)
  • दिनेशः → दिन + ईशः (अ + ई → ए)
  • चन्द्रोदयः → चन्द्र + उदयः (अ + उ → ओ)
  • वसुधैव → वसुधा + एव (आ + ए → ऐ)
  • प्रत्येकम् → प्रति + एकम् (इ → य्)
  • स्वागतम् → सु + आगतम् (उ → व्)

स्वर सन्धि के भेदः
(क) दीर्घसन्धिः- ह्रस्व/ दीर्घ स्वर + समजातीय ह्रस्व/ दीर्घ स्वर = दीर्घ स्वर
(अ/आ + अ/आ = आ; इ/ई + इ/ई = ई; /ऊ + उ/ऊ = ऊ)
यथा- मम + अपि = ममापि; तथा + अपि = तथापि, विवेक + आनन्दः = विवेकानन्दः;
नदी + ईशः = नदीशः; भानु + उदयः = भानूदयः; पितृ + ऋणम् = पितृणम्

(ख) गुणसन्धिः -अ/आ + ई/ई = ए; अ/आ + उ/ऊ = ओ; अ/आ + ऋ/ऋ = अर्
यथा- सर्व + उदयः = सर्वोदयः; मम + उपरि = ममोपरि; हर्ष + उल्लासः = हर्षोल्लासः;
महा + ईशः = महेशः; देव + ऋषिः = देवर्षिः

(ग) यण्सन्धिः -इ/ई → य् ; उ/ऊ → व् ; ऋ → र् (सामने असमान स्वर होने पर)
यथा- इति + आदि = इत्यादि; यदि + अपि = यद्यपि, कर्मणि + एव = कर्मण्येव;
यदि + एवम् = यद्येवम् (यद्+ इय् + एवम्); भ्रातृ + अंशः = भ्रात्रंशः (भ्रात्+ऋ→+अंश:)
मुनि + ओः = मुन्योः (मुन्+ इय् + ओ:); गुरु + ओः = गुर्वोः (गुर् + उ→व्+ओ:)

(घ) वृद्धि-सन्धिः -अ/आ + एऐ = ऐ; अ/आ + ओ/औ = औ
यथा- सदा + एव = सदैव,
वन + ओषधिः = वनौषधिः,
जल + ओघः = जलौघः,
तव + ऐश्वर्यम् = तवैश्वर्यम्

(ङ) अयादि-सन्धिः -ए → अय्; ऐ → आय्; ओ → अव्; औ → आव्
(सामने असमान स्वर होने पर)
यथा- ने + अनम् = नयनम् (न् + ए → अय् + अनम्);
भो + अनम् = भवनम् (भ् + ओ → अव् + अनम्);
तौ + एव = तावेव द्वौ + अपि = द्वावपि,
मुने + ए = मुनये, गुरो + ए = गुरवे

2. व्यञ्जन सन्धि – जब व्यञ्जन का स्वर अथवा व्यञ्जन से मेल होता है-
(क) व्यञ्जनम् + स्वरः

  • अजन्तः = अच् + अन्तः (च् → ज्)
  • धर्मादायुः = धर्मात् + आयुः (त् → द्)
  • एतदासनम् = एतत् + आसनम् (त् → द्)

(ख) व्यञ्जनम् + व्यञ्जनम्

  • तल्लीनः = तत् + लीनः (त् → ल् )
  • तन्मयः = तत् + मयः (त् → न्)
  • सज्जनः = सत् + जनः (त् → ज्)
  • स्वच्छं जलम् = स्वच्छम्+जलम् (म्→ अनुस्वार:)

3. विसर्ग सन्धि*-जब विसर्ग का स्वर अथवा व्यञ्जन से मेल होता है।
(क) विसर्गः + स्वरः

  • देवोऽपि = देवः + अपि (अ: → ओ; अ → 5)
  • अन्तरात्मा = अन्तः + आत्मा (: → र्)
  • भर्तुरेव = भर्तुः + एवं (: → र्)

(ख) विसर्गः + व्यञ्जनम्

  • मनोहरः = मनः + हरः (अ: → ओ)
  • बालश्चलति = बालः + चलति (: → श्)
  • इतस्ततः = इतः + ततः (: → स्)
  • यो जानाति = य : जानाति (अ: → ओ)

विसर्गलोपः-विसर्ग सन्धि में कहीं-कहीं विसर्ग का लोप होता है।
यथा-

  • सः गच्छति → स गच्छति।
  • एषः आगच्छामि – एष आगच्छामि।
  • योग: उच्यते – योग उच्यते
  • सन्तोषः एव → सन्तोष एव।
  • अतः एव → अत एव
  • सत्पुरुषाः इव – सत्पुरुषा इव

अवधेयम्-सन्धि के फलस्वरूप एक बार विसर्ग लोप होने पर पुन: सन्धि नहीं होती तथा दोनों शब्द पृथक् ही लिखे जाते हैं; यथा
अतः एव → अत एव ही लिखा जाएगा। पुन: दीर्घ सन्धि के नियमानुसार सन्धि करके अतैव’ नहीं लिखा जा सकता और न ही ‘अतएव’ लिखा जा सकता है।

अभ्यासः (Exercise)
प्रश्न 1.
उचितं विकल्पं चित्वा रिक्तस्थाने लिखत। (उचित विकल्प चुनकर रिक्त स्थान में लिखिए-)
(क)
1. सप्त + ऋषिः = ……………………….. (सप्तार्षिः, सप्तर्षिः, सप्तैषि:)
2. मम + एव = ……………………….. (ममेव, ममिव, ममैव)
3. सर्व + उपरि = ……………………….. (सर्वपरि, सर्वोपरि, सर्वपरि)
4. पितृ + आदेशः = ……………………….. (पितादेशः, पितरादेशः, पित्रादेश:)
5. यदि + अपि = ……………………….. (यद्यापि, यद्यपि, यदियपि)

(ख)
1. सर्वदैव = ……………………….. + ……………………….. (सर्व + दैव, सर्वदा + ऐव, सर्वदा + एव)
2. कर्मण्येव = ……………………….. + ……………………….. (कर्मणी + एव, कर्मणि + एव, कर्मण् + येव)
3. साधवे = ……………………….. + ……………………….. (साधु + ए, साधोः + ए, साधो + ए)
4. भानूदयः = ……………………….. + ……………………….. (भानू + उदयः, भानु + उदयः, भानुः, + उदयः)
5. मातृणम् = ……………………….. + ……………………….. (मातृ + णम्, मातृ + ऋणम्, मातृ + ऋणम्)
उत्तरम्:
(क)
1. सप्तर्षिः
2. ममैव
3. सर्वोपरि
4. पित्रादेशः
5. यद्यपि

(ख)
1. सर्वदा + एव
2. कर्मणि + एव
3. साधो + ए
4. भानु + उदयः
5. मातृ + ऋणम्।

प्रश्न 2.
सन्धिः विच्छेदः वा क्रियताम्-(सन्धि अथवा विच्छेद कीजिए-)
(क)
1. महर्षिः = ……………………….. + ………………………..
2. चापि = ……………………….. + ………………………..
3. ममेच्छा = ……………………….. + ………………………..
4. अध्ययनाभिलाषा = ……………………….. + ………………………..
5. ग्रीष्मर्तुः = ……………………….. + ………………………..
6. भवति = ……………………….. + ………………………..

(ख)
1. क्षुधा + आर्तः = ………………………..
2. भवन्ति + एते = ………………………..
3. उप + ईक्षिताः = ………………………..
4. तथा + एव = ………………………..
5. प्रति + आगच्छति = ………………………..
6. सु + आगतम् = ………………………..
उत्तरम्:
(क)
1. महा + ऋषि
2. च + अपि
3. मम + इच्छा
4. अध्ययन + अभिलाषा
5. ग्रीष्म + ऋतुः
6. भो + अति

(ख)
1. क्षुधार्तः।
2. भवन्त्येते
3. उपेक्षिता
4. तथैव
5. प्रत्यागच्छति
6. स्वागतम्।

More CBSE Class 8 Study Material