NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

अभ्यासः (Exercise)
प्रश्न: 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए-)
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम्:
(क) संपूर्णविश्वे,
(ख) कालपरिवर्तनेन,
(ग) रूप्यकाणाम्,
(घ) कर्गदोद्योगे,
(ङ) चलदूरभाषयन्त्रेण।

प्रश्नः 2.
अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए-)
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(घ) वयम् कस्यां दिशि अग्रेसरामः?
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम्:
(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं संगणकस्य अधिकाधिक-प्रयोगेण न्यूनता यास्यति।
(ग) चिकित्सालये रूप्यकाणाम्/रूप्यकस्य आवश्यकता अद्य नानुभूयते।
(घ) वयम् डिजीभारतम् इति दिशि अग्रसराम:।।
(ङ) वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

प्रश्नः 3.
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न-निर्माण कीजिए-)
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
उत्तरम्:
(क) भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) कुत्र/केषु कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?
(ङ) वयम् किमर्थम् चिकित्सालयं गच्छाम:?

प्रश्नः 4.
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-(उदाहरण के अनुसार विशेषण एवं विशेष्य का मिलान कीजिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q4
उत्तरम्:
(क) – (1),
(ख) – (3),
(ग) – (5),
(घ) – (2),
(ङ) – (4)

प्रश्नः 5.
अधोलिखितपदयोः संन्धिं कृत्वा लिखत-(निम्नलिखित पदों की संधि करके लिखिए-)
(क) पदस्य + अस्य = …………………
(ख) तालपत्र + उपरि = …………………
(ग) च + अतिष्ठत = …………………
(घ) कर्गद + उद्योगे = …………………
(ङ) क्रय + अर्थम् = …………………
(च) इति + अनयोः = …………………
(छ) उपचार + अर्थम् = …………………
उत्तरम्:
(क) पदस्यास्य,
(ख) तालपत्रोपरि,
(ग) चातिष्ठत,
(घ) कर्गदोद्योगे,
(ङ) क्रयार्थम्,
(च) इत्यनयोः,
(छ) उपचारार्थम्।।

प्रश्नः 6.
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-(उदाहरण के अनुसार निम्नलिखित पदों से लघु वाक्यों का निर्माण कीजिए-)
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – ………………………………………………
(ख) सामग्री – ………………………………………………
(ग) पर्यावरण सुरक्षा – ………………………………………………
(घ) विश्रामगृहम् – ………………………………………………
उत्तरम्:
(क) अद्य तु लेखनार्थं कर्गदस्य आवश्यकता नास्ति।
(ख) टंकिता सामग्री अधुना न्यूना एवं प्राप्यते।
(ग) वृक्षेभ्यः पर्यावरण सुरक्षा भवति।
(घ) जनाः तीर्थेषु विश्रामगृहम् अन्वेषयन्ति।

प्रश्नः 7.
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्ति कुरुत-(उदाहरण के अनुसार कोष्ठक में दिए गए पदों के चतुर्थी रूप का प्रयोग करके रिक्त स्थान की पूर्ति कीजिए-)
यथा- भिक्षुकाय धनं ददातु।। (भिक्षुक)
(क) ………………… पुस्तकं देहि। (छात्र)
(ख) अहम् ………………… वस्त्राणि ददामि। (निर्धन)
(ग) ………………… पठनं रोचते। (लता)
(घ) रमेशः ………………… अलम्। (अध्यापक)
उत्तरम्:
(क) छात्रेभ्य:/छात्राय,
(ख) निर्धनाय,
(ग) लतायै,
(घ) सुरेशीय,
(ङ) अध्यापकाय।

अतिरिक्त-अभ्यासः
(1) निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-(नीचे लिखे अनुच्छेद को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए-)
(क) अद्य संपूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयंत्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकालाय सुरक्षिता अतिष्ठत्।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) अद्य सम्पूर्ण विश्वे कस्य चर्चा श्रूयते?
(ii) अनन्तरं तालपत्रोपरि भोजपत्रोपरि च किम् आरब्धम्?
उत्तरम्:
(i) डिजिटलइण्डिया
(ii) लेखनकार्यम् |

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(i) परिवर्तिनि काले कि प्रारब्धम्?
(ii) टंकणयन्त्रस्य आविष्कारेण का बहुकालाय सुरक्षिता अतिष्ठत्?
उत्तरम्:
(i) परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।
(ii) टंकणयंत्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकालाय सुरक्षिता अतिष्ठत्।

III. भाषिक कार्यम्-(भाषा-कार्य)
(i) ‘परिवर्तिनि काले’ अनयो: पदयोः विशेषणपदं किम्?
(क) काले
(ख) परिवर्तिनि
(ग) काल:
(घ) परिवर्तितः

(ii) अनुच्छेदे ‘परिवर्तते’ इत्यस्य क्रियापदस्य कर्तृपदं किमस्ति?
(क) मानवस्य
(ख) कालपरिवर्तनेन
(ग) आवश्यकताऽपि
(घ) आवश्यकता

(iii) अनुच्छेदे ‘आदानम्’ इति पदस्य कः विपर्ययः आगतः?
(क) लेखनम्
(ख) प्रदानम्
(ग) मौखिकम्
(घ) जिज्ञासा

(iv) ‘ज्ञातुम् इच्छा’ इत्यस्य अर्थे अनुच्छेदे कः शब्दः आगतः?
(क) श्रुतिपरम्परया
(ख) भावानाम्
(ग) आवश्यकता
(घ) जिज्ञासा
उत्तरम्:
(i) (ख) परिवर्तिनि,
(ii) (क) मानवस्य,
(iii) (ख) प्रदानम्,
(iv) (घ) जिज्ञासा

(ख) वैज्ञानिकप्रविधेः प्रतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि संगणकनामकेन यंत्रेण साधितानि भवन्ति। समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् संगणकस्य अधिकाधिक-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) का पुनरपि अग्रे गता?
(ii) कर्गदोद्योगे के कर्त्यन्ते?
उत्तरम्:
(i) प्रगतियात्रा,
(ii) वृक्षाः

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(i) कः अस्माकं विश्वासोऽस्ति?
(ii) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम्:
(i) संगणस्य अधिकाधिन-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः।
(ii) अद्य सर्वाणि कार्याणि संगणकनामकेन यंत्रेण साधितानि भवन्ति।

III. भाषिक कार्यम्-(भाषा-कार्य)
(i) ‘महान् उपकारों भविष्यति’ अत्र क्रियापदं किम्?
(क) भविष्यति
(ख) महान्
(ग) उपकारो
(घ) उपकार:

(ii) ‘सर्वाणि’ इत्यस्य विशेषणपदस्य कः विशेष्यः अनुच्छेदे आगतः?
(क) अद्य
(ख) यन्त्रेण
(ग) संगणकनामकेन
(घ) कार्याणि

(iii) ‘कर्गदोद्योगे’ अत्र सन्धिविच्छेदो वर्तते
(क) कर्गद + ओद्योगे
(ख) कर्गदो + उद्योगे
(ग) कर्गद् + उद्योगे
(घ) कर्गदा + उद्योगे

(iv) अनुच्छेदे ‘भविष्यति’ इत्यस्य किम् एकवचनं प्रयुक्तम्?
(क) भविष्यति
(ख) भवन्ति
(ग) गता
(घ) भवति
उत्तरम्:
(i) (क) भविष्यति,
(ii) (घ) कार्याणि,
(iii) (ग) कर्गद+उद्योगे,
(iv) (क) भविष्यति

(ग) अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। “डेबिट कार्ड, क्रेडिट कार्ड” इत्यादि सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तौ। वित्तकोशस्य ( बैंकस्य) चापि सर्वाणि कार्याणि संगणकयंत्रेण सम्पाद्यन्ते। बहुविधाः अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) अधुना आपणे केषाम् अनिवार्यता नास्ति?
(ii) बहुविधाः अनुप्रयोगाः कीदृशाय विनिमयाय सहायकाः सन्ति?
उत्तरम्:
(i) रूप्यकाणाम्,
(ii) मुद्राहीनाय।

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
कस्य सर्वाणि कार्याणि संगणकयन्त्रेण सम्पाद्यन्ते?
उत्तरम्:
वित्तकोशस्य (बैंकस्य) सर्वाणि कार्याणि संगणकयन्त्रेण सम्पाद्यन्ते।

III. भाषिक कार्यम्-(भाषा-कार्य)
(i) अनुच्छेदे ‘सम्पाद्यन्ते’ इत्यस्य क्रियापदस्य कर्तृपदं किमस्ति?
(क) संगणकयन्त्रेण
(ख) सर्वाणि
(ग) कार्याणि
(घ) वित्तकोशस्य

(ii) बहुविधा: अनुप्रयोगाः’ अनयोः पदयोः विशेषणं किम्?
(क) बहुविधाः
(ख) बहुविधः
(ग) अनुप्रयोगः
(घ) अनुप्रयोगा:
उत्तरम्:
(i) (ग) कार्याणि,
(ii) (क) बहुविधा:

(घ) कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्य वयं सौकर्येण यात्रायाः आनन्दं गृह्णीमः। चिकित्सालयेऽपि उपचारार्थं रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कम् प्रदातुं शक्यते।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) अद्य रेलयात्रापत्रस्य का नास्ति?
(ii) चिकित्सालयेऽपि अद्य उपचारार्थ केषाम् आवश्यकता नानुभूयते?
उत्तरम्:
(i) अनिवार्यता,
(ii) रूप्यकाणाम्।।

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(i) अद्य सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति?
(ii) सर्वत्र कथं शुल्कं प्रदातुं शक्यते?
उत्तरम्:
(i) अद्य सर्वाणि पत्राणि अस्माकं चल दूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति।
(ii) सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते।।

III. भाषिक कार्यम्-(भाषा सम्बन्धी कार्य)
(i) अनुच्छेदे ‘गृहणीम:’ इत्यस्याः क्रियायाः कर्तृपदं किम् वर्तते?
(क) यानि
(ख) वयम्
(ग) आनन्दम्
(घ) यात्रायाः

(ii) चिकित्सार्थम्’ इत्यस्य पदस्य कः पर्यायः अनुच्छेदे आगतः?
(क) सन्दर्य
(ख) अस्माकम्
(ग) आनन्दम्
(घ) उपचारार्थम्।
उत्तरम्:
(i) (ख) वयम्,
(ii) (घ) उपचारार्थम्

(ङ) तदिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पासबुक’ ‘चैबुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थम् शब्दकोशस्यवाऽपि आवश्यकतापि न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थम् मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्वं एकेनैव यन्त्रेण कर्तुम्, शक्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुम् चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्क प्रदातुम्, किं बहुना दानमपि दातुम् चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) दानमपि दातुं किम् अलम् अस्ति?
(ii) किमर्थं पुस्तकानाम् अनिवार्यता समाप्तप्राया भविष्यति?
(iii) भविष्यकाले वयं हस्ते किम् आदाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्याम:?
(iv) अपरिचित-मार्गस्य ज्ञानार्थं कस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति?
उत्तरम्:
(i) चलदूरभाषयन्त्रम्,
(ii) पठनार्थम्,
(iii) चलदूरभाषयन्त्रम्,
(iv) मानचित्रस्य

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(i) भविष्ये कयोः आवश्यकता न भविष्यति?
(ii) किमर्थम् अभ्यास पुस्तिकायाः, कर्गदस्य शब्दकोशस्य वा आवश्यकतापि न भविष्यति?
उत्तरम्:
(i) भविष्ये ‘पासबुक चेकबुक’ इत्यनयोः आवश्यकता न भविष्यति।
(ii) लेखनार्थम् अभ्यासपुस्तिकायाः, कर्गदस्य वा नूतनज्ञानान्वेषणार्थी शब्दकोशस्यवाऽपि आवश्यकतापि न भविष्यति।

II. भाषिक कार्यम्-(भाषा-कार्य)
(i) ‘वयं भारतीयाः’ इत्यस्य कर्तृपदस्य क्रियापदं किम्?
(क) भविष्यामः
(ख) भविष्यति
(ग) अग्रेसरामः
(घ) अनुभूतिः

(ii) अनुच्छेदे ‘परिचित’ इति पदस्य कि विपरीतपदम् आगतम्?
(क) अपरिचित
(ख) मार्गस्य
(ग) ज्ञानार्थम्।
(घ) पठनार्थम्

(iii) उचित पदेन रिक्तस्थानं पूरयत-
एतत् सर्वम् एकेन ……………….. यन्त्रेण कर्तुं शक्यते।
(क) च
(ख) एव
(ग) वा
(घ) यदा

(iv) अनुच्छेदे ‘प्रदानाय’ इत्यस्य पदस्य कः पर्यायः आगतः?
(क) दातुम्
(ख) अर्थम्
(ग) प्रदातुम्
(घ) दानम्
उत्तरम्:
(i) (ग) अग्रेसरामः,
(ii) (क) अपरिचित,
(iii) (ख) एव,
(iv) (ग) प्रदातुम्

(2) वाक्यांशानाम् उचितं मेलनं कुरुत-(वाक्यांशों को उचित रूप से मिलाइए-)
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q2
उत्तरम्:
(i) (ग),
(ii) (घ),
(iii) (ङ),
(iv) (च),
(v) (क),
(vi) (ख)।

(3) पर्यायाः लेखनीयाः-(पर्यायवाची लिखिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q3
उत्तरम्:
(क) विश्वे,
(ख) वृक्षाणाम्,
(ग) वृक्षाः,
(घ) दिशि,
(ङ) उपचारार्थम्,
(च) मार्गस्य,
(छ) द्रुतगत्या।

(4) रेखाङकितानां पदानां स्थानेषु प्रश्नवाचकं पदं चित्वा लिखत-(रेखांकित पदों के स्थान पर प्रश्नवाचक पदों को चुनकर लिखिए-)
(i) कालपरिवर्तनेन सह मानवस्य आवश्यकता अपि परिवर्तते। ।।
(क) कः
(ख) कथम्
(ग) केन
(घ) किम्

(ii) वैज्ञानिकप्रविधे: प्रगतियात्रा पुनरपि अग्रे गता।
(क) कस्याः
(ख) कस्य
(ग) कः
(घ) का

(iii) कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म।
(क) कस्य
(ख) कस्याः
(ग) कासाम्
(घ) केषाम्

(iv) पर्यावरणसुरक्षायाः दिशि महान् उपकारः भविष्यति।
(क) का
(ख) कः
(ग) के
(घ) किम्

(v) अद्य आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति।
(क) किम्
(ख) कुतः
(ग) कुत्र
(घ) के

(vi) बहुविधाः अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय सहायकाः सन्ति।
(क) कीदृशाः
(ख) के
(ग) कः
(घ) कति

(vii) अद्य रेलयात्रापत्रस्य अनिवार्यता नास्ति।
(क) कः
(ख) किम्
(ग) काः
(घ) का

(viii) एतत् सर्वम् एकेनैव यन्त्रेण कर्तुम् शक्यते।
(क) कः
(ख) का
(ग) कति
(घ) किम्

(ix) अपरिचित-मार्गस्य ज्ञानार्थं मानचित्रस्य आवश्यकता न भविष्यति।।
(क) कस्या
(ख) कस्य
(ग) कस्याः
(घ) केषाम्।

(x) डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।
(क) के
(ख) कः
(ग) का
(घ) काः
उत्तरम्:
(i) (ग) केन,
(ii) (क) कस्याः
(iii) (घ) केषाम्,
(iv) (ख) कः,
(v) (ग) कुत्र,
(vi) (क) कीदृशाः,
(vii) (घ) का,
(viii) (घ) किम्,
(ix) (ख) कस्य,
(x) (क) के।

पाठ का परिचय (Introduction of the Lesson)
प्रस्तुत पाठ “डिजिटलइण्डिया” के मूल भाव को लेकर लिखा गया निबन्धात्मक पाठ है। इसमें वैज्ञानिक प्रगति के उन आयामों को छुआ गया है, जिनमें हम एक “क्लिक” द्वारा बहुत कुछ कर सकते हैं। आज इन्टरनेट ने हमारे जीवन को कितना सरल बना दिया है। हम भौगोलिक दृष्टि से एक दूसरे के अत्यन्त निकट आ गए हैं। इसके द्वारा जीवन के प्रत्येक क्रियाकलाप सुविधाजनक हो गए हैं। ऐसे ही भावों को यहाँ सरल संस्कृत में व्यक्त किया गया है।

पाठ-शब्दार्थ एवं सरलार्थ
(क) अद्य संपूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सइ मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयंत्रस्य आविष्कारेण तु लिखित सामग्री टंकिता सती बहुकालाय सुरक्षिता अतिष्ठत्।
शब्दार्थ : इत्यस्य-इसकी। श्रूयते-सुनी जाती है। पदस्य-शब्द का। मनसि-मन में। जिज्ञासा-जानने की इच्छा। उत्पद्यते-उत्पन्न (पैदा) होती है। कालपरिवर्तनेन-समय के बदलने से। परिवर्तते-बदलती है। आदान-प्रदानम्-लेना-देना। मौखिकम्-मौखिक। टंकिता सती-छपी हुई। बहुकालाय-बहुत समय के लिए। श्रुतिपरम्परया-सुनने की परंपरा से। गृह्यते स्म-ग्रहण की जाती थी। अनन्तरम्-बाद में। लेखनकार्यम्-लिखने का काम। आरब्धम्-प्रारम्भ हुआ। परवर्तिनि-बाद के। कर्गदस्य-कागज़ का (के)। लेखन्या:-कलम को (के)। मनोगतानाम्-मन में स्थित। कर्गदोपरि-कागज़ के ऊपर। प्रारब्धम्-प्रारम्भ हुआ। टंकणयन्त्रस्य-टाइप की मशीन, अतिष्ठत्-होती (रहती) थी।

सरलार्थ : आज सारे संसार में ‘डिजिटल इण्डिया’ की चर्चा सुनी जाती है। इस शब्द का क्या भाव है, यह (ऐसी) मन में जिज्ञासा पैदा होती है। समय के बदलने के साथ मनुष्य की आवश्यकता भी बदलती है। प्राचीन काल में ज्ञान का लेना-देना मौखिक (मुँह से बोलकर) था और विद्या श्रुति परम्परा (सुनने की परंपरा) से ग्रहण की जाती थी। बाद में ताड़ के पत्ते के ऊपर और भोज के पत्ते के ऊपर लेखन-कार्य प्रारम्भ हुआ। बाद के समय में कागज़ और कलम के आविष्कार (प्रचलन) से सभी के ही मन में स्थित भावों का कागज़ के ऊपर लिखना प्रारम्भ हुआ। टाइप की मशीन (Typewriter) के आविष्कार (शुरुआत) से तो लिखी हुई सामग्री (Matter) टाइप की हुई होने से बहुत समय के लिए सुरक्षित रही।

(ख) वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि संगणकनामकेन यंत्रेण साधितानि भवन्ति। समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् संगणकस्य अधिकाधिक-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।
शब्दार्थ : वैज्ञानिकप्रविधेः-वैज्ञानिक तकनीक में। प्रगतियात्रा-उन्नति की यात्रा। पुनरपि (पुनः+अपि) -फिर भी। गता-गई। साधितानि-सिद्ध (सफल)। कम्प्यूटरमाध्यमेन-कम्प्यूटर के माध्यम से। पठ्यन्ते-पढ़े जाते हैं। कर्गदोद्योगे-कागज़ के उद्योग (कारोबार) में। कर्त्यन्ते स्म-काटे जाते थे। कर्तने-कटाई में। न्यूनता-कमी। दिशि-दिशा में।

सरलार्थ : वैज्ञानिक (विज्ञान सम्बन्धी) तकनीक की उन्नति की यात्रा आगे गई। आज सारे काम कम्प्यूटर नामक यन्त्र से सिद्ध होते हैं। समाचार-पत्र (अखबार) और पुस्तकें कम्प्यूटर के माध्यम से पढ़ी और लिखी जाती हैं। कागज़ के उद्योग (कारोबार) में वृक्षों के उपयोग के कारण वृक्ष काटे जाते थे, परन्तु कम्प्यूटर के अधिक से अधिक प्रयोग से वृक्षों की कटाई में कमी होगी (आएगी), ऐसा विश्वास है। इससे पर्यावरण की सुरक्षा की दिशा में महान उपकार होगा।

(ग) अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। “डेबिट कार्ड, क्रेडिट कार्ड” इत्यादि सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तौ। वित्तकोशस्य ( बैंक्स्य) चापि सर्वाणि कार्याणि संगणकयंत्रेण सम्पाद्यन्ते। बहुविधाः अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति।
शब्दार्थ : अधुना-अब (इस समय)। आपणे-बाजार में। वस्तुक्रयार्थम्-वस्तुओं की खरीद में (के लिए)। अनिवार्यता-अनिवार्यता (ज़रूरत)। सर्वत्र-सब जगह। गृहीतवन्तौ -ले लिया है। संगणकयन्त्रेण-कम्प्यूटर से। सम्पाद्यन्ते-सम्पन्न किए जाते हैं। बहुविधाः-बहुत प्रकार के। अनुप्रयोगाः-प्रयोग। मुद्राहीनाय-पैसों/रुपयों से रहित। विनिमयाय-लेन-देन के लिए। सहायकाः-सहायक। सन्ति -हैं।

सरलार्थ : अब बाज़ार में वस्तुओं (चीज़ों) को खरीदने के लिए रुपयों की अनिवार्यता (आवश्यकता) नहीं है। ‘डेबिट कार्ड’, ‘क्रेडिट कार्ड’ आदि ने सब जगह रुपयों की जगह ले ली है। और बैंक के भी सारे काम कम्प्यूटर से होते हैं। बहुत प्रकार के अनुप्रयोग (APP) रुपये-पैसों के बिना व्यापार (Cashless Transaction) के लिए सहायक हैं।

(घ) कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्य वयं सौकर्येण यात्रायाः आनन्दं गृह्णीमः। चिकित्सालयेऽपि उपचारार्थं रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कम् प्रदातुं शक्यते।
शब्दार्थ : कुत्रापि-कहीं भी। करणीया भवेत्-करनी हो। अनिवार्यता-ज़रूरत। पत्राणि-टिकटें। सुरक्षितानि-सुरक्षित। यानि-जिनको। सन्दर्य-दिखाकर। सौकर्येण-सुविधापूर्वक। गृह्णीमः-लेते हैं। उपचारार्थम्-इलाज के लिए। रूप्यकाणाम्-रुपयों की। नानुभूयते-नहीं अनुभव होती है। सर्वत्र-सब जगह। कार्डमाध्यमेन्-कार्ड के द्वारा। शुल्कम्-फीस। प्रदातुम्-देने में। शक्यते-समर्थ हो जाता है।

सरलार्थ : कहीं भी यात्रा करनी हो, आज रेल टिकट की, हवाई जहाज़ के टिकट की ज़रूरत अनिवार्य रूप से नहीं है। सभी टिकट हमारे मोबाइल में ‘ई-मेल’ के रूप में सुरक्षित होते हैं, जिनको दिखाकर हम आराम से यात्रा का आनन्द लेते हैं। अस्पताल में भी इलाज के लिए रुपयों की ज़रूरत आज अनुभव नहीं होती है। सब जगह कार्ड के द्वारा, ई-बैंक के द्वारा शुल्क (फीस) को दिया जा सकता है।

(ङ) तड्दिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पासबुक’ चैबुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थम् शब्दकोशस्यवाऽपि आवश्यकतापि न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थम् मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्वं एकेनैव यन्त्रेण कर्तुम्, शक्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुम् चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्क प्रदातुम् , कि बहुना दानमपि दातुम् चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।

शब्दार्थ : तदिनम्-वह दिन। साधायितुम्-सिद्ध (सफल) करने के लिए। समर्थाः-समर्थ होंगे। वस्त्रपुटके-जेब में। अनयोः-इन (दोनों) की। पठनार्थम्-पढ़ने के लिए। समाप्तप्राया-लगभग समाप्त। लेखनार्थम्-लिखने के लिए। अभ्यासपुस्तिकायाः-कॉपी की। कर्गदस्य-कागज़ की। नूतनज्ञान-अन्वेषणार्थम्-नए ज्ञान की खोज के लिए। शब्दकोषस्य-शब्दकोष की। वा-अथवा। ज्ञानार्थम्-ज्ञान के लिए। मार्गदर्शकस्य-मार्गदर्शक (गाइड) की। आवश्यकतायाः–ज़रूरत की। अनुभूतिः-अनुभूति (अनुभव)। एकेन एव-एक से ही। शक्यते-सकता है। कक्षम्-कमरे को। सुनिश्चितम्-निश्चित (आरक्षित) (Reservation)। प्रदातुम्-देने के लिए। दिशि-दिशा में। द्रुतगत्या-तेज गति से। अग्रेसरामः-आगे बढ़ रहे हैं।

सरलार्थ : वह दिन बहुत दूर नहीं है जब हम हाथ में केवल एक मोबाइल फ़ोन लेकर सारे काम करने में समर्थ होंगे। जेब में रुपयों की ज़रूरत नहीं होगी। ‘पास बुक और चेक बुक’ इन दोनों की भी ज़रूरत नहीं होगी। पढ़ने के लिए पुस्तकों और अखबारों की अनिवार्यता (निश्चितता) लगभग समाप्त हो जाएगी। लिखने के लिए अभ्यास पुस्तिका (कॉपी) अथवा कागज़ की, नए ज्ञान की खोज के लिए शब्दकोष की भी आवश्यकता नहीं होगी। अपरिचित मार्ग के ज्ञान के लिए मार्गदर्शक (Guide) की, मानचित्र (नक्शे) की आवश्यकता की अनुभूति भी नहीं होगी। यह सब एक ही यंत्र (मशीन) से किया जा सकता है। सब्जियों आदि की खरीददारी के लिए, फलों की खरीददारी के लिए, गेस्ट हाउस (होटल) में कमरे की बुकिंग के लिए, अस्पताल में फीस देने के लिए, विद्यालय और महाविद्यालय में भी फीस देने के लिए, बहुत कहने से क्या दान भी देने के लिए मोबाइल फ़ोन की मशीन ही काफी है।
डिजीटल भारत (डिजीटल इण्डिया) इस दिशा में हम भारतीय तेजी से आगे बढ़ रहे हैं।

More CBSE Class 8 Study Material