NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः

अधोदत्तेषु वाक्येषु विभक्ति-प्रयोगम् अवलोकयत। [नीचे दिए गए वाक्यों में विभक्ति का प्रयोग देखिए। Examine the use of case (faufael) in the sentences given below.]
(क)

  • अहं कलमेन लिखामि।
  • छात्राः पठनाय गच्छन्ति।
  • पत्राणि वृक्षात् पतन्ति ।

(ख)

  • सीता रामेण सह वनम् अगच्छत् ।
  • सूर्याय नमः ।।
  • बालः गृहात् बहिः क्रीडति ।

उपरिलिखित वाक्यों में, रेखांकित शब्दों में लगी विभक्ति का क्या कारण है? आइए समझें। (Let us understand the use of विभक्ति, in the words underlined, in the above sentences.) दोनों खण्डों में वाक्य-संख्या (1) में तृतीया विभक्ति, वाक्य-संख्या (2) में चतुर्थी तथा वाक्य-संख्या (3) में पञ्चमी विभक्ति का प्रयोग हुआ है, किन्तु प्रयोग का कारण भिन्न है।
NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः

उपरिलिखित वाक्यों से स्पष्ट है कि विभक्ति का प्रयोग दो बातों पर आधारित है

  • कारक
  • उपपद

वाक्य में प्रयुक्त शब्द का, वाक्य में आई क्रिया से जो सम्बन्ध होता है, उसके अनुसार शब्द में जो विभक्ति लगती है, उसे कारक विभक्ति कहते हैं; यथा—क्रिया के कर्ता में प्रथमा, क्रिया के कर्म में द्वितीया इत्यादि।
जो विभक्ति, वाक्य में प्रयुक्त किसी उपपद (पद-विशेष) के कारण लगती है, वह उपपद-विभक्ति कहलाती है; यथा-‘सह’ के योग में तृतीया, ‘नम:’ के योग में चतुर्थी आदि।

कारक-विभक्तिः
1. कर्ता कारक-(NominativeCase)
राधिका गच्छति। -राधिका–कर्ता-प्रथमा विभक्तिः
कर्ता = वाक्य में आई क्रिया को करने वाला (Agent of the action/Subject of the sentence)

2. कर्म कारक-(AccusativeCase)
राधिका विदेशं गच्छति। विदेशम्-कर्म-द्वितीया विभक्तिः
कर्म = वाक्य में आने वाली क्रिया का कर्म (Object of action in the sentence)

3. करण कारक-(Instrumental Case)
सा वायुयानेन गच्छति। -वायुयानेन–करण-तृतीया विभक्तिः
करण = क्रिया का साधन, उपकरण (Instrument of the action.)
(That for which/whom an action is done/Purpose of the action.)

5. अपादान कारक -(Ablative Case)
सा गृहात् गच्छति। -गृहात् अपादान-पञ्चमी विभक्तिः
अपादान = क्रिया का स्रोत जहाँ से (क्रिया के करने अथवा होने में) पृथक् हुआ जाता है। (Source of action Point of separation in the course of an action.)

6. सम्बन्ध कारक -(Genitive Case) ।
राधिका भारतस्य नागरिका। -भारतस्य-सम्बन्ध-षष्ठी विभक्तिः
सम्बन्ध = सम्बन्ध, रिश्ता; (Relationship)

7. अधिकरण कारक -(Locative Case)
सा अमेरिका देशे पठिष्यति–अमेरिकादेशे-अधिकरण-सप्तमी विभक्तिः
अधिकरण = क्रिया का आधार/स्थान, समय आदि-(Location of the action in respect of place, time etc.)

उपपद-विभक्तिः ।
जो विभक्ति किसी उपपद (पद-विशेष) के योग में लगती है, उसे उपपद-विभक्ति कहते हैं –
यथा-रामेण सह (तृतीया); परिश्रमं विना (द्वितीया); अलं चिन्तया (तृतीया)
द्वितीया- प्रति, विना, परितः, उभयतः, अभितः इत्यादि के योग में-

  • अर्णवः गृहं प्रति अगच्छत् ।
  • अहं मित्रं विना न क्रीडामि।
  • द्वीपम् परितः जलम् अस्ति।
  • मार्गम् उभयतः भवनानि सन्ति।
  • ग्रामम् अभितः वृक्षाः सन्ति।

तृतीया- अलम्, सह, विना इत्यादि के योग में-

  • अलं कोलाहलेन।
  • दीपिका भ्रात्रा सह गमिष्यति ।
  • रामेण विना सीता अयोध्यायां न वसति।

चतुर्थी — अलम्, नमः, स्वाहा, स्वस्ति इत्यादि के योग में

  • रामः रावणाय अलम्।।
  • देवेभ्य नमः।
  • अग्नये स्वाहा।
  • सर्वेभ्यः स्वस्ति।

पञ्चमी- पूर्वम्, अनन्तरम्, बहिः, ऋते, विना इत्यादि के योग में-

  • ग्रामात् बहिः देवालयः अस्ति।
  • भोजनात् अनन्तरं जनकः भ्रमणाय गच्छति।
  • भोजनात् पूर्वम् सः हस्तौ प्रक्षालयति।
  • अरविन्दात् ऋते सर्वे उत्तीर्णाः।
  •  परिश्रमात् ऋते विना सफलता न लभ्यते।।

षष्ठी- उपरि, अधः, पश्चात्, पुरतः, पृष्ठतः इत्यादि के योग में-

  • भवनस्य उपरि राष्ट्रध्वजः शोभते ।
  • भूमेः अधः जलम् अस्ति।
  • भोजनस्य पश्चात् अहं विश्रामं करोमि।
  • गृहस्य पुरतः रम्या वाटिका ।
  • विद्यालयस्य पृष्ठतः उन्नताः वृक्षाः सन्ति।

सप्तमी – निपुण, कुशल, प्रवीण, विश्वास, स्नेह इत्यादि के योग में-

  • दीप्तिः नृत्यकलायां निपुणा।
  • राहुल: चित्रकलायां प्रवीणः ।
  • राहुले अध्यापकस्य विश्वासः अस्ति।
  • मातुः स्नेहः पुत्रे अस्ति।

संस्कृत भाषा में कुछ धातुएँ ऐसी हैं जिनके योग में विशेष विभक्ति के प्रयोग को प्रावधान (नियम) है। निम्नलिखित वाक्यों को देखिए। (In Sanskrit there are a few roots which require the use of a particular विभक्तिः Examine the sentences given below.)
(क)
1. वानरः वृक्षम् आरोहति ।। (अ + रुह द्वितीया)
2. मनुः मोहनम् कलमं याचते। (याच्° – द्वितीया)
3. अध्यापिका अरविन्दं प्रश्नं पृच्छति। (प्रच्छ°- द्वितीया)
4. रावणः सीतां लङ्कां नयति । (नी°—द्वितीया)
5. सैनिकः देशम् रक्षति। (रक्ष्-द्वितीया)
6. भक्तः ईश्वरं भजति । (भज्–द्वितीया)

(ख)
1. पिता पुत्राय क्रुध्यति। (क्रुध्-चतुर्थी)
2. गुरु: शिष्येभ्यः कथां कथयति। (कथ्–चतुर्थी)
3. माता शिशवे क्रीडनकम् यच्छति। (दा–चतुर्थी)
4. बालकाय आम्रम् रोचते। (रुच्–चतुर्थी)
5. सा फलेभ्यः स्पृहयति । (स्पृह–चतुर्थी)
6. श्रीकृष्णः अर्जुनाय उपदिशति । (उप + दिश्–चतुर्थी)

(ग)
1. गङ्गा हिमालयात् निर्गच्छति । (निः + गम् पञ्चमी)
2. बीजात् वृक्षः जायते । (जन्–पञ्चमी)
3. मूषकः बिडालात् बिभेति/त्रस्यति । (भी/त्रस्–पञ्चमी)
4. अरुणः अरविन्दात् योग्यतरः । (तुलनायां पञ्चमी)
5. वयम् अध्यापकात् संस्कृतम् पठामः । (पठनस्य स्रोतः–पञ्चमी)

(घ)
1. शिष्यः गुरौ विश्वसिति । (वि + श्वस्-सप्तमी)
2. श्रीरामः भ्रातरि स्निह्यति । (स्निह–सप्तमी)
3. दीनेषु दयस्व (दयां कुरु)। (दय् सप्तमी)
4. नदीषु गङ्गा श्रेष्ठा। (निर्धारणे* सप्तमी)
5. कविषु/कवीनां कालिदासः श्रेष्ठः। (निर्धारणे* सप्तमी/षष्ठी)

अभ्यासः (Exercise)
प्रश्न 1.
कोष्ठकात् शुद्धं विकल्पं चित्वा रिक्तस्थाने लिखत—(कोष्ठक से शुद्ध विकल्प चुनकर रिक्त स्थान में लिखिए-)
1. बालकः …………………………… आरोहति ।। (वृक्षे, वृक्षम्, वृक्षात्)
2. स: …………………………… अवतरति । (वृक्षेण, वृक्षात्, वृक्षस्य)
3. गुरु: …………………………… विश्वसिति। । (शिष्यम्, शिष्येन, शिष्ये)
4. माता …………………………… स्निह्यति। (पुत्रम्, पुत्रेण, पुत्रे)
5. अहं …………………………… कलमम् अयच्छम्। (मोहनं, मोहनात्, मोहनाय)
6. त्वम् …………………………… पृच्छ। (मित्रात्, मित्रम्, मित्रेण)
7. सः …………………………… किम् अवदत्। । (मित्रम्, मित्रेण, मित्राय)
8. छात्रा: …………………………… विज्ञानम् पठन्ति। (अध्यापिकया, अध्यापिकायाः, अध्यापिकाम्)
9. नद्यः …………………………… उत्पन्नाः भवति। (पर्वतैः, पर्वतेभ्यः, पर्वतानाम्)
10. निर्धन: …………………………… धनं याचते । (धनिकात्, धनिकम्, धनिकेन)
उत्तरम्:
1. वृक्षम्।
2. वृक्षात् ।
3. शिष्ये
4. पुत्रे
5. मोहनाय
6. मित्रम् ।
7. मित्रम् ।
8. अध्यापिकायाः
9. पर्वतेभ्यः ।
10. धनिकम्

प्रश्न 2.
कोष्ठकदत्तस्य शब्दस्य उचितरूपेण वाक्यानि पूरयत-(कोष्ठक में दिए गए शब्द के उचित रूप से वाक्य पूरे कीजिए)
1. …………………………… (वृक्ष) अधः कः तिष्ठति ?
2. …………………………… (देवालय) उपरि ध्वजा शोभते ।
3. …………………………… (अध्यापक) परितः छात्राः तिष्ठन्ति ।
4. …………………………… (गृह) बहिः बालकः क्रीडति ।
5. पितामही …………………………… (सूर्योदय) पूर्वम् उत्तिष्ठति ।
6. त्वं …………………………… (सूर्योदय) पश्चात् उत्तिष्ठसि।
7. ते ……………………………: (आपण) प्रति अगच्छन्।
8. बालक …………………………… (मित्र) सह क्रीडति।
9. …………………………… (भवन) पृष्ठतः देवालयः अस्ति।
10. कृष्ण…………………………… (कंस) अलम्।
उत्तरम्:
1. वृक्षस्य
2. देवालयस्य
3. अध्यापकम्
4. गृहात्
5. सूर्योदयात् ।
6. सूर्योदयस्य
7. आपणम्
8. मित्रेण
9. भवनस्य
10. कसाय।।

(ख) 1. गुरु: …………………………… अपृच्छत्। (शिष्य)
2. त्वम् …………………………… किम् अयच्छः। (अरविन्द)
3. पिता …………………………… विश्वसिति।
4. छात्रा: …………………………… गृहम् आगच्छति। (विद्यालय)
5. वानरः …………………………… आरोहति। (वृक्ष)
6. बिडालः …………………………… त्रस्यति। (कुक्कुर)
7. सर्पः …………………………… निर्गच्छति। (बिल)
8. सैनिकः …………………………… रक्षति। (देश)
9. …………………………… कदलीफलं रोचते। (वानर)
10. एते छात्रा: …………………………… निपुणाः। (पादकन्दुक-खेल)
उत्तरम्:
1. शिष्यम्/शिष्यान्
2. अरविन्दाय
3. पुत्रे
4. विद्यालयात् ।
5. वृक्षम्
6. कुक्कुरात्
7. बिलात्
8. देशम्
9. वानराय/वानरेभ्यः
10. पादकन्दुक-खेले।

More CBSE Class 8 Study Material