NCERT Solutions for Class 8 Sanskrit Chapter 13 पत्रलेखनम्र

प्रश्न: 1.
मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत-(मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)
प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाः

ए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017

प्रिय मित्र अर्णव
……………………. नमस्ते
अत्र सर्वविधं ……………………. । तत्रापि अस्तु।
अग्रिमे सप्ताहे ……………………. शुभारम्भः भविष्यति। एतस्मिन् ……………………. तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ……………………. ददातु। ……………………. मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ……………………. स्नेहराशिः।

भवदीयम् …………………….
राकेशः

नववर्षस्य,    अनुजेभ्यः      नववर्षम्,    अभिन्नमित्रम्;
कुशलम्,    सस्नेहम्,    अवसरे,     हार्दिक-शुभाशंसाः

उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।

प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्

ई-217, ग्रेटर कैलाश,
नव दिल्ली
……………………. : X.X.2017

प्रिय …………………….
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ……………………. अभवत्। एतस्मिन् अवसरे ……………………. आयोजिता। इदं ज्ञात्वा भवती ……………………. अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ……………………. अविन्दम्।।
अन्यत् सर्वं …………………….। शेषं पुन: लेखिष्यामि।

भवदीयः …………
मयंकः

पुरस्कारम्,    भगिनि,     श्लोकोच्चारण-प्रतियोगिता,    कुशलम्
संस्कृतदिवस समारोहः,    अनुजः,    दिनाङ्कः,     हर्षम्

उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।

प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्

चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017

आदरणीयाः पितृमहाभागा:
……………………. प्रणामाः,
अहम् अत्र ……………………. अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ……………………. अद्यैव समाप्ता। मम उत्तरपत्राणि ……………………. अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ……………………. आयोजनं कृतम्। वयम् । ……………………. द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ……………………. चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ……………………. रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ……………………. कथनीयाः। अनुजाय स्नेहराशिः।

भवदीयः …………………….
सौरभः

कृपया,       शोभनानि,         सकुशलः,         प्रणामाः,         प्रियपुत्रः,          सादरम्,
शैक्षिकयात्रायाः,        अध्यापकाः,          परीक्षा,          स्वर्णमन्दिरम् ।

उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः। 232 संस्कृत-VIII

प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।

छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017

पूज्याः मातृचरणा:
……………………. प्रणतिः
अत्र ……………………. तत्रास्तु।
आगामिनि शरदवकाशे अहं ……………………. आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ……………………. ग्राम-विकास-योजना कार्यस्य कृते ……………………. गच्छन्ति। अहमपि तैः ……………………. गमिष्यामि। ग्रामसेवा-कार्यं ……………………. अतीव रोचते।
……………………. मम प्रणामाः। शेषं पुनः …………………….।

भवदीयः …………………….
अनरागः

सह,            पितृचरणयोः,           लेखिष्यामि,             पुत्रः,            कुशलम् ।
सादरम्,             मह्यम, सदस्याः ,             गृहम्,           रामपुर-ग्रामम् ।

उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।

प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्
श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
……………………. महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ……………………. इदम् अस्ति यत् गतदिवसात् अहं …………………….: ग्रस्तः अस्मि। अत: ……………………. आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ……………………. ददातु भवान् इति …………………….।
भवदीयः आज्ञाकारी …………………….
दिनाङ्क : 12.10.2017

अनुक्रमाङ्क : 35
अष्टमी कक्षा।

शिष्यः,       अवकाशम्,          ज्वरेण,             निवेदनम्,
विद्यालयम्,           आदरणीयाः,         अमिताभः,       प्रार्थना।

उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभः

More CBSE Class 8 Study Material