NCERT Solutions for Class 8 Sanskrit Chapter 12 संवादलेखनम् तथा अनुच्छेद लेखनम्

संवाद-पूर्तिः
मञ्जूषायाम् दत्तानाम् पदानां सहायतया अधोदत्तान् संवादान् पूरयत-(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए-)
उदाहरणम्-
प्रश्न 1.
अभिनवः – मित्र, किं त्वम् ………………………… पश्यसि ?
अरुणः – नहि, अहम् त्वया सह ………………………… वार्ता करोमि।।
अभिनवः – अलम् ………………………… । किं त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:?
अरुणः – आम्, अहम् ………………………… एव पश्यामि।
अभिनवः – अद्य खेलः अतीव ………………………… वर्तते । कस्य ………………………… भविष्यति, भारतस्य वा ………………………… वा?
अरुणः विजयः कस्य भविष्यति इति कोऽपि न जानाति । अहं तु ………………………… आनन्दम् अनुभवामि ।

पाकिस्तानस्य, विजयः, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचकः।

उत्तरम्:
दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट-खेलम्, रोचकः, विजय:, पाकिस्तानस्य, खेलस्य।

प्रश्न 2.
माता ………………………… त्वम् कुत्र गच्छसि ?
पुत्रः – मातः, अहम् ………………………… गच्छामि।
माता – किं तव ………………………… सम्पूर्णम् अस्ति ?
पुत्रः – यदा अहम् क्रीडाक्षेत्रात् आगमिष्यामि तदा …………………………|
माता – प्रतिदिनं तु गृहकार्यम् ………………………… खेलसि ।
पुत्रः – मातः, अद्य ………………………… अस्ति ।
माता – पश्य, तव ………………………… सुनीलः आगच्छति ।
पुत्रः – ………………………… अहम्।। |

करिष्यामि, मित्रम्, पुत्र, कृत्वा, क्रीडाक्षेत्रम्, गृहकार्यं, गच्छामि, क्रिकेट्-प्रतियोगिता।

उत्तरम्:
पुत्र, क्रीडाक्षेत्रम्, गृहकार्यम्, करिष्यामि, कृत्वा, क्रिकेट प्रतियोगिता मित्रम्, गच्छामि।

प्रश्न 3.
पुत्री – मातः, अभिमन्युः कः आसीत् ?
माता – ………………………… अर्जुनस्य पुत्रः आसीत्।
पुत्री – ………………………… कः आसीत् ?
माता – भीष्मः कौरवानां पाण्डवानां च ………………………… आसीत्।
पुत्री – पितामहः कः भवति ?
माता – जनकस्य ………………………… पितामहः भवति ।
पुत्री – ………………………… किम् श्री आर्यवीरः तव भ्राता?
माता – आम्, मम ………………………… तव मातुलः।
पुत्री – लवकुशौ रामस्य ………………………… आस्ताम् ?
माता – ………………………… रामस्य ………………………… आस्ताम् ।।

कौ, मातः, पितामहः, भ्राता, जनकः, लवकुशौ, भीष्मः, पुत्रौ, अभिमन्युः। |

उत्तरम्:
अभिमन्युः, भीष्मः, पितामहः, जनकः, मातः, भ्राता, कौ, लवकुशौ, पुत्रौ।

प्रश्न 4.
अध्यापकः – सुधीर, त्वम् किम् इच्छसि ?
सुधीरः – श्रीमन्, अहम् सेवम् खादितुम् …………………………|
अध्यापकः – राधिके, तुभ्यं किं …………………………?
राधिका – ………………………… नारङ्गम् रोचते ।
सुदीपः। – मम कदलीफलम् ………………………… अस्ति ।
अध्यापकः – शोभने, तव किं प्रियम् ?
शोभना – ………………………… नारिकेलम् प्रियम्।
अध्यापकः – ………………………… तु ………………………… राजा । एतत् ………………………… प्रियम्।

फलानाम्, मह्यम्, मम, आम्रम्, इच्छामि, सर्वेषाम्, रोचते, प्रियम्।।

उत्तरम्:
इच्छामि, रोचते, मह्यम्, प्रियम्, मम, आम्रम्, फलानाम्, सर्वेषाम्।

प्रश्न 5.
प्रथमः – भवान् कुतः आगतः?
द्वितीयः – अहम् अमेरिका-देशात …………………………|
प्रथमः – किं ………………………… भवान् ?
द्वितीयः | – आम्, दिल्ली विश्वविद्यालये ………………………… छात्रः अहम्। भारतस्य इतिहासे मे महती …………………………।
प्रथमः – आः शोभनम्। अहम् अत्र ………………………… आगतः । श्व: ………………………… दर्शनाय गमिष्यामि।
द्वितीयः – ………………………… दर्शनाय मम उत्सुकता अस्ति।
प्रथमः – तर्हि दिल्लीदर्शनाय मया सह ………………………… भवान्|
द्वितीयः – बाढ़म्।

दिल्लीनगरस्य, छात्रः, आगतः, आगच्छतु, पाटलिपुत्रात्, इतिहासस्य, ऐतिहासिक-स्थलानाम्, रुचिः।

उत्तरम्:
आगतः, छात्रः, इतिहासस्य, रुचिः, पाटलिपुत्रात्, दिल्लीनगरस्य, ऐतिहासिक-स्थालानां, आगच्छतु

अनुच्छेद-पूर्तिः
मञ्जूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत–(मञ्जूषा में दिए पदों की सहायता से नीचे दिए अनुच्छेद को पूरे कीजिए)
1. मम विद्यालयः
मम विद्यालय ………………………… अस्ति । विद्यालयस्य ………………………… विशालम् । अत्र द्वादश श्रेण्यः सन्ति । ………………………… छात्रान् स्नेहेन पाठयन्ति । छात्राः अपि ………………………… सन्ति । विद्यालये विशाल ………………………… विस्तृतम्क्रीडाक्षेत्रम्, नृत्य-संगीत-शाला ………………………… चापि सन्ति ।विद्यालयस्य पुरते: रम्यम् उद्यानम् अस्ति । अत्र “पुष्पाणि विकसन्ति ………………………… अत्र परिश्रमेण कार्य करोति।

अध्यापकाः, उद्यानपालकः, विज्ञान-प्रयोगशालाः, योग्याः, भवनम्, पुस्तकालयः दिल्ली-नगरे, सुन्दराणि।

उत्तरम्:
दिल्ली-नगरे, भवनम्, अध्यापकाः, योग्याः, पुस्तकालयः, विज्ञान-प्रयोगशाला, सुन्दराणि, उद्यानपालकः।

2. प्रातःकाल-भ्रमणम्
प्रातः सुदीप ………………………… सह उद्यानम् अगच्छत् । तत्र जना: भ्रमन्ति बाला: च …………………………। सुदीप: एकम् सुन्दरम् पुष्पितं ………………………… अपश्यत्। सः पितामहम् ………………………… ‘एषः कः वृक्ष:’? पितामहः अवदत् एषः ………………………… अस्ति । ………………………… गुलमोहर-वृक्ष ………………………… “पुष्पाणि आगच्छन्ति ।गुलमोहर-वृक्षैः ………………………… रमणीयम्।

रक्तानि, वृक्षम्, उपवनम्, अपृच्छत्, क्रीडन्ति, पितामहेन, गुलमोहर-वृक्षः, ग्रीष्मकाले।

उत्तरम्:
पितामहेन, क्रीडन्ति, वृक्षम्, अपृच्छत्, गुलमोहर-वृक्षः, ग्रीष्मकाले, रक्तानि, उपवनम्।

3. पादकन्दुक-खेलः
पादकन्दुकखेल: अति ………………………… खेलः अस्ति । एतस्मिन् खेले द्वौ ………………………… भवतः । प्रत्येकपक्षे एकादश ………………………… सन्ति । एकः क्रीडकः पादेन ………………………… क्षिपति । एक: ‘गोलकीपर: गोल-प्रान्तं ………………………… ।क्रीडका: कन्दुकं ………………………… ‘क्षिप्त्वा गोलप्रान्तं नयन्ति । य: पक्षः अधिकान् गोलान् करोति स ………………………… भवति । पादकन्दुक-खेलः अन्ताराष्ट्रियः खेलः । परं यथा अस्माकं देशे क्रिकेट् खेल ………………………… न तथा एषः खेलः।।

विजयी, पक्षौ, लोकप्रियः, पादेन, क्रीडकाः, कन्दुकम्,रोचकः, रक्षति।

उत्तरम्:
रोचकः, पक्षौ, क्रीडकाः, कन्दुकम्, रक्षति, पादेन, विजयी, लोकप्रियः।

4. स्वतन्त्रम् भारतम्
स्वतन्त्रम् भारतम् अस्माकं गौरवम्। वीराणां ………………………… प्रयत्नैः वयम् ………………………… अविन्दाम। देश: अस्माकम् अधुना ………………………… वर्तते । कस्यापि देशस्य ………………………… तदैव सम्भवति यदा देशवासिनः सुशिक्षिताः, परिश्रमशीला ………………………… च वर्तन्ते । सुशिक्षित: एव ………………………… प्रति स्वकर्तव्यं सम्यक् जानाति । अतः सर्वेषां ………………………… अत्यावश्यकम्। सर्वशिक्षा अभियानम् अस्माकं ………………………… भवेत निष्ठापूर्वकम् कर्तव्य-आचरणं च ध्येयम्।।

स्वतन्त्रः, स्वतन्त्रताम्, देशभक्तानाम्, स्वदेशम्, उन्नतिः, कर्तव्यनिष्ठाः, लक्ष्यम्, शिक्षणम्।

उत्तरम्:
देशभक्तानाम्, स्वतन्त्रताम्, स्वतन्त्रः, उन्नतिः, कर्तव्यनिष्ठाः स्वदेशम्, शिक्षणम्, लक्ष्यम्

5. व्यायामः
शरीरं स्वस्थं रक्षितुं व्यायामः अनिवार्यः अस्ति । ………………………… शरीरं सबलं नीरोगं च जायते । ………………………… नरः साहसी भवति । प्राणायामः, ………………………… धावनम्, योगाभ्यासः मल्लयुद्धम् इति विविधा ………………………… सन्ति ।य: व्यायामं करोति तस्य ………………………… रक्तसञ्चार: सम्यक्-रूपेण भवति । स्फूर्तिः अपि जायते । यदि ………………………… इच्छेत्, तर्हि नियमपूर्वकं व्यायाम शरीरम् स्वस्थं तर्हि चित्तं अपि ………………………… इति सर्वसम्मतम्।

कुर्यात्, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, प्रसन्नम्, व्यायामशीलः, व्यायामेन, सुस्वास्थ्यम्।

उत्तरम्:
व्यायामेन, व्यायामशीलः, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, सुस्वास्थ्यम्, कुर्यात्, प्रसन्नम्।

More CBSE Class 8 Study Material