NCERT Solutions for Class 11 Sanskrit Bhaswati: Detailed, Step-by-Step NCERT Solutions for Class 11 Sanskrit Bhaswati भास्वती भाग 1 Text Book Questions and Answers.

Sanskrit NCERT Book Class 11 Solutions | Bhaswati Class 11 Sanskrit Solutions

Bhaswati Sanskrit Book Class 11 Solutions

खण्डः क

खण्डः ख – संस्कृतेन रचनात्मकं लिखितकार्यम्

खण्डः ग – अनुप्रयुक्तव्याकरणम्

NCERT Solutions for Class 11 Sanskrit

खण्डः घ
भाग I – पठितांश-अवबोधनम्

भाग II – सामान्यः संस्कृतसाहित्यपरिचयः

NCERT Class 11 Sanskrit Syllabus

संस्कृतम् कक्षा – 11

पूर्णाङ्काः 100
एकम् प्रश्नपत्रम्

अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति
खण्डः “क” – अपठितांश-अवबोधनम् (10)
खण्डः “ख” – रचनात्मककार्यम् (15)
खण्डः “ग” – अनुप्रयुक्तव्याकरणम् (25)
खण्डः “घ” (50)
(अ) पठित-अवबोधनम् (35)
(ब) संस्कृतसाहित्येतिहास्य परिचयः (15)

प्रतिखण्डं विस्तृतविवरणम्
खण्डः ‘क’ (अपठितांशाअवबोधनम्)

80-100 शब्दपरिमितः एक सरलः अपठितः गद्यांशः। संस्कृतसाहित्यपरिचायकं विषयवस्तु स्यात्।
प्रश्नवैविध्यम् (अङ्काः – 10, कालांशः – 21)
(i) एकपदेन उत्तरम् (2)
(ii) पूर्णवाक्येन उत्तरम् (2)
(iii) वाक्ये कर्तक्रिया-पदचयनम् (1)
(iv) सर्वनामस्थाने संज्ञाप्रयोगः (1)
(v) विशेषण-विशेष्य/पर्याय/विलोमादिचयनम् (2)
(vi) समुचितशीर्षकप्रदानम् (2)

खण्डः ‘ख’
(संस्कृतेन रचनात्मकं लिखितकार्यम्) (अङ्काः – 15, कालांशः – 32)

1. औपचारिकम्, अनौपचारिकं पत्रम्/प्रार्थनापत्रम् (5)
2 लघुकथा (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन) वार्तालापे एकपक्षपूरणम् (5)
3. चित्रमधिकृत्य, निर्दिष्टशब्दसूचीसाहाय्येन (संकेताधारितम्) अनुच्छेदलेखनम् (5)

खण्डः ‘ग’
(अनुप्रयुक्तव्याकरणम्) (अङ्काः – 25, कालांशः – 52)

1. (अ) वर्णानाम् उच्चारणस्थानम् (2)
(आ) वर्तनी वर्णवियोजनम्, वर्णसंयोजनम् (2)

2. सन्धिः-पाठ्यपुस्तके प्रयुक्तपदानां सन्धिच्छेदः सन्धिकरणम् (3)
स्वरसन्धिः – दीर्घः, गुणः, वृद्धिः, यण, अयादिः, प्रकृतिभावः
व्यञ्जनसन्धिः – श्चुत्व, ष्टुत्व, जश्त्व, षत्व, णत्वविधानम्, अनुस्वारः, परसवर्णः
विसर्गसन्धिः – सत्व, उत्व, रुत्व, लोपः, विसर्गस्थाने स्, श्,

3. शब्दरूपाणि (5)
वाक्येषु सविभक्तिकप्रयोगः
(क) अजन्ताः – बालक, फल, रमा, कवि, पति, मति, वारि, नदी, शिशु, धेनु, मधु, वधू, पितृ मातृ, कर्तृ, एवं समानान्तरप्रयोगाः
(ख) हलन्ताः – राजन्, गच्छत्, भवत्, आत्मन्, विद्वस् चन्द्रमस्, वाच् एवं समानान्तरप्रयोगाः
(ग) सर्वनामानिः – सर्व, यत्, तत्, किम्, इदम्, (त्रिषु लिङ्गेषु) अस्मद्, युष्मद्।
(घ) संख्यावाचकशब्दाः – एकसंख्यातः दशसंख्यापर्यन्तम् (त्रिषु लिङ्गेषु) एकतः शतपर्यतंसंख्याज्ञानम्

4. धातुरूपाणिः – (लट्, लूट, लोट्, लङ, विधिलिङ् इति) पञ्चलकारेषु अधोलिखितधातूनांसमानार्थकधातून वाक्येषु प्रयोग। (5)
(क) परस्मैपदिनः – भू, पठ्, गम्, लिखु पा, स्था, दृश्, अस्, कथ्, भक्ष्, घ्रा, क्रुध्, हुन्, श्रु, नृत्, स्पृश्, चुर्, कथ्।
(ख) आत्मनेपदिनः – लभ्, सेव, मुद्, याच्।
(ग) उभयपदिनः – कृ, है, क्री, ज्ञा, ग्रह, शक्, (केवलं लट्-लुट्-लकारयोः)

5. कारक-उपपदविभक्तिप्रयोगः (5)
6. सामान्य-वाच्य – परिवर्तनम् (केवलं लट्-लकारे) (3)

खण्डः ‘ध’
भागः I – (पठितांश-अवबोधनम्) (अङ्काः – 50, कालांशः – 105)

पठितसामग्री-अवबोधनम् (35)
1. (अ) अंशत्रयम्। (15)
एकः गद्यांशः, एकः पद्यांशः तथा एकः नाट्यांशः (5+5+5)
पाठ्याशं-आधारितम् प्रश्नवैविध्यम्
एकपदेन उत्तरम् (1)
पूर्णवाक्येन उत्तरम् (2)
विशेषण-विशेष्य-अन्विति:/पर्याय/विलोमचयनम् (1)
कर्तृ-क्रिया-पदचयनम्
सर्वनामस्थाने संज्ञाप्रयोगः (1)

2. उद्धृतांशानम् प्रसङ्गसन्दर्भलेखनम् कः कम् कथयति/सन्दर्भग्रन्थस्य लेखकस्य च नामोल्लेखनम् (4)
3. दत्ते भावार्थे रिक्तस्थानपूर्तिः (4)
4. उधृतश्लोकानाम्/प्रदत्तेषु अन्वयेषु रिक्तस्थानपूर्तिः (4)
5. प्रदत्तवाक्यांशानाम् सार्थकं संयोजनम् (4)
6. प्रदत्तपंक्तिषु प्रसङ्गानुसारं पदानाम् अर्थलेखनम् (4)

भागः II – (सामान्यः संस्कृत-साहित्य-परिचयः) (15)

1. संस्कृतेन वस्तुनिष्ठ/अतिलघूत्तरप्रश्नमाध्यमेन अधोलिखितसंस्कृतसाहित्यविषयकं परीक्षणम्
संस्कृतशब्दस्य व्युत्पत्तिः परिभाषा च (2)
वेदः, उपनिषद्, पुराणम्, स्मृतिः, रामायणम्, महाभारतम् (5)
गद्यकाव्यम्, पद्यकाव्यम्, चम्पूकाव्यम् (4)
नाटकम्, प्रमुखनाट्यतत्त्वानां प्रदत्तपरिभाषासु शुद्धपरिभाषाचयनम् (4)