Download Solved CBSE Sample Papers for Class 10 Sanskrit Set 5 2019 PDF to understand the pattern of questions asks in the board exam. Know about the important topics and questions to be prepared for CBSE Class 10 Sanskrit board exam and Score More marks. Here we have given Sanskrit Sample Paper for Class 10 Solved Set 5.

Board – Central Board of Secondary Education, cbse.nic.in
Subject – CBSE Class 10 Sanskrit
Year of Examination – 2019.

Solved CBSE Sample Papers for Class 10 Sanskrit Set 5

हल सहित
निर्देशाः

(i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
खण्डः (क) अपठित – अवबोधनम् – 10 अंक
खण्डः (ख) रचनात्मक कार्यम्। – 15 अंक
खण्डः (ग) अनुप्रयुक्त – व्याकरणम् – 25 अंक
खण्डः (घ) पठित – अवबोधनम्। – 30 अंक
(ii) सर्व प्रश्नाः अनिवार्यः ।
(iii) प्रश्नानाम् उत्तराणि खण्डानुसारां क्रमेणैव लेखनीयानि ।
(iv) प्रश्न संख्या अवसयं लेखानीया |
(v) उत्तराणि संस्कृतेन एव लेखनीयानि ।

खण्ड ‘क’ : अपठित अवबोधनम्
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
भारतद्वारं प्रसिद्ध स्मारकं वर्तते। वीराणां बलिदानस्य पुण्यस्मृतिस्थलम् इदम्। अस्मिन् वारे वीराणां नामानि उत्कीर्णानि सन्ति। इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति ।
भारतद्वारं परितः हरिताः वृक्षाः शोभन्ते। देश-विदेशेभ्यः आगताः जनाः भारतद्वारं द्रष्टुम् आगच्छन्ति। एतत् द्वारं सर्वान् आकर्षयति । विस्तृताः स्वच्छाः मार्गाः, हरिताः वृक्षाः अस्य शोभां वर्धन्ते। भारतद्वारस्य पावे ‘बोटक्लब’ इति पर्यटनस्थलम् अस्ति। अवकाशदिवसे तु जनाः परिवारेण सह अत्र आगच्छन्ति। अत्रागत्य सहभोजनं कुर्वन्ति। रात्रौ विद्युद्दीपकानां प्रकाशैः प्रकाशितं भारतद्वारम् दूरात् एव सुशोभते । गणतन्त्रदिवसे स्वतन्त्रतादिवसे च जनाः अत्रागत्य दिवङ्गतसैनिकान् स्मरन्ति तेभ्यः श्रद्धाञ्जलिं च यच्छन्ति। भारतद्वारं भारतस्य गौरवम् अस्ति।
प्रशनाः
I. एकपदेन उतरत।
(i) भारतद्वारं परितः के शोभन्ते?
(ii) भारतस्य गौरवं किम्?
(iii) देश विदेशेभ्यः आगताः के भारतद्वारं द्रष्टुम आगच्छन्ति?
(iv) भारतद्वारे केषां नामानि उत्कीर्णानि सन्ति।

II. पूर्णवाक्येन उत्तरत।
(i) भारतद्वारस्य शोभां के के वर्धयन्ति?
(ii) कैः प्रकाशितं भारतद्वारं दूरादेव शोभते?

III. विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
(i) ‘स्मरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) वीराः
(ब) जनाः
(स) पर्यटका:
(द) सर्वे

(ii) ‘प्रकाशितम्’ इति पदं कस्य विशेषणपदम् अस्ति?
(अ) स्मारकस्य
(ब) बलिदानस्य
(स) भारतद्वारस्य
(द) भारतस्य

(iii) ‘निशायाम्’ इत्यर्थे अत्र कीं पदं प्रयुक्तम्?
(अ) प्रकाशे
(ब) दिवसे
(स) द्वारे
(द) रात्रौ

(iv) ‘इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति’ इति वाक्ये ‘इदम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(अ) स्मारकाय
(ब) स्थलाय
(स) भारतद्वाराय
(द) द्वाराय

V. अस्य गद्यांशस्य उचित शीर्षक लिखत।

उत्तर-
I. एकपदेन उत्तरम् –
(i) वृक्षाः
(ii) भारतद्वारम्
(iii) जना:
(iv) वीराणां

II. पूर्णवाक्येन उत्तरम् –
व्याख्यात्मक हल
(i) विस्तृताः स्वच्छाः मार्गाः, हरिताः वृक्षाः भारतद्वारस्य शोभां वर्धयन्ति।
(ii) रात्री विद्युद्दीपकानां प्रकाशै: प्रकाशित भारतद्वारें दूरादेव सुशोभते।

III. निर्देशानुसारम् उत्तरम्
(i) (ब) जनाः
(ii) (स) भारतद्वारस्य
(iii) (द) रात्रौ
(iv) (स) भारतद्वाराय

V. शीर्षकम्- पुण्यस्मृतिस्थलम्। भारतद्वारम्।
खण्ड ‘ख’ : रचनात्मक कार्यम्

2. भवती प्रिया चात्रावासे वसति। अनुजं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पुरयत ।
छात्रावासतः
तिथिः………………….
प्रिय भ्रातः ………….(i)…………!
अत्र कुशलं तवास्तु । भवतः पत्रं s: एव प्राप्तम् । परिवारे सर्वेषां सदस्यानां कुशलताम् …………(ii)………….अहं प्रसन्नास्मि । भवता लिखितम् यत्…………… (iii)……… दिल्लीनगरे प्रचण्डः तापः जनैः अनुभूयते। प्राणिनः पशु-पक्षिणः च तापेन त्रस्ताः। जलस्य अपि………. (iv)………… जातः। तापेन त्रस्ताः जनाः जलं विना …………(v)………… सन्ति ।
भ्रातः! इदं सर्वं तु मानवैः कृतम्। जनाः जले रासायनिकम् ……….. (vi)………… च पातयन्ति ।…………..(vii)…………वृक्षाः, नद्यः , सागराः, पशु-पक्षिणः तु मानवेभ्यः ………..(viii)…………एव । अतः एते सर्वे रक्षणीयाः। अन्यथा वयमपि विनाशं प्राप्स्यामः ।
गृहे सर्वेभ्यः मम…………(ix)…………निवेदनीया।
भवत्याः अग्रज
………(X)……….

मञ्जूषा

प्रकृतिप्रदत्त-उपहाराः, प्रिया, अभावः, अवकरं, प्रणामाञ्जलिः, अद्यत्वे, शुभाशिषः, अवगत्य, दुःखिनः, प्रदूषयन्ति

उत्तर-
पत्र लेखनम्
(i) शुभाशिषः                      (ii) अवगत्य
(iii) अद्यत्वे                        (iv) अभावः
(v) दुःखिनः।                      (vi) अवकरें
(vii) प्रदूषयन्ति                  (viii) प्रकृति प्रदत्त उपहाराः
(ix) प्रणामाञ्जलिः               (x) प्रिया
व्याख्यात्मक हल-
छत्रवासत:
तिथिः
प्रिय भ्रातः
शुभाशिषः।।
अत्र कुशलम् तत्रास्तु। भवतः पत्रं यः एव प्राप्तम् । परिवारे सर्वेषां सदस्यानां कुशलताम्/अवगत्य अहं प्रसन्नास्मि । भवता लिखितम् यत्/ अद्यत्वे दिल्ली नगरे प्रचण्डः तापः जनैः अनुभूयते । प्राणिनः पशु-पक्षिणः च तापेन त्रस्ताः। जलस्य अपि/अभावः जातः। तापेन त्रस्ताः जनाः जलं विना/दुखिनः सन्ति। भ्रातः! इदं सर्वं तु मानवैः कृतम् । जनाः जले रासायनिकम्/अवकरं च पातयन्ति, प्रदूषयन्ति । वृक्षाः, नद्यः, सागराः, पशु-पक्षिणः तु मानवेभ्यः/प्रकृति प्रदत्त उपहाराः एव । अतः एते सर्वे रक्षणीयाः। अन्यथा वयमपि विनाशं प्राप्स्यामः। गृहे सर्वेभ्यः मम/प्रणामाञ्जलिः निवेदनीया।
भवत्याः अग्रजा
प्रिया।

3. अधोदत्तं चित्रं दृष्ट्वा प्रदत्तशब्दानां सहायतया संस्कृतेन पञ्च वाक्यानि लिखत।

CBSE Sample Papers for Class10 sanskrit Solved Set 5 3

मजनूषा

संगणकयन्त्राणि, जनाः, दर्शयति, उपविशन्ति, कक्षे, कुर्वन्ति, प्रशिक्षकः, चित्रम्, पश्यन्ति, ध्यानमग्नाः, सहायतया, प्रयुज्यन्ते, उपयोगः, उपकरणेन, यन्त्रसञ्चालने
उत्तर-
चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
बच्चों से सरल, संक्षिप्त वाक्य पूर्ति अपेक्षित है। केवल वाक्य की शुद्धता देखी जाए। इस प्रश्न का प्रमुख उद्देश्य रचना है। वाक्य लघु या दीर्घ हो यह महत्वपूर्ण नहीं। व्यावहारिक दृष्टि से शुद्ध होने पर पूर्ण अंक दिए जाएँ। मंजूषा में दिए गए शब्द सहायतार्थ हैं, बच्चे * शब्द चुनें अथवा नहीं – आवश्यक नहीं। वे स्वयं शब्दों का प्रयोग कर वाक्य-निर्माण कर सकते हैं। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि भी बदल सकते हैं अत: अंक दिए जाएँ। त्रुटियों के अंक अंशत: काटे जाएँ। पूर्णतया शुद्ध होने पर ही 10 अंक दिए जाएँ। प्रत्येक वाक्य के लिए हैं।
व्याख्यात्मक हल
(i) चित्रे अनेकानि संगणकयन्त्राणि दृश्यन्ते।
(ii) सर्वे जनाः कक्षे कार्यं कुर्वन्ति।
(iii) सर्वे छात्राः यन्त्रसञ्चालने निपुणाः सन्ति।
(iv) प्रशिक्षकः छात्रान् ध्यानमग्नाः भूत्वा पश्यति।
(v) उपकरणेन सहायतया छात्राः चित्रम् पश्यन्ति ।

अथवा

मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘कल्पलतेव विद्या’ इति विषयम् अधिकृत्य संस्कृतेन पञ्च वाक्यानि लिखत ।

मजनूषा

विद्या, सर्वमेव, उत्थानम्, चक्षुः, सम्मानम्, सुखम्, निर्णयम्, कर्तुम्, धनम्, कीर्तिम्, विन्दति, किं किं–साधयति
उत्तर-

कल्पलतेव विद्या
अनुच्छेदलेखनम्

यह विकल्प सबके लिए दिया गया है। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ बदल सकते हैं। अंक दिए जाएँ। इस प्रश्न के 10 अंक हैं। प्रत्येक वाक्य के लिए 2 अंक हैं।
व्यरट्यात्मक उत्तर :
(i) विद्या सर्वेषु धनेषु सर्वश्रेष्ठं धनम् अस्ति ।
(ii) विद्या कल्पलतेव कि कि न साधयति।
(iii) विद्याया जनः धनम् कीर्तिम् च विन्दति।
(iv) विदुषः सर्वत्र सम्मानं भवति ।।
(v) विद्यायाः प्रभावेण सर्वमेव निर्णयं कर्तुम् समर्था भवन्ति ।

खण्ड ‘ग’ : अनुप्रयुक्त – व्याकरणम्
4. अधोलिखितवाक्येषु रेखांकितपदानां सन्धि सन्धिविच्छेदं वा कृत्वा लिखत।
(i) दिल्लीनगरे षट् + मासाः तु उष्णाः भवन्ति ।
(अ) षण्मासाः
(ब) षड्मासाः
(स) षन्मासाः
(द) षंमासाः

(ii) कार्यक्रमस्तु सुनिश्चितः।
(अ) कार्यक्रमः+तु
(ब) कार्यक्रम+स्तु
(स) कार्यक्रमस्+तु
(द) कार्यक्रमं+तु

(iii) सत्यमेव जे + अते नानृतम्।
(अं) जयति
(ब) जयते
(स) जीयते।
(द) जेते।

(iv) साध्वादेशः अविचारणीयः भवति ।
(अ) साधु’-आदेशः
(ब) साध्वा+देशः
(स) साध्वादे+शः
(द) साधुः+आदेशः

उत्तर-
सन्धिः-
(i) (अ) षण्मासाः
(ii) (अ) कार्यक्रमः + तु।
(iii) (ब) जयते
(iv) (अ) साधु + आदेशः

5. अधोलिखितवाक्येषु रेखांकितपदानां समास विग्रह वा कृत्वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
(i) भगवन् अयं तु विगतः प्राणः यस्मात् सः एव
(अ) विगतप्राणः
(ब) विगतप्राणात्
(स) विगतप्राणम्
(द) विगतप्राणी

(ii) इदं कथनं तु अश्रुतम् अस्ति।
(अ) अश्रुक्ति
(ब) न श्रुतम्
(स) अति श्रुतम्
(द) अश्रुभिः युक्तम्

(iii) वने पशुपक्षिणः निवसन्ति।
(अ) पशवः पक्षिणः |
(ब) पशवः च पक्षिणः च
(स) पशुञ्च पक्षी च |
(द) पशु पक्षिणश्च

(iv) अम्बुनि जायते इति ते अत्र विकसन्ति।
(अं) अम्बोजाः
(ब) अम्बुजः
(स) अम्बूजाः
(द) अम्बुजाः

उत्तर-
समासः
(i) (अ) विगतप्राण:
(ii) (ब) न श्रुतम्
(iii) (ब) पशवः च पक्षिणः च
(iv) (अं) अम्बोजाः

6. अधोलिखितवाक्येषु रेखांकितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तर विकल्पेभ्य: चित्वा वाक्यानि पुनर्लिखत।
(i) अस्माकम् अध्यापिका अतीव विनम्रा अस्ति।
(अ) अध्यापक + का
(ब) अध्यापक + टाप्
(स) अध्यापक + आा

(ii) वेतनम् इष + शतृ श्रमिकाः कोलाहलं कुर्वन्ति ।
(अ) इच्छतू
(ब) इच्छन्त:
(स) इषतः

(iii) विद्यालये नैतिकी शिक्षा आवश्यकी भवेत्।
(अ) नैति+इक
(ब) नीति+ठक्
(स) नेति+ढक
(द) नै+ढक्

(iv) शिक्षकैः छत्रा: सम्यक् शिक्षयितव्याः।
(अ) शिक्षतव्यत्
(ब) शिक्षा+तव्याः
(स) शिक्ष+तल्
(द) शिक्ष+त्व

उत्तर-
प्रत्ययः
(i) (ब) अध्यापक + टाप्
(i) (ब) इच्छन्त:
(iii) (ब) नीति + ठक
(iv) (अ) शिक्ष + तव्यत्

7.चेटीवसन्तसेना च वार्तालापं कुरुतः। बेटी कर्तवाच्ये वसन्तसेना कर्मवाच्ये वदति।
वाच्यानुसारं रिक्तस्थानानिपूरयत्
चेटी- वसन्तसेने। उत्तिष्ठतु ………….(i)………..!
(अं) भवतः
(ब) भवती
(स) भवाम्
(द) भवत

वसन्तसेना- कुत्र ……….. (ii)………… गन्तव्यम् ?
(अ) मया
(ब) मम
(स) अहम्
(द) त्वम्

चेटी- यत्र चारुदत्त ………..(iii)………..
(अ) स्तः
(ब) सन्ति
(स) अस्ति
(द) असि

उत्तर-
वाच्यपरिवर्तन-
(i) (ब) भवती
(i) (अ) मया
(iii) (द) असि

8. अधोलिखितवाक्येषु अङ्गाना स्थाने समयसूचकसंस्कृतसंख्यापदानि लिखत।
(i) मम विद्यालयः प्रातः ……………….. (7.30) वादने आरभते
(अ) सार्धसप्त
(ब) सप्तवादने
(स) सपादसप्त
(द) पादोन अष्ट

(ii) ……………. (7.45) वादने प्रार्थनासभा भवति।
(अ) पादोनअष्ट
(ब) पादोन सप्त
(स) पादोन नव
(द) सपादसप्त

(iii) …………. (8.00) वादने उपस्थिति-विषयक-कार्य भवति।
(अ) अष्ट
(ब) नव
(स) सपाद दश
(द) सार्धदशा

(vi)……….. (8.15) वादने अध्यापनकार्यम् आरभते।।
(अ) सपादअष्ट
(ब) सार्द्धअष्ट
(स) पादोन नव
(द) अष्ट

उत्तर
समयलेखनम्
(i) (अ) सार्धसप्त
(ii) (अ) पादोनअष्ट
(iii) (अ) अष्टवादने
(iv) (अ) सपादअष्ट

9. मजुषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत ।
(i) उद्याने केचन जनाः ………….. भ्रमन्ति।
(अ) एव
(ब) नूनं
(स) शनैः शनैः
(द) उच्चैः

(ii) अस्माकं जीवनं वृक्षान् …………………. असम्भवम्।
(अ) नूनं
(ब) अपि
(स) विना
(द) अधः

(iii) दानवीराः …………………. सौभाग्यशालिन: सन्ति।
(अ) नूनं
(ब) इव
(स) यत्
(द) हि

(iv) स्वाध्याय-अभ्यसनम् च ……….. वाङ्मयं तपः उच्यते।
(अ) एवं
(ब) इव
(स) तत्र
(द) सर्वत्र

उत्तर-
अव्ययः
(i) (स) शनैः शनैः
(ii) (स) विना
(iii) (अ) नूनं
(iv) (अ) एव

10. अधोलिखतवाक्येषु रेखांकितपदस्य शुद्धम् उत्तरं प्रदत्तविकल्पेभ्य: चित्वा वाक्य पुनः उत्तरपुस्तिकायां लिखत।
(i) शोभनः परिणामं दृश्वा कः प्रसन्नः न भवनि ?
(अ) शोभना
(ब) शोभान्
(स) शोभम्।
(द) शोभनम्

(ii) ताः कन्ये अत्र फलं खादतः।
(अ) तौ
(ब) तानि
(स) ते ।
(द) सा

(iii) एकदा पशवः मिलित्वा सिंहस्य समीपे आगच्छत्
(अ) आगच्छत्
(ब) आगच्छन्
(स) अगच्छन्
(द) आगच्छत

(iv) शीतलः वारि सर्वेभ्यः रोचते।
(अ) शीतला
(ब) शीतली |
(स) शीतलम्
(द) शीतलिः

उत्तर-
अशुद्धि-संशोधनम्-
(i) (द) शोभनम्
(ii) (स) ते
(iii) (ब) आगच्छन्।
(iv) (स) शीतलम्

खण्ड ‘घ’ : पठित अवबोधनम्।
11. (अ) अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
अनेन वचसा प्रतिहतान्तः करणः प्रच्छन्नभाग्यः अचिन्तयत्-किमिदं वचनं विशेषेणे मामेव लक्ष्यीकरोति ? अहो ! कुमार्गम् आश्रितस्य मम कीदृशीयं क्लेशपरम्परा | गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते । अयप्रभृतिः पापपथं त्यजामि इति विचिन्त्य मित्रं दुष्टबुद्धिमवदत् ‘सखे। ‘यदि मां मित्रस्थाने परिगणयसि तहिं साधुजनगहिंतम् इमं पन्थानं त्यजतु भवान्।’ दुष्टबुद्धिस्तु तस्य सवचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत् । प्रच्छन्नभाग्यस्तु समुपजातविवेकः स्वगृहं प्रतिनिवृत्तः।
प्रशनाः
I. एकपदेन उत्तरत।
(i) ‘अयप्रभृतिः पापपथं त्यजामि।’ इति कः अचिन्तयत्?
(ii) दुष्टबुद्धिः प्रच्छन्न भाग्यस्य कानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्?

II. पूर्णवाक्येन उत्तरत।
सदवचनानि तिरस्कृत्य दुटबुद्धिः कुत्र अगच्छत्?

III. प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
(i) ‘चक्षुषी’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(अ) लक्ष्यीकरोति
(ब) अचिन्तयत्
(स) समुन्मीलिते
(द) अवदत्।

(ii) अनुच्छेदे ‘पन्थानम्’ इति विशेष्यपदस्य विशेषणपदम् अस्ति।
(अ) ग्रामाभिमुखम्।
(ब) पापपथम्।
(स) स्वगृहम् ।
(द) साधुजनगहिँतम्।

(iii) अत्र गद्यांशे ‘सुमार्गम्’ पदस्य कः विलोमः प्रयुक्तः?
(अ) कुमार्गम्
(ब) मामेव
(स) आश्रित्य
(द) वचसा।

(iv) प्रच्छन्नभाग्यस्तु समुपजात विवेकः स्वगृहं प्रतिनिवृत्त इति वाक्ये कः सन्धियुक्त शब्द प्रयुक्तः?
(अ) समुपजात
(ब) विवेकः
(स) स्वगृहं
(द) प्रच्छन्नभाग्यस्तु

उत्तर-
I. एकपदेन उत्तरम् –
(i) प्रच्छन्न भागः
(ii) सदवचनानि

II. पूर्णवाक्येन उत्तरम् –
ग्रामाभिमुख
व्याख्यात्मक हल-
सवचनानि तिरस्कृत्य दुष्टबुद्धिः ग्रामाभिमुखं अगच्छत् ।

III. निर्देशानुसारम् उत्तरम् –
(i) (स) समुन्मीलिते
(ii) (द) साधुजनगर्हितम्
(iii) (अ) कुमार्गम्
(iv) (द) प्रच्छन्न भाग्यस्तु

(आ) अधोलिखित पद्यांश पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत।
कस्य वशे प्राणिगण:? सत्यप्रियभाषिणी विनीतस्य ।
क्व स्थाव्यम् ? न्याय्ये पथि दृष्टादृष्टलाभाये।
प्रशनाः

I. एकपदेन उत्तरत।
(i) कस्मिन् पथ स्थातव्यम्?
(ii) कीदृशे न्यायमार्गे चलितव्यम्?

II. पूर्णवाक्येन उत्तरता
प्राणिगणः कस्य वशे तिष्ठति?

III. निर्देशानुसारं शुद्धम्. उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(i) ‘मार्ग’ इति अर्थ अत्र कि पदं प्रयुक्तम्?
(अ) पथि
(ब) वशे।
(स) लाभाट्ये
(द) क्व

(ii) ‘उद्धतस्य’ इत्यस्य विलोमपदम् अत्र किम्?
(अ) कस्य
(ब) सत्यप्रियभाषिणः
(स) विनीतस्य
(द) न्याय्ये

(iii) ‘स्थातव्यम्’ पदे कः प्रत्ययः प्रयुक्त?
(अ) तव्यत्
(ब) अनीयर
(स) तव्य
(द) क्त।

(iv) ‘न्याय्ये’ पदे का विभक्तिः प्रयुक्तः ?
(अ) सप्तमी
(ब) षष्ठी
(स) तृतीया
(द) चतुर्थी

उत्तर-
I. एकपदेन उत्तरम् –
(i) न्याय्ये
(ii) दृष्टादृष्टलाभाढ्ये

II. पूर्णवाक्येन उत्तरम् –
प्राणिन: सत्यप्रियभाषिणो विनीतस्य वशे तिष्ठति ।।

III. निर्देशानुसारम् उत्तरम् –
(i) (अ) पथि
(ii) (स) विनीतस्य
(iii) (अ) तव्यत्
(iv) (अ) सप्तमी

(इ) अधोलिखित नाट्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
वानरयूथपः – सूपकाराणां मेषेण सह एषः दैनन्दिनः कलहः नूनम् अस्माकं विनाशकारणं भविष्यति । तदेतद् कदा?
कपयः – (प्रहस्य) भो! किमिदम् उच्यते? न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षार-तिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः|
वानरप्यूथप: – (सगद्गदम्) रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणाम न जानीथ। अहं तु वनं गच्छमि।
प्रशनाः
I. एकपदेन उत्तरत।
(i) रसनास्वादलुब्धाः के आसन्?
(ii) वानरयूथपतिः कीदृशं राजभवनं त्यक्तुम् अकथयत्?

II. पूर्णवाक्येन उत्तरत।
वानरयूथपति: सगद्गदम् किम्। उक्तवान्?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखता।
(i) अस्मिन् नाट्यांशे ‘यूयम्’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(अ) जानीथ
(ब) विहाय
(स) भक्षयिष्यामः
(द) गच्छामि

(ii) ‘अहं तु वनं गच्छामि’ इत्यस्मिन् वाक्ये ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् अस्ति ?
(अ) कपिभ्यः
(ब) मेषाय
(स) सूपकारेभ्यः
(द) वानरयूथपतये

(iii) सुपरिणामं पदे नाट्यांशे किम् विलोम पदं?
(अ) कुपरिणामं
(ब) विनाशकरने
(स) नाशं ।
(द) यूयम्

(iv) ‘अटव्यां’ पदे कः विभक्तिः प्रयुक्तः ?
(अ) पंचमी
(ब) षष्ठी ।
(स) सप्तमी
(द) वितीया

उत्तर
I. एकपदेन उत्तरम् –
(i) कपय:/वानराः
(ii) कलहयुक्तम्

II. पूर्णवाक्येन उत्तरम् –
‘रसनास्वादलुब्धा: यूयम् अस्य सुखस्य कुपरिणामं न जानीथ। अहं तु वनं गच्छमि’ इति वानर यूथपतिः सगद्गदम् उक्तवान्।

III. निर्देशानुसारम् उत्तरम् –
(i) (अ) जानीथ
(ii) (द) वानर यूथपतये
(iii) (अ) कुपरिणाम
(iv) (स) सप्तमी

12. (क) निम्नलिखितश्लोकयोः अन्वयं रिक्तस्थानानि पूरयित्वाः पुनः लिखत ।।
माधुर्यमक्षरव्यक्तिः पदच्छेस्तु सुस्वरः।। ”
धैर्य लयसमर्थ च। षडेते पाठको गुणाः।
अन्वयः- माधुर्यम् (i) …….पच्छेदः (ii) …….सुरस्वरः, धैर्यम् (iii) …… च (iv) ……..षट् पाठकगुणाः (सन्ति) ।

(ख) काकस्य गात्रं यदि काञ्चनस्य, मणिक्यरत्नं यदि चञ्चदेशे ।
एकैकपक्षे ग्रथित मणीनां, तथापि काको न तु राजहंसः।
अन्वयः- यदि काकस्य …….(i)……… काञ्चनस्य यदि…….(ii)……… माणिक्यरत्नम् एकैकपक्षे मणीना……. (iii)……… तथापि……. (iv)……… (काक एव) न तु राजहंसः।

मञ्जुषा

चञ्चुदेशे, गात्रं, अक्षरव्यक्तिः , लयसमर्थ, तु, एते, ग्रथितं, काकः
उत्तर-
अन्वयः
(क)
(i) अक्षरव्यक्तिः
(ii) तु
(iii) लयसमर्थ
(iv) एते
(ख)
(i) गात्रम्
(ii) चञ्चुदेशे
(iii) ग्रथितम् ।
(iv) काकः

13. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) अनेन बालवचसा नाम मम चक्षुषी समुन्मीलिते।
(ii) आपदां तरणिः धैर्यम्
(iii) गुरूणाम् तिरस्करणम् संसारे विषम्।
(iv) राजा याचकेभ्यः दानम् ददाति स्म ।

उत्तर-
प्रश्ननिर्माण
(i) के
(ii) किम् ।
(iii) केषाम्
(iv) केभ्यः
व्याख्यात्मक हल
(1) अनेन बाल वचसा नाम मम के समुन्मीलिते?
(2) आपदां तरणिः किम्?
(3) केषाम् तिरस्करणं संसारे विषम्?
(4) राजा केभ्यः दानम् ददाति स्म ।

14. रेखांकितपदानां प्रसङ्गानुसारं शब्दार्थ लिखत्।
(i) अनिच्छन्नपि वाष्णेय। बलादिव नियोजितः।
(ii) राजादेशं श्रुत्वा कृपयः चिन्तितवान्।
(iii) सहस्रांशुः न भासते।।
(iv) द्वादश सभाः पर्जन्यः तद् राष्ट्र नाभिवर्षति ।

उत्तर-
शब्दार्थ-
(i) प्रयुक्तः
(ii) वानराः
(iii) सूर्यः
(iv) वर्षाणि

We hope the Solved CBSE Sample Papers for Class 10 Sanskrit Set 5, help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Solved Set 5, drop a comment below and we will get back to you at the earliest.