Download Solved CBSE Sample Papers for Class 10 Sanskrit Set 3 2019 PDF to understand the pattern of questions asks in the board exam. Know about the important topics and questions to be prepared for CBSE Class 10 Sanskrit board exam and Score More marks. Here we have given Sanskrit Sample Paper for Class 10 Solved Set 3.

Board – Central Board of Secondary Education, cbse.nic.in
Subject – CBSE Class 10 Sanskrit
Year of Examination – 2019.

Solved CBSE Sample Papers for Class 10 Sanskrit Set 3

हल सहितम्
निर्देशाः

(i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
खण्डः (क) अपठित – अवबोधनम् – 10 अंक
खण्डः (ख) रचनात्मक कार्यम्। – 15 अंक
खण्डः (ग) अनुप्रयुक्त – व्याकरणम् – 25 अंक
खण्डः (घ) पठित – अवबोधनम्। – 30 अंक
(ii) सर्व प्रश्नाः अनिवार्यः ।।
(iii) प्रश्नानाम् उत्तराणि खण्डानुसारां क्रमेणैव लेखनीयानि |
(iv) प्रश्न संख्या अवसयं लेखानीया |
(v) उत्तराणि संस्कृतेन एव लेखनीयानि ।।

खण्ड ‘क’ : अपठित अवबोधनम्
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।।
क्रोधः मनुष्यस्य महान् शत्रुः। क्रुद्धः जनः गुरून् अपि निन्दति, अपभाषणं करोति, ज्येष्ठानां हितवचनानि अपि न शृणोति । तस्माद् वयं क्रोधे सावधानाः भवेम। यदि क्रोधः आगच्छति तदा तस्मिन् एव मौनं धारणीयम्। मौनेन मनः शान्तं भवति। वाणी अपि नियन्त्रिता भवति। ईदृशे काले किञ्चित् पुस्तक गृहीत्वा पठेम। कोपात् सर्वदा आत्मानं रक्षेम।
प्रशनाः
I. एकपदेन उतरत।
(i) क्रोधे आगते कि धारणीयम्?
(ii) क्रुद्धः जनः केषां हितवचनानि न शृणोति?
(iii) मौनेन मनः किम् भवति?
(iv) कस्मात् सर्वदा आत्मानं रक्षेम।

II. पूर्णवाक्येन उतरत।
(i) मनुष्यस्य महान् शत्रुः कः?
(ii) मौनेन वाणी कीदृशी भवति?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
(i) ‘क्रुद्ध’ इति कस्य पदस्य विशेषणम्?
(अ) गुरोः
(ब) जनस्य
(स) शत्री:
(द) ज्येष्ठस्य।

(ii) ‘भवेम’ इति क्रियापदस्य कि कर्तृपदं गद्यांशे प्रयुक्तम्?
(अ) जनः
(ब) वाणी
(स) क्रोधः
(द) वयम्।

(iii) ‘सर्वस्मिन् काले’ इत्यर्थ किम् अव्ययपदं गद्यांशे प्रयुक्तम्?
(अ) सर्वदा
(ब) नियन्त्रिता
(स) तस्मिन् एव
(द) अपि।

(iv) ‘असावधानाः’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(अ) नियन्त्रिता
(ब) सर्वदा
(स) सावधानाः
(द) शान्तम्।

IV. अस्य अनुच्छेदस्य कृते समुचित शीर्षक संस्कृतेन लिखत।

उत्तर-
I. एकपदेन उत्तरम्
(i) मौनम्
(ii) ज्येष्ठानाम्
(iii) शान्तं
(iv) कोपात्

II. पूर्णवाक्येन उत्तरम्
(i) क्रोधः
(ii) नियन्त्रिता
व्याख्यात्मक हल

(i) मनुष्यस्य महान् शत्रुः क्रोधः।।
(ii) मौनेन वाणी नियन्त्रिता भवति।

III. निर्देशानुसारम उत्तरम्
(i) (ब) जनस्य
(ii) (द) वयम्
(iii) (अ) सर्वदा
(iv) (स) सावधानाः

IV. शीर्षकम् ‘हंसः कस्य/रक्षकः भक्षकात् श्रेष्ठः। श्रेष्ठः कः अथवा अन्य उपयुक्तं शीर्षकम् ।

खण्ड ‘ख’ : रचनात्मक कार्यम्
2. ‘मित्र’ प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत ।
(i) ……………………… |
प्रियमित्र (ii) ……………………….. !
अत्र सर्व कुशलम्। भवान् अपि तत्र कुशली इति मन्ये। गतसप्ताहे (iii) ……………….. विद्यालये संस्कृतसम्भाषण – शिविरम् आयोजितम् (iv) ………………….. | दशदिनानि वयं (v) ………………………सम्भाषणस्य अभ्यासम् अकुर्म। तत्र एकस्याः लघुनाटिकायाः (vi) ………………….अभवत् । अहं तु विदूषकस्य (vii) ……………………… कृतवान्। अहम् इदानी सर्वदा संस्कृतेन एव । (viii) ………………….. मम शिक्षकाः अपि मयि स्नियन्ति। भवान् अपि संस्कृतेन (ix) ………………….. प्रयत्नं करोतु। पितरौ (x)…………………… मम प्रणामाञ्जलिं निवेदयतु ।
भवतः मित्रम्,
प्रणवः |

मजनूषा

सम्भाषणस्य, अस्माकम्, वदामि, प्रति, हैदराबादतः, अभिनयम्, सौरभ !, मञ्चनम्, आसीत्, संस्कृतेन।
उत्तर-
पत्र लेखनम्-
(i) हैदराबादतः                          (ii) सौरभ
(i) अस्माकं                               (iv) आसीत्।
(V) संस्कृतेन                             (vi) मञ्चनम्
(vii) अभिनयम्                         (viii) वदामि
(ix) सम्भाषणस्य                       (x) प्रति

व्याख्यात्मक हल-

(i) हैदराबादत:
(ii) प्रियमित्र सौरभ !

अत्र सर्व कुशलम्। भवान् अपि तत्र कुशली इति मन्ये। गतसप्ताहे (iii) अस्माकं विद्यालये संस्कृतसम्भाषणस्य – शिविरम् आयोजितम् (iv) आसीत्। दशदिनानि वयं (v) संस्कृतेन सम्भाषणस्य अभ्यासम् अकुर्म । तत्र एकस्याः लघुनाटिकायाः (vi) मञ्चनम् अभवत्। अहं तु विदूषकस्य (vii) अभिनयम् कृतवान् । अहम् इदानीं सर्वदा संस्कृतेन एव (vii) वदामि। मम शिक्षकाः अपि मयि सिनयन्ति । भवान् अपि संस्कृतेन (ix) सम्भाषणस्य प्रयत्नं करोतु । पितरौ (x) प्रति मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम्,
प्रणवः |

3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत।
CBSE Sample Papers for Class10 sanskrit Solved Set 3 3

मञ्जूषा

उपवनम्, बालिकाः, वृक्षाः, पादपाः, प्रसन्नाः, पञ्च, अस्ति, सन्ति, क्रीडन्ति, कन्दुकेन, शोभन्ते, पर्वताः, पक्षिणः, आकाशे, पश्यन्ति, भ्रमन्ति, परिवेशः, सुन्दरः।

उत्तर-
चित्रवर्णनम्-
बच्चों से सरल, संक्षिप्त वाक्य पूर्ति अपेक्षित है। केवल वाक्य की शुद्धता देखी जाए। इस प्रश्न का प्रमुख उद्देश्य वाक्य रचना है। वाक्य लघु अथवा दीर्घ हो यह महत्वपूर्ण नहीं। व्याकरणिक दृष्टि से शुद्ध होने पर पूर्ण अंक दिए जाएँ। मंजूषा में दिए गए शब्द सहायतार्थ हैं, बच्चे शब्द चुनें अथवा नहीं-आवश्यक नहीं। वे स्वयं शब्दों का प्रयोग कर वाक्य-निर्माण कर सकते हैं। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि भी बदल सकते हैं अत: अंक दिए जाएँ। त्रुटियों के अंक अंशत: काटे जाएँ। पूर्णतया शुद्ध होने पर ही 10 अंक दिए जाएँ।
व्याख्यात्मक हल-

(i) इदम् उपवनम् अस्ति ।
(ii) पञ्च प्रसन्नाः बालिकाः कन्दुकेन क्रीडन्ति ।
(ii) आकाशे पक्षिणः उड्डयन्ति।
(iv) पर्वतानां परिवेशे वृक्षाः शोभन्ते।
(v) पादपाः सुन्दराः सन्ति।

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्च संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत।

“अतिवृष्ट्या हानिः”

मजनूषा नद्यः, जलौधः, वृक्षाः, कुलानि, नष्टानि, सर्वत्र, सस्यानि, जलम्, निमग्नाः, सेनासहाय्येन, रोगाः, जायन्ते, पशवः, जनाः।।
उत्तर-

अतिवृष्ट्या हानिः

यह विकल्प सबके लिए दिया गया है। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि बदल सकते हैं। अंक दिए जाएँ। इस प्रश्न के 10 अंक हैं। प्रत्येक वाक्य के लिए अंक हैं।
व्याख्यात्मक हल-
(i) ‘अति सर्वत्र वर्जयेत्’ इति सूक्त्यनुसारं अतिवृष्टिरपि हानिकारक भवति।
(ii) वर्षर्ते यदा वृष्टिः उग्रं रूपं धारयति तदा अनेकाः हानयः भवन्ति ।।
(iii) सर्वत्र वापी तडागा नद्यः अति जलपूर्णाः भवन्ति । तेषां कृलानि नष्टानि जायन्ते।
(iv) सर्वत्र सस्यानि धन-धान्यानि च जलनिमग्नानि भवन्ति ।।
(v) मार्गाः अवरुद्धाः जायन्ते। सेनासाहाय्येन जनानां पशूनाम् जीव-जन्तूनाञ्च रक्षा सजायते ।

खण्ड ‘ग’ : अनुप्रयुक्त – व्याकरणम्
4. अधोलिखितवाक्येषु रेखाडिल्कतपदेषु सन्धि सन्धिविच्छेदं वा कृत्वा । लिखत।
(i) मम विद्यालयस्य भो + अनं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति।
(अ) भोनं
(ब) भवन
(स) भावनं
(द) भायन।

(ii) प्रत्येक मनुष्यः सुयोग्यः अस्ति।
(अ) प्रति+एकं
(ब) प्रती+एक
(स) प्रत्य+एक
(द) प्रत्ये+कं।

(iii) सत् + जनः सदैव अनुकरणीयः।।
(अ) सद्जन:
(ब) सज्जनः
(स) सत्जनाः ।
(द) सज्जनाः |

(iv) शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन ।
(अ) शुष्कः वृक्षाः+च
(ब) शुष्क+वृक्षाः + च
(स) शुष्काश्च वृक्षाश्च
(द) शुष्कवृक्षं च ।

उत्तर-
सन्धिः-
(i) (ब) भवनं
(ii) (अ) प्रति+ए कं
(ii) (ब) सज्जनः / सजनः।
(iv) (अ)शुष्कवृक्षाः + च / शुष्कवृक्षास् + च

5. अधोलिखितेषु वाक्येषु रेखाडिल्कतपदानां समास विग्रहंवा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
(i) न गर्वो न दैन्यं न च क्रोधलोभौ
(अं) क्रोधस्य लोभस्य च
(ब) क्रोधः च लोभः च
(स) क्रोधौ च लोभौ च
(द) क्रोधाय लोभः

(ii) ‘विमूढा धीः यस्य सः पक्वं फल त्यक्त्वा अपक्वं खादति।’
(अ) विमूढ़धी:
(ब) विमूढाधी:
(स) विमूढीधी:
(द) धीविमूढा।

(iii) तस्मिन् उद्याने बहुफलः वृक्षः अस्ति ।।
(अ) बहूनि फलानि यस्मिन् सः
(ब) बहूनि च फलानि च
(स) बहूनि फलानि
(द) बहूनि फलानि येषु ते

(iv) ये परिश्रमं कुर्वन्ति ते निर्विघ्नं जीवन्ति।
(अ) विघ्नैः सहितम्
(ब) विघ्नानां पश्चात्
(स) विघ्नानाम् अभावः
(द) विघ्नम् अनतिक्रम्ये

उत्तर-
समासः-
(i) (ब) क्रोधः च लोभः च ।
(ii) (अ) बहूनि फलानि यस्मिन् सः
(ii) (अ) विमूढ़धी:
(iv) (स) विघ्नानाम् अभावः

6. अधोलिखितवाक्येषु रेखाडिल्कतपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्, उत्तरं विकल्पेभ्य: चित्वा लिखत।
(i) ‘त्रैलोक्यं दह् + शतृ इव प्रचण्डज्वालः अग्निः ।’
(अ) दहन्
(ब) दहन्तम्
(स) दहत:

(ii) मुद् + शानच् बालिकायै पारितोषिको यच्छ।
(अ) मोदमाना
(ब) मोदमानायै
(स) मोदमानायाः

(iii) उपवनस्य रमणीयता मनोहरा अस्ति।
(अ) रमणीय + त्व
(ब) रमणीय + तल
(स) रमणीय + टाप्

(iv) ‘परिश्रमस्य महत्व को न जानाति?’
(अ) महत्+ त्व
(ब) मह + त्वम्
(स) मह + त्वं

उत्तर-
प्रत्ययः-
(i) (अ) दहन्। .
(ii) (ब) मोदमानायै
(iii) (ब) रमणीय + तल्
(iv) (अ) महत्+ त्व

7. अधोलिखितवाक्येषु वाक्येषु वाच्यानुसार रिक्त स्थान पूर्ति लिखत।
(i) ग्रीष्मावकाशे ……………… कुत्र गच्छसि?
(अ) त्वाम्
(ब) त्वम्
(स) त्वया ।
(द) तौ।

(ii) मया ग्रीष्मावकाशे मनालीनगरं …………..।
(अ) गच्छन्
(ब) गम्यन्ते
(स) गम्यते।
(द) गच्छन्ति ।

(iii) तत्र त्वम् किम् देवालयम् अपि …………………..?
(अ) पशयति
(ब) पश्यसि
(स) पश्यतु
(द) द्रष्क्ष्य ते।

उत्तर-
प्रत्ययः-
(i) (ब) त्वम्
(ii) (स) गम्यन्ते
(iii) (ब) पश्यसि

8. अधोलिखितवाक्येषु अङ्काना स्थाने समयसूचकसंस्कृतसंख्यापदानि लिखत।
(i) प्रातः…………..10.00 वादने उद्घाटनसमारोहः ।
(अ) दश
(ब) सपाददश
(स) साद्धदश
(द) पादीनदश।

(ii) प्रातः………………………..11.30 वादने भाषणानि। (
अ) सार्द्ध एकादश
(ब) एकादश
(स) सपाद एकादश |
(द) पादोन एकादश।

(iii) मध्यान्हे…………………12.45 वादने पुरस्कार वितरण समारोहः ।
(अ) पादोन नव । |
(ब) पादोनएक
(स) पादोनद्वादश
(द) साद्धद्वादश।

(iv) मध्यान्हे…………………2.15 वादने समापन समारोहः ।
(अ) सपादवि
(ब) साद्धवि
(स) पादोनवि
(द) वि।

उत्तर-
समय लेखनम्-
(i) (अ) दश
(ii) (अ) सार्द्ध एकादश
(iii) (ब) पादोनएक
(iv) (अ) सपादवि

9. अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(i) सः………………..गन्तुम् इच्छति?
(अं) कुत्र
(ब) कुतः
(स) किम्
(द) कदा।
(ii) अत्र……………..लिख।
(अ) यत्
(ब) मा
(स) तत्र
(द) एतद् ।
(iii) ताः………………..क्रीडां द्रष्टुम् अगच्छन्।
(अ) श्वः
(ब) हयः
(स) कुतः
(द) परशवः |
(iv) ग्रामात् ……………….एका नदी प्रवहति।
(अ) बहिः
(ब) यत्
(स) परितः
(द) सर्वत्र।

उत्तर-
अव्ययः
(i) (द) कदा
(ii) (ब) मा
(ii) (ब) हयः
(iv) (अ) बहिः

10. अधोलिखितवाक्येषु रेखाडिकतपदम् अशुद्धम् अस्ति। प्रदत्तविकल्पेभ्यः समुचितम् उत्तरं चित्वा अशुद्धपदं संशोध्य लिखत।
(i) ते बालिकाः कुत्र गमिष्यन्ति?
(अ) बालिके
(ब) बाले
(स) बालकाः
(द) बालको

(ii) श्यामः तव मित्रः अस्ति।
(अ) मित्रान्
(ब) मित्रेण
(स) मित्रस्य
(द) मित्रम्
(द) गच्छ
(द) पठथ

(iii) किं त्वं शवः गच्छसि ?
(अ) गमिष्यति
(ब) अगच्छ:
(स) गमिष्यसि
(द) गच्छ

(iv) वे छात्र अत्र पठन्ति
(अ) पठति
(ब) पठतः
(स) पठथः
(द) पठथ

उत्तर-
अशुद्धि-संशोधनम्
(i) (स) बालका:
(i) (द) मित्रम्
(iii) (स) गमिष्यसि
(iv) (ब) पठतः

खण्ड ‘घ’ : पठित अवबोधनम्।
11. (अ) अधोलिखित गद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत।
‘सतयुगं त्रेतायुगं द्वापरयुगं कलियुगञ्चेति चत्वारि युगानि । चतुर्णा युगानां समूहः एव महायुगम् । एकसप्ततिमहायुगानाम् एकम् मन्वन्तरम्। चतुर्दशमन्वन्तराणां समूहः कल्पः। एकः कल्पः एव ब्रह्मणः एकं दिनं मन्यते। ब्रह्मणः आयुः शतं वर्षाणि ।।’ अहो! श्रूयते शंखध्वनिः। युगादिपर्वणि कस्मिंश्चिद् गृहे नूतनसंवत्सरस्य अभिनन्दनसमारोहः आयोज्यते ।
प्रशनाः
I. एकपदेन उत्तरत।
(i) कीदृशी ध्वनिः श्रूयते?
(ii) एकः कल्पः एव कस्य एकं दिनं मन्यते?

II. पूर्णवाक्येन उत्तरत।
कति युगानि सन्ति? कानि च तेषा नामानि ? नामानि लिखत।

III. निर्देशानुसारम् उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत।
(i) ‘दिनम्’ इत्यस्य विशेष्यपदस्य विशेषणं किम्?
(अ) एकम्
(ब) एक:
(स) एव
(द) समूहः

(ii) ‘गेहे’ इत्यस्य पदस्य पर्यायपदं किम्?
(अ) आरम्भे
(ब) अभिनन्दनम्
(स) गृहे
(द) श्रृंयते

(iii) ‘मन्वन्तरम्” पदे सन्धि विच्छेद कुरु।।
(अ) मन्व+अन्तरम्
(ब) मनु+अन्तरम्
(स) मन+वन्तरम्
(द) म+अन्वरतम्।

(iv) ब्राह्मणः पदे का विभक्ति प्रयुक्ता ?
(अ) षष्ठी
(ब) पंचमी
(स) चतुर्थी
(द) दवितीया

उत्तर-
I. एकपदेन उत्तरम्
(i) शंख/शंखस्य
(ii) ब्रह्म णः

II. पूर्णवाक्येन उत्तरम् – चत्वारि-सतयुग, त्रेतायुग, द्वापरयुगं कलियुगं च।
चत्वारियुगानि सन्ति । सतयुग, त्रेतायुग, द्वापरयुगं, कलियुगं च ।

III. निर्देशानुसारम् उत्तरम् –
(i) (अ) एकम्
(ii) (स) गृहे।
(iii) (स) मनु + अन्तरम्
(iv) (अ) षष्ठी

(आ) अधोलिखित पद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
चञ्चलं हि मनः कृष्ण! प्रमाथि बलवदृढम्।
तस्याह निग्रह मन्ये वायोरिव सुदुष्करम्॥
प्रशनाः
I. एकपदेन उतरत।
(i) कि चञ्चलम् अस्ति?
(ii) अर्जुनः मनसः निग्रहं कस्य इव दुष्करं मन्यते?

II. पूर्णवाक्येन उत्तरत। मनसः प्रकृति कीदृशी भवति?

III. निर्देशानुसारं शुद्धम् उत्तरं प्रदत्त विकल्पेभ्यः चित्वा लिखता
(i) ‘चित्तम्’ इति अर्थे अत्र किं पदं प्रयुक्तमस्ति?
(अ) चञ्चलम्
(ब) मनः
(स) निग्रह
(द) इव

(ii) ‘मन्ये” इति क्रियापदस्य कर्तृपदं किम्?
(अं) कृष्णः
(ब) अहम्
(स) मनः
(द) वायुः

(iii) ‘वायोरिव’ पदे सन्धिविच्छेद कुरु ?
(अ) वायोः+इव
(ब) वायोः+रिव
(स) वायुः+रिव
(द) वायौ+इव

(iv) ‘चञ्चल हि मनः कृष्ण’ इति वाक्ये किं विशेष्य पदं अस्ति ?
(अ) मन:
(ब) चञ्चल
(स) हि
(द) कृष्ण

उत्तर-
I. एकपदेन उत्तरम्
(i) मनः
(ii) वायोः

II. पूर्णवाक्येन उत्तरम् –
चञ्चलं
व्याख्यात्मक हल-मनसः प्रकृति चञ्चलं प्रमाथि बलवदृढम् भवति ।

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) मन:।
(ii) (ब) अहम्
(iii) (अ) वायोः इव
(iv) (अ) मन:

(इ) अधोलिखित नाट्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
राजा – ‘हा ! दग्धाः मे घोटकाः कथं रक्षणीयाः सपदि उपायः क्रियताम्। राजवैद्यः – अश्वानां वहन-दाह-समुद्भवः दोषः कपीनां मेदसा नाशम् अभ्येति यथा सूर्योदये तमः।।
राजा – यथोचितं क्रियताम्। (इति राजादेशं श्रुत्वा सर्वे भयत्रस्ताः कपयः अचिन्तयन्)
कपयः – हा! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
प्रश्नाः
I. एकपदेन उत्तरत।
(i) वानरैः कस्य उपदेशाः न तिरस्करणीयाः आसन्?
(ii) के दग्धा ?

II. पूर्णवाक्येन उतरत।
कपीनां मेदसा क: नाशम् अभ्येति?

III. निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
(i) ‘शीघ्रम्’ इति अर्थे कः शब्दः प्रयुक्तः?
(अ) यथोचितम्
(ब) कथम्
(स) श्रुत्वा |
(द) सपदि

(ii) ‘मे’ घोटकाः ‘अत्र मे’ इति सर्वनामपदं कस्में प्रयुक्तम्?
(अ) राजवैद्याय
(ब) घोटकेभ्यः
(स) राजे
(द) यूथपतये

(ii) ‘यथोचित’ पदे समास विग्रहं कुरु।
(अ) यथो+चितं
(ब) यथा+चित
(स) उचितं अनतिक्रम्य
(द) उचित अनतिक्रम्य

(iv) अश्वानां पदे का विभक्तिः प्रयुक्तः ।
(अ) षष्ठी
(ब) पंचमी
(स) चतुर्थी
(द) तृतीया

उत्तर-
I. एकपदेन उत्तरम्
(i) गुरुजनस्य/यूथक्तेः
(ii) घोटकः/अश्वः

II. पूर्णवाक्येन उत्तरम् –
कपीनां मेदसा अश्वानां वहनि-दाह-समुद्भवः दोषम् नाशम् अभ्येति।

III. निर्देशानुसारम् उत्तरम् –
(i) (द) सपदि
(ii) (स) राज्ञे
(iii) (स) उचितं अनतिक्रम्य
(iv) (अ) षष्ठी

12. मञ्जुषा सहायतया निम्नलिखितयोः शलोकयोः अन्वये रिक्त स्थानानिपूरयित्वा पुनः लिखत ।
(क) क्रोधात् भवति संमोहः सम्मोहातस्मृति विभ्रमः।
स्मृति भंशाद् बुद्धिनाशो बुद्धिनाश्यत्प्रणश्यति।।
अन्वयः- क्रोधात् ………(i)……… भवति, सम्मोहात् ………..(ii)………स्मृतिभ्रंशात् ……. (i)…….. (भवति) बुद्धिनाशात् (सः नरः) ……..(iv)…….. ।
(ख) अस्त्र ब्रमशिरो यत्र परमास्त्रेण बध्यते।
समाः द्वादशयर्जन्यस्ताद् राष्ट्र नाभिवर्षिति ॥
अन्वय्- यत्र ……..(i)…….. अस्त्रं ……..(i)……..बध्यते।………(ii)…….. द्वादशसमाः तद् राष्ट्रं न ……(iv)……. ।

मञ्जूषा

प्रणश्यति, ब्रमशिरः, सम्मोहः, परमास्त्रेण, स्मृतिविभ्रमः अभिवर्षति, पर्जन्यः, बुद्धिनाशः
उत्तर-
अन्वय्
(क)
(i) सम्मोहः
(ii) स्मृति विभ्रमः
(iii) बुद्धिनाश:
(iv) प्रणश्यति
(ख)
(i) ब्रह्ममशिरः
(ii) परमास्त्रेण
(iii) पर्जन्यः
(iv) अभिवर्षति।

13. रेखांकित पदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) मम पिच्छानाम् अपूर्व सौन्दर्यम्।
(ii) वर्षतौ हंसः मानसं पलायते।
(iii) रागेण समम्। दुख नास्ति ।
(iv) अवसरे न दत्तम् अनर्थम्भवति।

उत्तर-
प्रशननिर्माणां
(i) केषाम्
(ii) कदा
(iii) केन
(iv) किम्
व्याख्यात्मक हल

(i) मम केषाम् अपूर्व सौन्दर्यम्।
(ii) कदा हंसः मानसं पलायते।
(iii) केन समम दुखं नास्ति।
(iv) अवसरे न दत्तम किम् भवति।

14. प्रसङ्गानुसारंरेखाकितपदाना शुद्धम् अर्थ चिनुत।
(1) अश्वाः प्राणत्राणाय इतस्ततः अधावन् ।
(ii) चंचल हि मन: कृष्ण प्रमाथि बलवढम।
(ii) अधिगतातत्वः सततं शिष्यहितांयोद्यतः गुरु भवति ।
(iv) सकलं ब्रह्माण्डं व्याकुलम् अभवत्।

उत्तर-
शब्दार्थ
(i) जीवन रक्षणाय
(ii) मथनशीलं
(iii) निरन्तरं
(iv) सम्पूर्ण

We hope the Solved CBSE Sample Papers for Class 10 Sanskrit Set 3, help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Solved Set 3, drop a comment below and we will get back to you at the earliest.